"ऋग्वेदः सूक्तं ५.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. १-४, ११-१६ मरुतः,५-८ तरन्तमहिषी शशीयसी, ९ वैददश्विः पुरुमीळ्हः, १० वैददश्विस्तरन्तः, १७-१९ दार्भ्यो रथवीतिः । गायत्री, ३ निचृत्, ५ अनुष्टुप्, ९ सतोबृहती ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय ।
परमस्याः परावतः ॥१॥
Line ५० ⟶ ४७:
एष क्षेति रथवीतिर्मघवा गोमतीरनु ।
पर्वतेष्वपश्रितः ॥१९॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
के ष्ठा॑ नर॒ः श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।
 
प॒र॒मस्या॑ः परा॒वत॑ः ॥१
 
के । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य ।
 
प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥१
 
के । स्थ । नरः । श्रेष्ठऽतमाः । ये । एकःऽएकः । आऽयय ।
 
परमस्याः । पराऽवतः ॥१
 
 
क्व१॒॑ वोऽश्वा॒ः क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य ।
 
पृ॒ष्ठे सदो॑ न॒सोर्यम॑ः ॥२
 
क्व॑ । वः॒ । अश्वाः॑ । क्व॑ । अ॒भीश॑वः । क॒थम् । शे॒क॒ । क॒था । य॒य॒ ।
 
पृ॒ष्ठे । सदः॑ । न॒सोः । यमः॑ ॥२
 
क्व । वः । अश्वाः । क्व । अभीशवः । कथम् । शेक । कथा । यय ।
 
पृष्ठे । सदः । नसोः । यमः ॥२
 
 
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः ।
 
पु॒त्र॒कृ॒थे न जन॑यः ॥३
 
ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ ।
 
पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥३
 
जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः ।
 
पुत्रऽकृथे । न । जनयः ॥३
 
 
परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः ।
 
अ॒ग्नि॒तपो॒ यथास॑थ ॥४
 
परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः ।
 
अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥४
 
परा । वीरासः । इतन । मर्यासः । भद्रऽजानयः ।
 
अग्निऽतपः । यथा । असथ ॥४
 
 
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् ।
 
श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥५
 
सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् ।
 
श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥५
 
सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतऽअवयम् ।
 
श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥५
 
 
उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी ।
 
अदे॑वत्रादरा॒धस॑ः ॥६
 
उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी ।
 
अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥६
 
उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी ।
 
अदेवऽत्रात् । अराधसः ॥६
 
 
वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् ।
 
दे॒व॒त्रा कृ॑णु॒ते मन॑ः ॥७
 
वि । या । जा॒नाति॑ । जसु॑रिम् । वि । तृष्य॑न्तम् । वि । का॒मिन॑म् ।
 
दे॒व॒ऽत्रा । कृ॒णु॒ते । मनः॑ ॥७
 
वि । या । जानाति । जसुरिम् । वि । तृष्यन्तम् । वि । कामिनम् ।
 
देवऽत्रा । कृणुते । मनः ॥७
 
 
उ॒त घा॒ नेमो॒ अस्तु॑त॒ः पुमाँ॒ इति॑ ब्रुवे प॒णिः ।
 
स वैर॑देय॒ इत्स॒मः ॥८
 
उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः ।
 
सः । वैर॑ऽदेये । इत् । स॒मः ॥८
 
उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः ।
 
सः । वैरऽदेये । इत् । समः ॥८
 
 
उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् ।
 
वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥९
 
उ॒त । मे॒ । अ॒र॒प॒त् । यु॒व॒तिः । म॒म॒न्दुषी॑ । प्रति॑ । श्या॒वाय॑ । व॒र्त॒निम् ।
 
