"ऋग्वेदः सूक्तं ५.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
{{सायणभाष्यम्|
‘ के ष्ठा नरः' इत्येकोनविंशत्यृचं पञ्चमं सूक्तम् । अत्रानुक्रमणिका- के ष्ठैकोना गायत्रं श्यावाश्वोऽत्र वैददश्वी तरन्तपुरमीळ्हौ दार्भ्यं रथवीतिं मरुतश्च दानतुष्टः प्रशशंस बुद्ध्वा च तरन्तमहिषीं शशीयसीं पञ्चम्यनुष्टुप् नवमी सतोबृहती ' इति । श्यावाश्व ऋषिः । पञ्चम्यनुष्टुप् नवमी सतोबृहती शिष्टा गायत्र्यः । आद्याश्चतस्रो मरुद्देवताकाः । ' सनत्सा ' इत्यादीनां चतसृणां शशीयसी नाम तरन्तस्य राज्ञो भार्या देवता । ‘ उत मेऽरपत्' इत्यस्या वैददश्विः पुरुमीळ्हो देवता ।' यो मे धेनूनाम्' इत्यस्या वैददश्विस्तरन्तो राजा देवता । ‘य ईं वहन्ते ' इत्याद्याः षण्मारुत्यः । एतं मे' इत्यस्य तृचस्य दार्भ्यो रथवीतिर्नाम राजा देवता । विनियोगो लैङ्गिकः ॥
 
अत्राश्चर्यं पुरावृत्तमाहुरागमपारगाः । अर्चनानाः पुरात्रेयो दार्भ्येण रथवीतिना ॥ आर्त्विज्याय वृतो यज्ञे वितते हौत्र आस्थितः । रथवीतिसुतां कन्यां ददर्श पितुरन्तिके ॥ ययाचे स्वकुमाराय श्यावाश्वाय च तां सुताम् । स प्रदानमना भार्यामपृच्छत्किं प्रयच्छसि ।। इति पृष्टा पुनः प्राह कथमस्मै प्रदास्यसि । इतः पूर्वं सुता दत्ता नासीदनृषये क्वचित् ॥ तत्तथैवेति निश्चित्य प्रत्याचष्टार्चनानसम् । श्यावाश्वः संस्थिते यज्ञे तेन राज्ञा निराकृतः । तत्प्रत्याशान्वितो विप्रस्तपस्तेपे सुदारुणम् । ब्रह्मचर्यरतः शान्तो भिक्षार्थं पर्यटन् द्विजः ॥ तरन्तमहिषीं साध्वीं बिभिक्षेऽसौ शशीयसीम् । सा संप्राप्यान्तिकं पत्युः प्रोवाचागतवानृषिः ॥ इत्युक्तो नृपतिर्भार्यां प्रत्याहैनं प्रपूजय ।। सानुज्ञाता गवां यूथं प्रादादाभरणानि च ॥ तरन्तोऽपि पुनस्तस्मै प्रादाद्धनमपेक्षितम् । दत्वा च पुरुमीळ्हस्य स्वानुजस्यान्तिकं प्रति ॥ प्रेरयामास तमृषिं सोऽपि त्वां मानयिष्यति । तथेति राज्ञो वचनं निशम्य तद्भार्यया दर्शितसर्वमार्गः । गच्छन्ः शनैरर्धपथे मरुद्गणान् समानरूपान् स्वदिदृक्षयागतान् ॥ विलोक्य विप्रः सभयः प्रणम्य कृताञ्जलिः कण्टकिताङ्गसंघः । तुष्टाव हृष्टान्मरुतो विशिष्टैरर्थैर्वचोभिः परितुष्टचित्तः ॥ संप्राप्य सर्वं स्वमनीषितं तदा मरुद्गणेभ्यो मुदितात्मवद्भ्यः ॥ तदाभवदृषिः सूक्तद्रष्टा श्यावाश्वनामकः । पश्चात्पुनर्गृहं गत्वा भूयो लब्ध्वा गवां शतम् ॥ दार्भ्यो मन्त्रदृशे राज्ञ्या चोदितः स्वसुतां ददौ । पुरुमीळ्हस्तरन्तश्च तद्भार्या च शशीयसी ॥ दार्भ्यो यो रथवीत्याख्यः सप्त ये मरुतां गणाः । ते तस्मै यत् ददुस्तुष्टास्तत्के ष्ठेत्यत्र वर्ण्यते ।
 
