"ऋग्वेदः सूक्तं ५.६३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
 
॥ श्रीगणेशाय नमः ॥
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
 
अष्टकस्य चतुर्थस्य तृतीयो व्याकृतः स्फुटम् । ।
 
अध्यायः सायणायेंण चतुर्थो व्याकरिष्यते ।।
 
‘ ऋतस्य गोपौ ' इति सप्तर्चं सप्तमं सूक्तम् । अत्रेयमनुक्रमणिका - ‘ ऋतस्य सप्तार्चनाना जागतम्' इति । आत्रेयोऽर्चनाना नाम ऋषिः । जगती छन्दः । तुह्यादिपरिभाषया मित्रावरुणौ देवता । विनियोगो लैङ्गिकः ॥
 
 
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।
Line ३९ ⟶ ५३:
 
यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुऽमत् । पिन्वते । दिवः ॥१
 
हे "ऋतस्य उदकस्य "गोपौ रक्षितारौ "सत्यधर्माणा सत्यधर्माणौ युवां "रथम् "अधि “तिष्ठथः । आरोहथोऽस्मद्यज्ञमागमनार्थम् । कुत्र । “परमे "व्योमनि निरतिशये आकाशे । हे मित्रावरुणौ "युवं युवाम् "अत्र अस्मिन् यज्ञे "यं यजमानम् "अवथः रक्षथः "तस्मै यजमानाय “वृष्टिः पर्जन्यः "मधुमत् उदकं "दिवः द्युलोकात् "पिन्वते सिञ्चति वर्धयति ॥
 
 
Line ५२ ⟶ ६८:
 
वृष्टिम् । वाम् । राधः । अमृतऽत्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः ॥२
 
हे "मित्रावरुणा मित्रावरुणौ "सम्राजौ सम्यक् राजमानौ युवाम् "अस्य "भुवनस्य "राजथः ईशाथे । "स्वर्दृशा स्वर्गस्य द्रष्टारौ युवां "विदथे अस्मद्यज्ञे सम्राजाविति संबन्धः । "वां युवां “वृष्टिं “राधः धनं वृष्ट्याख्यं धनम् "अमृतत्वं स्वर्गं च "ईमहे प्रार्थयामहे । युवयोः "तन्यवः विसृता रश्मयः "द्यावापृथिवी “वि “चरन्ति विविधं प्राप्नुवन्ति । अथवा वृष्टिं धनममृतत्वं चेमहे ॥
 
 
Line ६५ ⟶ ८३:
 
चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया ॥३
 
“सम्राजौ सम्यक् राजमानौ “उग्रा उद्गूर्णबलौ “वृषभा वर्षितारौ “दिवः द्युलोकस्य “पती स्वामिनौ "पृथिव्याः च पती “विचर्षणी सर्वस्य द्रष्टारौ मित्रावरुणौ । एवं महानुभावौ “चित्रेभिः चायनीयैः “अभ्रैः मेघैः सह “रवं स्तोत्रम् “उप “तिष्ठथः । पश्चात “द्यां च “वर्षयथः “असुरस्य उदकनिरसितुः पर्जन्यस्य “मायया प्रज्ञया सामर्थ्येन ।।
 
 
Line ७८ ⟶ ९८:
 
तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्साः । मधुऽमन्तः । ईरते ॥४
 
हे "मित्रावरुणा “वां युवयोः “माया “दिवि “श्रिता आश्रिता । कैषा युवयोर्मायोच्यते । “सूर्यः सर्वस्य प्रेरकः "ज्योतिः दीप्यमानः “चित्रं चायनीयम् “आयुधम् उक्तलक्षणायुधरूपः “चरति परिभ्रमत्यन्तरिक्षे । शत्रुमारकत्वादायुधमुच्यते । “तं सूर्यम् “अभ्रेण मेघेन “वृष्ट्या “दिवि “गूहथः गोपायथः । हे “पर्जन्य देव मित्रावरुणाभ्यां वृष्ट्यर्थं प्रेरितेन त्वया "मधुमन्त: “द्रप्साः “ईरते ईर्यन्ते । त्वत्सृष्टा वा गच्छन्ति ।
 
 
Line ९१ ⟶ ११३:
 
रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्ऽराजा । पयसा । नः । उक्षतम् ॥५
 
हे मित्रावरुणौ युवयोरनुग्रहात् "मरुतः “शुभे उदकार्थं “सुखं शोभनाक्षद्वारं “रथं "युञ्जते अश्वैर्योजयन्ति । “शूरो “न शूर इव । स यथा युद्धार्थं रथं युनक्ति तद्वत् । “गविष्टिषु गवामुदकानाम् एषणेषु निमित्तेषु “चित्रा चायनीयानि “रजांसि लोकान् “तन्यवः ततास्ते मरुतः “वि “चरन्ति विविधं चरन्ति । तस्मात् तैः सहितौ हे “सम्राजा युवां “दिवः द्युलोकात् “पयसा उदकेन “नः अस्मान् “उक्षतं सिञ्चतम् ॥
 
 
Line १०४ ⟶ १२८:
 
अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम् ॥६
 
हे “मित्रावरुणौ युवयोरनुग्रहात् “पर्जन्यः मेघः "सु सुष्ठु “इरावतीम् अन्नवतीं अन्नसाथिकां “चित्रां चायनीयां “त्विषीमतीं दीप्तिमतीं “वाचं गर्जनशब्दं “वदति । शब्दयति वृष्ट्यर्थम् । "मरुतः च “अभ्रा अभ्राणि मेघान् “सु सुष्ठु “वसत आच्छादयन्ति “मायया स्वप्रज्ञया । युवां च पर्जन्येन मरुद्भिश्च सह “अरुणाम् अरुणवर्णाम् "अरेपसम् अपापां वृष्ट्यविघातिनीं “द्यां “वर्षयतम् ॥
 
 
Line ११७ ⟶ १४३:
 
ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम् ॥७
 
हे “मित्रावरुणा “विपश्चिता प्राज्ञौ युवां “धर्मणा जगद्धारकेण वृष्ट्यादिलक्षणेन कर्मणा “व्रता यज्ञादिकर्माणि "रक्षेथे पालयथः । “असुरस्य मेघानां निरसितुः पर्जन्यस्य "मायया प्रज्ञया च "ऋतेन उदकेन यज्ञेन वा निमित्तेन “विश्वं “भुवनं सर्वं भूतजातं "वि “राजथः विदीपयथः इत्यर्थः । “सूर्यमा सूर्यं च "चित्र्यं पूज्यं “रथं रंहणस्वभावं “दिवि द्युलोके “धत्थः धारयथो जगदुपकारार्थम् ॥ ॥ १ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६३" इत्यस्माद् प्रतिप्राप्तम्