"ऋग्वेदः सूक्तं ५.७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मित्रावरुणौ। गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिम् ॥१॥
Line २० ⟶ १७:
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
मा शेषसा मा तनसा ॥४॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
 
मित्र॒ वंसि॑ वां सुम॒तिम् ॥१
 
पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ ।
 
मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥१
 
पुरुऽउरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण ।
 
मित्र । वंसि । वाम् । सुऽमतिम् ॥१
 
 
ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।
 
व॒यं ते रु॑द्रा स्याम ॥२
 
ता । वा॒म् । स॒म्यक् । अ॒द्रु॒ह्वा॒णा॒ । इष॑म् । अ॒श्या॒म॒ । धाय॑से ।
 
व॒यम् । ते । रु॒द्रा॒ । स्या॒म॒ ॥२
 
ता । वाम् । सम्यक् । अद्रुह्वाणा । इषम् । अश्याम । धायसे ।
 
वयम् । ते । रुद्रा । स्याम ॥२
 
 
पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।
 
तु॒र्याम॒ दस्यू॑न्त॒नूभि॑ः ॥३
 
पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒युऽभिः॑ । उ॒त । त्रा॒ये॒था॒म् । सु॒ऽत्रा॒त्रा ।
 
तु॒र्याम॑ । दस्यू॑न् । त॒नूभिः॑ ॥३
 
पातम् । नः । रुद्रा । पायुऽभिः । उत । त्रायेथाम् । सुऽत्रात्रा ।
 
तुर्याम । दस्यून् । तनूभिः ॥३
 
 
मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभि॑ः ।
 
मा शेष॑सा॒ मा तन॑सा ॥४
 
मा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ ।
 
मा । शेष॑सा । मा । तन॑सा ॥४
 
मा । कस्य । अद्भुतक्रतू इत्यद्भुतऽक्रतू । यक्षम् । भुजेम । तनूभिः ।
 
मा । शेषसा । मा । तनसा ॥४
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७०" इत्यस्माद् प्रतिप्राप्तम्