 
के ष्ठा॑ नर॒ः श्रेष्ठ॑तमा॒ य एक॑एक आय॒य ।
Line ६३ ⟶ ६७:
 
परमस्याः । पराऽवतः ॥१
 
हे “नरः नेतारो मरुतः “श्रेष्ठतमाः अत्यन्तं श्रेष्ठा यूयं “के “ष्ठ के स्थ के भवथ । एवं स्वरूपानिश्चयात् संदिह्य ब्रवीति । “ये यूयम् “एकएकः प्रत्येकम् “आयय आगच्छथ । कस्मादित्युच्यते । “परमस्याः “परावतः अत्यन्तदूरदेशात् । अन्तरिक्षादित्यर्थः ॥
 
 
Line ७६ ⟶ ८२:
 
पृष्ठे । सदः । नसोः । यमः ॥२
 
हे मरुतः “वः युष्माकम् “अश्वाः “क्व कुत्रत्याः । “क्व च “अभीशवः बन्धनरज्जवः । “कथं च “शेक शीघ्रं गन्तुं शक्ता भवथ । “कथा कथं “यय याताः स् । “पृष्ठे अश्वानां पृष्ठदेशे “सदः । सीदति तिष्ठत्यत्रेति सदः पर्याणम् । तच्च दृश्यते । तथा “नसोः नासिकयोः “यमः नियमिता पलायनप्रतिबन्धकारी पशोर्नासिकयोर्दृश्यते । तस्मादश्वादिलिङ्गैः कुत्रापि त्वरितगमना इव प्रतिभान्ति के यूयमिति देवत्वमनवधार्याह ॥
 
 
Line ८९ ⟶ ९७:
 
पुत्रऽकृथे । न । जनयः ॥३
 
“एषाम् अश्वानां “जघने हन्तव्यप्रदेशे “चोदः प्रेरिका कशा अराग्रकाष्ठविशेषो वा वर्तते ।। शीघ्रगमनाय ताडयन् वर्तत इत्यर्थः । “सक्थानि ऊरुप्रदेशान् “नरः नेतारो मरुतः “वि विविच्य “यमुः नियच्छन्ति । आशुधावनेन विवृता भवन्तीत्यर्थः । विवृतौ दृष्टान्तः । “पुत्रकृथे पुत्रकरणे उत्पादने “जनयः “न अपत्योत्पादयित्र्यो योषित इव । ता यथा पुत्रोत्पादनकामाः संगमसमये ऊरू विवृतौ कुर्वन्ति तद्वदित्यर्थः॥
 
 
Line १०२ ⟶ ११२:
 
अग्निऽतपः । यथा । असथ ॥४
 
कशाताडनादिलिङ्गेन जिगमिषून् मत्वा ब्रूते । हे “वीरासः वीराः अमित्राणामीरयितारो हे “मर्यासः मर्त्येभ्यो हिता हे “भद्रजानयः । भद्रः स्तुत्यो जानिर्जन्म येषां ते तथोक्ताः । रुद्रपुत्राः इत्यर्थः । “अग्नितपः अग्निना तप्तास्ताम्रादयः “यथा दीप्तास्तद्वत् प्रदीप्ताः "असथ भवथ । अथवाग्नितप्ता दग्धदेहा यथा पलायन्ते तथा भवथेति ॥
 
 
Line ११५ ⟶ १२७:
 
श्यावाश्वऽस्तुताय । या । दोः । वीराय । उपऽबर्बृहत् ॥५
 
“सा तरन्तमहिषी मह्यं “सनत् प्रादात् । किम्। "अश्व्यम् अश्वात्मकं तत्समूहात्मकं वा “पशुम् । जातावेकवचनम् । "उत अपि च “गव्यं गोसमूहात्मकं पशुं “शतावयम् अनेकैरविभिर्युक्तं सनदिति । सेत्युक्तं केत्याह । "या “श्यावाश्वस्तुताय श्यावाश्वेन मया स्तुताय “वीराय तरन्ताय “दोः स्वकीयं भुजम् "उपबर्बृहत् उपोदयच्छदालिङ्गनाय सा सनदिति । यतः भर्तृप्रेमास्पदा तस्मादेव बहु धनं दाते शक्तेत्यर्थः ॥ ॥ २६ ॥
 
