"ऋग्वेदः सूक्तं १०.५१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः |
विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत |
कवाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधो देवयानीः ॥
ऐछाम तवा बहुधा जातवेदः परविष्टमग्ने अप्स्वोषधीषु |
तं तवा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम ॥
 
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः |
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः ॥
एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने |
सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः ॥
अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः |
तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः ॥
 
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः |
अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात ॥
परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम |
घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः |
तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५१" इत्यस्माद् प्रतिप्राप्तम्