"ऋग्वेदः सूक्तं ५.६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘आ चिकितान' इति षड़ृचं दशमं सूक्तं रातहव्यस्यार्षम् आनुष्टुभं मैत्रावरुणम् । अत्रानुक्रमणिका - आ चिकितानानुष्टुभं तु ' इति । आद्यस्तृचो दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे मैत्रावरुणस्य । सूत्रितं च – ' आ चिकितान सुक्रतू त्यमु वो अप्रहणम् ' ( आश्व. श्रौ. ७. ११ ) इति ॥
 
 
आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
Line ३७ ⟶ ३९:
 
वरुणाय । ऋतऽपेशसे । दधीत । प्रयसे । महे ॥१
 
हे “चिकितान जानन् स्तुतिं हे “मर्त मनुष्य रातहव्य त्वमिति तस्यैव संबोधनम् । "सुक्रतू शोभनकर्माणौ “रिशादसा हिंसकानां हिंसकौ "देवौ "आ आकारयेति शेषः । आहूय च "ऋतपेशसे । पेश इति रूपनाम । ऋतमुदकम् । उदकमेव रूपं यस्य तादृशाय “वरुणाय “प्रयसे । मत्वर्थो लुप्यते ॥ हविर्लक्षणान्नवते “महे महते पूज्याय “दधीत दद्याः । हविरिति शेषः । द्वितीयार्थे वा चतुर्थी । महद्धविर्दधीत । महतोऽन्नस्य लाभायेति वा योज्यम् ॥
 
 
Line ५० ⟶ ५४:
 
अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥२
 
“ता “हि । हीति हेतौ । यस्मात् ता तौ "क्षत्रं बलम् “अविह्रुतम् अहिंस्यम् "असुर्यम् असुरविघाति महद्बलं “सम्यक् “आशाते व्याप्नुतः “अध अतो हेतोः “मानुषं मनुष्येषु प्रवृत्तं "व्रतेव कर्मेव तद्यथा मनुष्येषु नियतं "स्वर्ण सूर्य इव स यथा दिवि दृश्यते तद्वत् “दर्शतं दर्शनीयं बलं “धायि यज्ञे निहितम् ॥
 
 
Line ६३ ⟶ ६९:
 
रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥३
 
हे मित्रावरुणौ “ता तौ प्रसिद्धौ “वां युवां “रथानाम् अस्मदीयानाम् “एषां पुरतो वर्तमानानाम् “उर्वीं प्रभूतां “गव्यूतिम् अतिविस्तृतं मार्गम् “एषे गन्तुम् । मार्गरक्षणायेत्यर्थः ॥ तुमर्थेऽसेन्प्रत्ययः । तदर्थं वां “मनामहे स्तुमः "रातहव्यस्य ऋषेः रातहव्यसंबन्धिभिः “सुष्ठुतिं सुष्ठुतिभिः शोभनस्तुतिसाधनैः “स्तोमैः “दधृक् धर्षकौ युवाम् ।।
 
 
Line ७६ ⟶ ८४:
 
नि । केतुना । जनानाम् । चिकेथे इति । पूतऽदक्षसा ॥४
 
“अध अपि च । “हि प्रसिद्धौ । “काव्या स्तुत्यौ “युवं युवां “दक्षस्य प्रवृद्धस्य मम “पूर्भिः पूरकैः स्तवैः हे “अद्भुता महान्तावाश्चर्यभूतौ सन्तौ “केतुना प्रज्ञानेनानुकूलेन मनसा “जनानां यजमानानामित्यर्थः । स्तोत्रं “नि “चिकेथे नितरां जानीथः । हे “पूतदक्षसा शुद्धबलौ युवाम् ॥
 
 
Line ८९ ⟶ ९९:
 
ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामऽभिः ॥५
 
हे “पृथिवि देवि त्वयि “तत् सर्वैरर्थ्यमानत्वेन प्रसिद्धं "बृहत् प्रभूतम् “ऋतम् उदकम् “ऋषीणां स्तोतॄणामस्माकं “श्रवएषे अन्नस्यैषणे सति ज्रयसानौ गच्छन्तौ ॥ ‘ छन्दस्यसानच् शुजॄभ्याम् ' ( उ. सू. २. २४३ ) इत्यसानच् ज्रयतेरपि भवति। ‘ चितः' इत्यन्तोदात्तः ॥ "अरम् अलमस्यर्थं “पृथु यथा भवति तथा “यामभिः गमनैः “अति “क्षरन्ति अत्यर्थं वर्षतः ॥ व्यत्ययेन बहुवचनम् ॥
 
 
Line १०३ ⟶ ११५:
व्यचिष्ठे । बहुऽपाय्ये । यतेमहि । स्वऽराज्ये ॥६
 
हे “ईयचक्षसा व्याप्तदर्शनौ हे "मित्रा मित्रावरुणौ “वां युवां “यत् ये “वयं “च “सूरयः स्तोतारः “आ आह्वयामः । “व्यचिष्ठे अत्यन्तविस्तृते “बहुपाय्ये बहुभिर्गन्तव्ये बहुभी रक्षितव्ये वा “स्वराज्ये स्वराट्त्वाय एवंविधराज्यार्थं “यतेमहि गच्छेम ॥ ॥ ४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६६" इत्यस्माद् प्रतिप्राप्तम्