"ऋग्वेदः सूक्तं ५.६९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘त्री रोचना ' इति चतुर्ऋचं त्रयोदशं सूक्तम् । उरुचक्रिर्नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । मित्रावरुणौ देवता । अनुक्रम्यते च - ‘ त्री रोचना चतुष्कमुरुचक्रिः' इति । विनियोगो लैङ्गिकः ॥
 
 
त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।
 
Line ३३ ⟶ ३६:
 
ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम् ॥१
 
हे वरुण हे "मित्र युवां "त्री त्रीणि “रोचना रोचनानि द्युलोकान् धारयथ इति संबन्धः । “उत अपि च “त्रीन् "द्यून् द्योतमानानन्तरिक्षलोकान् “धारयथः । तथा “त्रीणि “रजांसि भूलोकान् । कीदृशौ युवाम् । “वावृधानौ वर्धमानौ “क्षत्रियस्य । क्षत्रं बलम् । तद्वत इन्द्रस्य । यद्वा । क्षत्रियजातीयस्य यजमानस्य “अमतिम् । रूपनामैतत् । रूपं “व्रतं कर्म च "अजुर्यम् अजीर्णमविरतं वा “रक्षमाणौ ॥
 
 
Line ४६ ⟶ ५१:
 
त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतःऽधाः । वि । द्युऽमन्तः ॥२
 
हे “वरुण हे “मित्र “वां युवयोराज्ञया “धेनवः गावः “इरावतीः । इरा क्षीरलक्षणा। तद्वत्यो भवन्ति । तथा “सिन्धवः स्यन्दनशीला मेघा नद्यो वा “मधुमत् मधुररसमुदकं "दुहे दुहन्ति । तथा “त्रयः त्रिसंख्याकाः “वृषभासः वर्षितारः “रेतोधाः उदकस्य धारकाः “द्युमन्तः दीप्तिमन्तोऽग्निवाय्वादित्याः “तिसॄणां त्रिसंख्याकानां “धिषणानां स्थानानां पृथिव्यन्तरिक्षद्युलोकानां स्वामिनः सन्तः “वि विविधं प्रत्येकं “तस्थुः तिष्ठन्ति । युवयोरनुग्रहात् त्रयोऽपि देवास्त्रिषु स्थानेषु वर्तन्ते इत्यर्थः ॥
 
 
Line ५९ ⟶ ६६:
 
राये । मित्रावरुणा । सर्वऽताता । ईळे । तोकाय । तनयाय । शम् । योः ॥३
 
अहमृषिः “प्रातः प्रातःकाले “अदितिम् अखण्डनीयां देवानां जननीं “देवीं द्योतमानां “जोहवीमि आह्वयामि । तथा “मध्यंदिने “सूर्यस्य “उदिता उदितौ तत्समृद्धिकाले माध्यंदिने सवने जोहवीमि । हे “मित्रावरुणा युवां “राये धनप्राप्तये सर्वतातौ यज्ञे “ईळे स्तौमि । पुनः किमर्थम् । “तोकाय पुत्राय “तनयाय तत्पुत्राय च "शम् अरिष्टशमनाय “योः सुखस्य मिश्रणाय चेळे इति ॥
 
 
Line ७२ ⟶ ८१:
 
न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि ॥४
 
“या यौ “रोचनस्य रोचमानस्य “रजसः लोकस्य । स्वर्गाख्यस्येत्यर्थः । “उत अपि च “पार्थिवस्थ रजसः या यौ धर्तारौ “आदित्या अदितेः पुत्रौ "दिव्या दिवि भवौ तौ युवामीळे इति पूर्वत्र संबन्धः । हे “मित्रावरुणा “वां युवयोः “ध्रुवाणि “व्रतानि कर्माणि “देवाः अन्ये इन्द्रादयः “अमृताः अमरणधर्माणोऽपि “न “आ “मिनन्ति न हिंसन्ति । यतो ध्रुवाण्यत इत्यभिप्रायः ॥ ॥ ७ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६९" इत्यस्माद् प्रतिप्राप्तम्