"ऋग्वेदः सूक्तं ५.६०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘ ईळे अग्निं स्ववसम्' इत्यष्टर्चं चतुर्थं सूक्तं श्यावाश्वस्यार्षम् । सप्तम्यष्टम्यौ जगत्यौ शिष्टाः षट् त्रिष्टुभः । मरुद्देवताकमग्निमरुद्देवताकं वा । ईळे द्विजगत्यन्तमाग्नेयं च वा ' इति । सूक्तविनियोगो लैङ्गिकः । आद्या कारीर्यां सामिधेनीषु याज्या । सूत्रितं च--- ईळे अग्निं स्ववसं नमोभिरिति धाय्ये ' ( आश्व. श्रौ. २. १३ ) इति ॥
 
 
ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं न॑ः ।
Line ४१ ⟶ ४३:
 
रथैःऽइव । प्र । भरे । वाजयत्ऽभिः । प्रऽदक्षिणित् । मरुताम् । स्तोमम् । ऋध्याम् ॥१
 
अहं श्यावाश्वः “अग्निं “स्ववसं स्वायत्तरक्षणं “नमोभिः स्तोत्रैः “ईळे स्तौमि । तत्स्तोत्रं “कृतम् “इह इदानीं “प्रसत्तः प्रसन्नः प्रकर्षेण यज्ञं प्राप्तो वा सन् “नः अस्मदर्थं “वि “चयत् विजानातु । "वाजयद्भिः अन्नमिच्छद्भिः स्तोत्रैः “रथैरिव रथैर्यथाभिमतं प्राप्नुवन्ति तद्वद्रंहणसाधनैः “प्र “भरे प्रकर्षेण संपादयाम्यभिमतम् । प्रदक्षिणित् प्रादक्षिण्येन गच्छन् “मरुतां “स्तोमं स्तोत्रम् “ऋध्यां वर्धयेयम् ॥
 
 
Line ५५ ⟶ ५९:
वना । चित् । उग्राः । जिहते । नि । वः । भिया । पृथिवी । चित् । रेजते । पर्वतः । चित् ॥२
 
"ये “मरुतः "रुद्राः रुद्रपुत्राः “आ “तस्थुः आतिष्ठन्ति “पृषतीषु मरुतां वाहनेषु “श्रुतासु श्रान्तासु प्रसिद्धासु वा "सुखेषु । खमाकाशं छिद्रम् । शोभनरथाक्षद्वारेषु “रथेषु रथान् आ तस्थुः आतिष्ठन्ति । हे “उग्राः उद्गूर्णबला मरुतो यूयं यदा रथमारूढाः स्थ तदानीं “वना “चित् वनान्यपि “नि “जिहते न्यग्गच्छन्ति “वः युष्माकं “भिया भीत्या । “पृथिवी “चित् पृथिव्यपि “रेजते । “पर्वतश्चित् पर्वतोऽपि रेजते कम्पते । उत्तरार्ध: प्रत्यक्षकृतः । पूर्वार्धे य एवमकुर्वन् तेषां स्तोममृध्यामिति पूर्वत्रान्वयः ॥
 
 
कारीर्याँ मारुतस्य सप्तकपालस्य ‘पर्वतश्चित्' इत्येषा याज्या । सूत्रितं च - पर्वतश्चिन्महि वृद्धो बिभाय सृजन्ति रश्मिमोजसा ' ( आश्व. श्रौ. २. १३) इति ।।
 
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने व॑ः ।
Line ६७ ⟶ ७५:
 
यत् । क्रीळथ । मरुतः । ऋष्टिऽमन्तः । आपःऽइव । सध्र्यञ्चः । धवध्वे ॥३
 
हे मरुतः “वः युष्माकं “स्वने भयंकरशब्दे सति “पर्वतश्चित् पर्वतोऽपि "महि महान् “वृद्धः सन्नपि “बिभाय बिभेति । "दिवश्चित् अन्तरिक्षस्यापि “सानु समुच्छ्रितः प्रदेशः “रेजत कम्पते । “यत् यदा “क्रीळथ हे “मरुतः यूयम् “ऋष्टिमन्तः आयुधवन्तः सन्तस्तदा “आपइव उदकानीव “सध्र्यञ्चः सहाञ्चनाः “धवध्वे धावध्वे गच्छथ ।।
 
 
Line ८० ⟶ ९०:
 