 
Line १२८ ⟶ १४२:
 
अदेवऽत्रात् । अराधसः ॥६
 
“उत अपि च “त्वा एका “शशीयसी। शशीयसी इस्येतन्महिष्या नाम। सैव "स्त्री । यद्वा । उतेत्ययमेवकारार्थे । स्त्रीषु सैव प्रशस्येत्यर्थः । त्वसमसिमनेमेत्यनुच्चानि ' इति वचनात् त्वेति निघातः ॥ सैव “पुंसः पुरुषात् “वस्यसी वसीयसी “भवति । कस्मात्पुंस इत्युच्यते । “अदेवत्रात् । देवाः अनेन त्रायन्ते स्तुत्यादिना सः देवत्रः । न देवत्रः अदेवत्रः। तस्मात् “अराधसः । राधो धनम् । दानार्हधनरहितात् । लुब्धकादित्यर्थः ॥
 
 
Line १४१ ⟶ १५७:
 
देवऽत्रा । कृणुते । मनः ॥७
 
“या शशीयसी “जसुरिं व्यथितम् । जसिस्ताडनकर्मा उपक्षपणकर्मा वा । तं “वि “जानाति । तथा “तृष्यन्तं "वि जानाति । "कामिनं धनाद्यभिलाषवन्तं “वि जानाति । अनुकम्पया अभिमतं दत्तवतीत्यर्थः । “देवत्रा देवेषु “मनः “कृणुते कुरुते देवप्रीत्यर्थं प्रदानबुद्धिं करोति या सैव स्त्रीति पूर्वत्र संबन्धः ॥
 
 
Line १५४ ⟶ १७२:
 
सः । वैरऽदेये । इत् । समः ॥८
 
“उत “घ अपि च । घेति पूरणः । "नेमः । ‘त्वो नेम इत्यर्धस्य ' ( निरु. ३. २० ) इति निरुक्तम् । नेमोऽर्धः । जायापत्योर्मिलित्वैककार्यकर्तृत्वादेक एव पदार्थः । ‘ अर्धं शरीरस्य भार्या । इत्यादिस्मृतेः । शशीयस्या अर्धभूतस्तरन्तः “पुमान् “अस्तुतः इति “ब्रुवे । बहुधा स्तुतोऽपि गुणस्यातिबाहुल्यादस्तुत एवेति ब्रुवे “पणिः स्तोताहम् । “सः च तरन्तः "वैरदेये । वीरा धनानां प्रेरयितारो दानशीलाः । तैर्दातव्यं धनं देयम् । तस्मिन् धने “समः । सर्वेभ्यो दातेत्यर्थः । “इत् इति पूरणः ।।
 
 
Line १६७ ⟶ १८७:
 
वि । रोहिता । पुरुऽमीळ्हाय । येमतुः । विप्राय । दीर्घऽयशसे ॥९
 
“उत अपि च “श्यावाय श्यावाश्वाय "मे मह्यम् “अरपत् अलपत् । स्पष्टमाचष्ट । किम् । "वर्तनिं मार्गम् । कीदृशी सा । “युवतिः प्रवृत्तयौवना “प्रति “ममन्दुषी प्रतिमोदमाना । कस्मै । “दीर्घयशसे प्रभूतान्नाय प्रभूतकीर्तये वा “पुरुमीळ्हाय एतन्नामकाय प्रभूतगृहाय “विप्राय ॥ ‘ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ' ( पा. सू. २. ३. १४ ) इति चतुर्थी ॥ पुरुमीळ्हं प्राप्तुमित्यर्थः । तदर्थं “रोहिता रोहितवर्णावश्वौ शशीयस्या दत्तौ "वि “येमतुः । धृतवन्तावित्यर्थः । या अश्वाभ्यां युक्ते रथे स्थापयित्वा पुरुमीळ्हगृहस्य मार्गं प्रदर्शयन्ती पुरतो गता सैव पुंसो भवति वस्यसीति पूर्वत्र संबन्धः ॥
 