वि । रोहि॑ता । पु॒रु॒ऽमी॒ळ्हाय॑ । ये॒म॒तुः॒ । विप्रा॑य । दी॒र्घऽय॑शसे ॥९
 
उत । मे । अरपत् । युवतिः । ममन्दुषी । प्रति । श्यावाय । वर्तनिम् ।
 
वि । रोहिता । पुरुऽमीळ्हाय । येमतुः । विप्राय । दीर्घऽयशसे ॥९
 
 
यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् ।
 
त॒र॒न्त इ॑व मं॒हना॑ ॥१०
 
यः । मे॒ । धे॒नू॒नाम् । श॒तम् । वैद॑त्ऽअश्विः । यथा॑ । दद॑त् ।
 
त॒र॒न्तःऽइ॑व । मं॒हना॑ ॥१०
 
यः । मे । धेनूनाम् । शतम् । वैदत्ऽअश्विः । यथा । ददत् ।
 
तरन्तःऽइव । मंहना ॥१०
 
 
य ईं॒ वह॑न्त आ॒शुभि॒ः पिब॑न्तो मदि॒रं मधु॑ ।
 
अत्र॒ श्रवां॑सि दधिरे ॥११
 
ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ ।
 
अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥११
 
ये । ईम् । वहन्ते । आशुऽभिः । पिबन्तः । मदिरम् । मधु ।
 
अत्र । श्रवांसि । दधिरे ॥११
 
 
येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा ।
 
दि॒वि रु॒क्म इ॑वो॒परि॑ ॥१२
 
येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ ।
 
दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥१२
 
येषाम् । श्रिया । अधि । रोदसी इति । विऽभ्राजन्ते । रथेषु । आ ।
 
दिवि । रुक्मःऽइव । उपरि ॥१२
 
 
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः ।
 
शु॒भं॒यावाप्र॑तिष्कुतः ॥१३
 
युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः ।
 
शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥१३
 
युवा । सः । मारुतः । गणः । त्वेषऽरथः । अनेद्यः ।
 
शुभम्ऽयावा । अप्रतिऽस्कुतः ॥१३
 
 
को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः ।
 
ऋ॒तजा॑ता अरे॒पस॑ः ॥१४
 
कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः ।
 
ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥१४
 
कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः ।
 
ऋतऽजाताः । अरेपसः ॥१४
 
 
यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या ।
 
श्रोता॑रो॒ याम॑हूतिषु ॥१५
 
यू॒यम् । मर्त॑म् । वि॒प॒न्य॒वः॒ । प्र॒ऽने॒तारः॑ । इ॒त्था । धि॒या ।
 
श्रोता॑रः । याम॑ऽहूतिषु ॥१५
 
यूयम् । मर्तम् । विपन्यवः । प्रऽनेतारः । इत्था । धिया ।
 
श्रोतारः । यामऽहूतिषु ॥१५
 
 
ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः ।
 
आ य॑ज्ञियासो ववृत्तन ॥१६
 
ते । नः॒ । वसू॑नि । काम्या॑ । पु॒रु॒ऽच॒न्द्राः । रि॒शा॒द॒सः॒ ।
 
आ । य॒ज्ञि॒या॒सः॒ । व॒वृ॒त्त॒न॒ ॥१६
 
ते । नः । वसूनि । काम्या । पुरुऽचन्द्राः । रिशादसः ।
 
आ । यज्ञियासः । ववृत्तन ॥१६
 
 
ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह ।
 
गिरो॑ देवि र॒थीरि॑व ॥१७
 
ए॒तम् । मे॒ । स्तोम॑म् । ऊ॒र्म्ये॒ । दा॒र्भ्याय॑ । परा॑ । व॒ह॒ ।
 
गिरः॑ । दे॒वि॒ । र॒थीःऽइ॑व ॥१७
 
एतम् । मे । स्तोमम् । ऊर्म्ये । दार्भ्याय । परा । वह ।
 
गिरः । देवि । रथीःऽइव ॥१७
 
 
उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ ।
 
न कामो॒ अप॑ वेति मे ॥१८
 
उ॒त । मे॒ । वो॒च॒ता॒त् । इति॑ । सु॒तऽसो॑मे । रथ॑ऽवीतौ ।
 
न । कामः॑ । अप॑ । वे॒ति॒ । मे॒ ॥१८
 
उत । मे । वोचतात् । इति । सुतऽसोमे । रथऽवीतौ ।
 
न । कामः । अप । वेति । मे ॥१८
 
 
ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ ।
 
पर्व॑ते॒ष्वप॑श्रितः ॥१९
 
ए॒षः । क्षे॒ति॒ । रथ॑ऽवीतिः । म॒घऽवा॑ । गोऽम॑तीः । अनु॑ ।
 
पर्व॑तेषु । अप॑ऽश्रितः ॥१९
 
एषः । क्षेति । रथऽवीतिः । मघऽवा । गोऽमतीः । अनु ।
 
पर्वतेषु । अपऽश्रितः ॥१९
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६१" इत्यस्माद् प्रतिप्राप्तम्