"ऋग्वेदः सूक्तं १०.५१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः ।
विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥
Line १९ ⟶ २३:
तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः ।
तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५१" इत्यस्माद् प्रतिप्राप्तम्