 
Line १८० ⟶ २०२:
 
तरन्तःऽइव । मंहना ॥१०
 
इयं पुरुमीळ्हस्तुतिः । “वैददश्विः पुरुमीळ्होऽपि "यो “मे मह्यं “धेनूनां “शतं “यथा येन प्रकारेण “ददत् दत्तवान् । तथा “मंहना मंहनीयानि धनान्यपि ददत “तरन्तइव । स यथा धेनुशतं बहुविधं धनं च दत्तवान् तद्वद्वैददश्विः पुरुमीळ्होऽपि ददत् । तं स्तुवे इति शेषः ॥ ॥ २७ ॥
 
 
Line १९३ ⟶ २१७:
 
अत्र । श्रवांसि । दधिरे ॥११
 
इदानीं मरुत एवैत इति निश्चित्य जनप्रसिद्धैः माहात्म्यैः स्तौति । “ये मरुतः "ईम् इदानीम् “आशुभिः शीघ्रगामिभिरश्वैः "वहन्ते उह्यन्ते । किं कुर्वन्तः । “मदिरं मदकरं “मधु सोमरसं “पिबन्तः । पाथेयत्वेन धृतं सोममित्यर्थः । ते मरुतः "अत्र अस्मिन् देशे “श्रवांसि स्तुतिजनितानि यशांसि “दधिरे धारयन्ति ॥
 
 
Line २०६ ⟶ २३२:
 
दिवि । रुक्मःऽइव । उपरि ॥१२
 
"येषां मरुतां “श्रिया कान्त्या "रोदसी द्यावापृथिव्यौ “अधि अधिष्ठिते भवत इति शेषः । यस्मादेते मरुतः “रथेषु “विभ्राजन्ते विशेषेण दीप्यन्ते । "आ इति चार्थे । तत्र दृष्टान्तः । “उपरि उपरिभूते “दिवि द्युलोके “रुक्मः रोचमानः आदित्यः “इव । यद्वा । उपरि रथस्योपरीति वा योज्यम् ॥
 
 
Line २१९ ⟶ २४७:
 
शुभम्ऽयावा । अप्रतिऽस्कुतः ॥१३
 
“स “मारुतो “गणः “युवा सर्वत्र मिश्रयिता नित्यतरुणो वा “त्वेषरथः दीप्तरथः “अनेद्यः अनिन्द्यः “शुभंयावा शोभनं गन्ता “अप्रतिष्कुतः अप्रतिगतोऽप्रतिशब्दितो वा । एवं महानुभावो गणो दीप्यत इति ॥
 
 
Line २३२ ⟶ २६२:
 
ऋतऽजाताः । अरेपसः ॥१४
 
“एषां मरुतां स्थानं "को “वेद को जानाति । “नूनम् इदानीं “यत्र स्थाने “धूतयः शत्रूणां कम्पकाः “मदन्ति हृष्यन्ति “ऋतजाताः जलार्थमुत्पन्ना यज्ञे वा प्रादुर्भूताः "अरेपसः अपापाः॥
 
 
Line २४५ ⟶ २७७:
 
श्रोतारः । यामऽहूतिषु ॥१५
 
हे “विपन्यवः स्तुतिकामा मरुतः “यूयं “मर्तं मरणस्वभावं यजमानम् “इत्था अनया “धिया इदानीं कृतप्रकारयानुग्रहबुद्ध्या ईदृशेन स्तुतिकर्मणा वा निमित्तेन “प्रणेतारः प्रकर्षेण प्रापयितारोऽभिमतं स्वर्गादिकम् । "यामहूतिषु । यामो गमनम् । तदर्था हूतयो यस्मिन्निति यामहूतयो यज्ञाः । तेषु "श्रोतारः आह्वानानाम् ॥ ॥ २८ ॥
 
 
Line २५८ ⟶ २९२:
 