श्रिये । श्रेयांसः । तवसः । रथेषु । सत्रा । महांसि । चक्रिरे । तनूषु ॥४
 
“वराइव विवाहयोग्या युवान इव । ते यथा “रैवतासः धनवन्तः “हिरण्यैः हिरण्यमयैराभरणविशेषैः “स्वधाभिः उदकैश्च “तन्वः स्वीयानि शरीराणि "अभि “पिपिश्रे संयोजयन्ति अलंकुर्वन्ति तद्वदेते मरुतोऽपि रैवतासः धनवन्तः हिरण्यैः हिरण्यस्थानीयैर्विद्युदाख्यैराभरणैः स्वधाभिश्च तन्वः स्वीयानि शरीराणि पिपिश्रे । "श्रिये शोभायै “श्रेयांसः श्रेष्ठाः “तवसः बलवन्तो मरुतः “रथेषु “सत्रा सत्यं सह वा “तनूषु “महांसि “चक्रिरे कृतवन्तः । सर्वाभरणैरुदकैश्चोपेताः रथानधिष्ठाय शरीरेषु तेजांस्यधारयन्नित्यर्थः ।।
 
 
Line ९३ ⟶ १०५:
 
युवा । पिता । सुऽअपाः । रुद्रः । एषाम् । सुऽदुघा । पृश्निः । सुऽदिना । मरुत्ऽभ्यः ॥५
 
"अज्येष्ठासः “अकनिष्ठासः परस्परं ज्येष्ठकनिष्ठभावरहिताः सहैवोत्पन्नाः समानबलाः “एते मरुतः “भ्रातरः परस्परं भ्रातृभूताः सन्तः “सौभगाय सुभगत्वाय "सं “ववृधुः वर्धन्ते । “युवा नित्यतरुणः “स्वपाः शोभनकर्मा “एषां मरुतां "रुद्रः “पिता “सुदुघा सुष्ठु दोग्ध्री “पृश्निः गोदेवता मातृभूता "मरुद्भ्यः मरुदर्थं “सुदिना शोभनदिनानि । अकुरुतामिति शेषः ॥
 
 
Line १०६ ⟶ १२०:
 
अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम ॥६
 
हे “मरुतः यूयं “यदुत्तमे उत्कृष्टे उत्तम चरमे वा “दिवि द्युलोके “मध्यमे “वा दिवि “यद्वावमे दिवि हे “सुभगासः “स्थ भवथ । 'त्रयो वा इमे त्रिवृतो लोकास्तिस्रो दिवः पृथिवी ' इत्यादिश्रुतेर्द्युलोकस्य त्रैविध्यम् । “अतः अस्मात् स्थानत्रयात् “नः अस्मदर्थं हे “रुद्राः आगच्छतेति शेषः । “उत “वा अथवा "नु अद्य “यद्यजाम यद्धविः प्रक्षिपाम हे “अग्ने त्वम् “अस्य “हविषः एतद्धविः “वित्तात् विद्धि ।
 
 
Line ११९ ⟶ १३५:
 
ते । मन्दसानाः । धुनयः । रिशादसः । वामम् । धत्त । यजमानाय । सुन्वते ॥७
 
हे "विश्ववेदसः सर्वस्य ज्ञातारो विश्वधना वा हे “मरुतः “यत् यूयं “अग्निश्च “दिवः द्युलोकात् “उत्तरात उत्कृष्टतात् “अधि उपरि “स्नुभिः सानुभिरुपरिप्रदेशे “वहध्वे उह्यध्वे । तत्र निवसथेत्यर्थः । यद्वा स्नुशब्देन तत्सदृशा अश्वा उच्यन्ते । तैर्वोह्यध्वे । “ते यूयं “मन्दसानाः मोदमाना अस्मदीयैः स्तोत्रैर्हविर्भिश्च “धुनयः शत्रूणां कप्पयितारः “रिशादसः अस्मद्धिंसकानामत्तारः सन्तः “वामं वननीयं धनं “धत्त दत्त “यजमानाय “सुन्वते अभिषवं कुर्वते ।।
 
 
Line १३२ ⟶ १५०:
 
पावकेभिः । विश्वम्ऽइन्वेभिः । आयुऽभिः । वैश्वानर । प्रऽदिवा । केतुना । सऽजूः ॥८
 
हे “अग्ने “मरुद्भिः सह "मन्दसानः सन् "सोमं “पिब । कीदृशैः मरुद्भिः। “शुभयद्भिः शोभमानैरन्यान् शोभयद्भिर्वा “ऋक्वभिः स्तुत्यैः “गणश्रिभिः गणभावमाश्रयद्भिः “पावकेभिः शोधकैः “विश्वमिन्वेभिः विश्वं वृष्ट्या प्रणयद्भिः "आयुभिः आयुष्मद्भिः। हे "वैश्वानर विश्वनरहिताग्ने “प्रदिवा पुराणेन “केतुना ज्वालापुञ्जेन “सजूः सहितः ॥ ॥ २५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६०" इत्यस्माद् प्रतिप्राप्तम्