"ऋग्वेदः सूक्तं ५.६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथे इति ॥१
 
हे “देवा द्योतमानौ हे “आदित्या अदितेः पुत्रौ हे “वरुण हे “अर्यमन् अरीणां नियमितः “मित्र देव युवां “बट् सत्यं “निष्कृतम्' अबाध्यम् “इत्था इत्थम् इदानीं वर्तमानप्रकारेण “यजतं यष्टव्यं "बृहत् अतिप्रवृद्धं “वर्षिष्ठं प्रवृद्धतमं “क्षत्रं बलम् "आशाथे अश्नुवाथे । यद्वा अर्यमा पृथगेव निर्देष्टव्यः । द्विवचनं बहुवचनीकर्तव्यम् ।।
 
 
Line ५० ⟶ ५२:
 
धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा ॥२
 
“यत् यस्मात् “हिरण्ययं हितरमणीयं “योनिं यज्ञभूमिं हे “वरुण हे "मित्र “आ “सदथः आगच्छथः तस्मात् “चर्षणीनां मनुष्याणां “धर्तारा धारकौ च हे "रिशादसा हिंसकानां क्षेप्तारौ युवाम् अस्मभ्यं “सुम्नं सुखं "यन्तं कुरुतमित्यर्थः ।।
 
 
Line ६३ ⟶ ६७:
 
व्रता । पदाऽइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः ॥३
 
"विश्वे “हि सर्वेऽपि । हीति चार्थे । “विश्ववेदसः सर्वविदः सर्वधना वा "बरुणो "मित्रो "अर्यमा चैते त्रयः सर्वे "व्रता अस्मदीयानि कर्माणि "पदेव पदानीव स्थानानीव “सश्चिरे संगता भवन्ति । आगत्य च मां “मर्त्यं “रिषः हिंसकात् "पान्ति रक्षन्ति ।।
 
 
Line ७६ ⟶ ८२:
 
सुऽनीथासः । सुऽदानवः । अंहोः । चित् । उरुऽचक्रयः ॥४
 
“ते “हि खलु "सत्याः सत्यभूताः सत्यफला वा “ऋतस्पृशः उदकस्पर्शस्य कर्तारः “ऋतावानः यज्ञवन्तः "जनेजने सर्वेषु यजमानेषु “सुनीथासः सुनयनाः “सुदानवः सुदानाः । हीति प्रसिद्धवाची सर्वत्र संबन्धनीयः । एवं महानुभावा वरुणादयः “अंहोश्चित् । चिदप्यर्थे । पापिनोऽपि स्वस्तोतुः “उरुचक्रयः प्रभूतधनादिकर्तारः ।।
 
 
Line ८९ ⟶ ९७:
 
तत् । सु । वाम् । आ । ईषते । मतिः । अत्रिऽभ्यः । आ । ईषते । मतिः ॥५
 
हे "मित्र "वां युवयोर्मध्ये त्वं च “वरुणो “वा “को नु “अस्तुतः । सर्वेरस्तूयमानः कोऽस्ति । उभावपि स्तुत्यावित्यर्थः । “तनूनाम् इति तृतीयार्थे षष्ठी । तनुभिः स्तुतिभिः अस्तुत इति संबन्धः ॥ अन्न मित्रशब्देन मित्रस्यैकस्यैव संबोधनं ‘वरुणेळास्वन्तः ' ( ऋ. सं. ५. ६२. ६ ) इत्यत्रेवात्र द्विवचनसूचकस्याकारस्य अनाम्नानात्। लोकेषु बहुषु संनिहितेषु एकमेव संबोध्य युवयोरिदं युष्माकमिदमिति प्रयुञ्जते ॥ “तत् तस्मात् यस्मात्सर्वे स्तुवन्ति तस्मात् । तनूनामित्येतत् व्यवहितमप्युत्तरत्र वा योज्यम् । तनूनाम् अल्पमतीनामस्माकं “मतिः स्तुतिः “वां युवां सुष्ठु “एषते अभिगच्छति । “अत्रिभ्यः अत्रिगोत्रेभ्योऽस्मभ्यम् अस्मदीयमतिः “एषते । आदरार्थं पुनर्वचनम् ॥ ॥ ५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६७" इत्यस्माद् प्रतिप्राप्तम्