आ । यज्ञियासः । ववृत्तन ॥१६
 
हे “रिशादसः हिंसकानां शत्रूणामत्तारो हे "यज्ञियासः यज्ञार्हाः “पुरुश्चन्द्राः प्रभूताह्लादकधनाः “ते यूयं “नः अस्मभ्यं “वसूनि निवासयोग्यानि धनानि “काम्या स्पृहणीयानि “आ “ववृत्तन आवर्तयथेत्यर्थः । मरुतां दानप्रशंसाया अपेक्षितत्वान्न प्रार्थनोचिता ।।
 
 
Line २७१ ⟶ ३०७:
 
गिरः । देवि । रथीःऽइव ॥१७
 
संपन्नऋषिभावस्य श्यावाश्वस्यार्चनानसः । रथवीतिसुतायाश्च विवाहं शौनकोऽब्रवीत् ॥ कथम् । मरुत्सु तु प्रयातेषु श्यावाश्वः सुमहायशाः । प्रादुर्भूतार्षमात्मानं ज्ञात्वात्रिकुलनन्दनः ॥ रथवीतेर्दुहितरमगच्छन्मनसा तदा । स सत्यमृषिमात्मानं प्रवक्ष्यन्रथवीतये ॥ एतं मे स्तोममित्याभ्यां दौत्ये रात्रिं न्यवेदयत् । ऋषेर्नियोगमाज्ञाय देव्या रात्र्या प्रचोदितः ॥ आदाय कन्यकां दातुमुपेयायार्चनानसम् । पादौ तस्योपसंगृह्य स्थित्वा प्रह्वः कृताञ्जलिः । रथवीतिरहं दार्भ्य इति नाम शशंस सः । मया सयोगमिच्छन्तं त्वां प्रत्याचक्षि यत् पुरा ॥ तत्क्षमस्व नमस्तेऽस्तु मे मा स्म भगवन् क्रुधः ॥ ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः । हन्त प्रतिगृहाणेमां स्नुषामित्येनमब्रवीत् ॥ तस्मै ददावश्वशतं स राजा स्वलंकृतां चापि सुतां स्नुषार्थम् । विवाहकालेऽपि ददौ नरेन्द्रः शतं हयानां दुहितुः सहस्रम् ॥ गवां सहस्रं वसु च प्रभूतं तप्तुं तपोऽन्तेऽथ वनं जगामेति ॥ हे “ऊर्म्ये रात्रि देवि । ऊर्म्येति रात्रिनाम । “मे मदीयम् “एतं “स्तोमं मरुद्यःः् कृतं स्तोत्रमहं मन्त्रदृक् भूत्वा मरुतः स्तुतवानित्येवं “दार्भ्याय श्यावाश्वाय “परा पराङ्मुखी दार्भ्याभिमुखी सती “वह प्रापयेत्यर्थः । तदेवादार्थमुच्यते । हे रात्रि “देवि “गिरः स्तुतीर्मरुद्विषयाः परा वह “रथीरिव । रथी यथा रथेऽभिप्रेतं वसु स्थापयित्वा अभिमतं देशं प्रापयति तद्वत् ॥
 
 
Line २८४ ⟶ ३२२:
 
न । कामः । अप । वेति । मे ॥१८
 
हे ऊर्म्ये "उत अपि च “मे मां “वोचतात ब्रूहि । किमित्युच्यते । “इति इत्थम् । कथमिति । “सुतसोमे कृतसोमयागे "रथवीतौ राज्ञि “मे “कामः तत्पुत्रीविषयः “न “अप “वेति नापगच्छति न विरमते इतीत्थं वोचतात ॥
 
 
Line २९८ ⟶ ३३८:
पर्वतेषु । अपऽश्रितः ॥१९
 
कन्यां दत्त्वा कृतार्थं तं श्यावाश्वोऽथ वनं गतम् । रथवीतिं तपस्यन्तं संप्रेक्ष्यार्षेण चक्षुषा । रम्ये हिमवतः पृष्ठ एष क्षेतीति सोऽब्रवीत् ॥ “एषः “रथवीतिः “मघवा धनवान् “गोमतीरनु उदकवतीर्नदीरनु अनुसृत्य नदीनां तीरे “क्षेति निवसति “पर्वतेषु हिमवत्पर्वतप्रान्तेषु “अपश्रितः आश्रितः ॥ ॥ २९ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६१" इत्यस्माद् प्रतिप्राप्तम्