"ऋग्वेदः सूक्तं ५.७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘ पुरूरुणा' इति चतुर्ऋचं चतुर्दशं सूक्तमुरुचक्रेरार्षं गायत्रं मैत्रावरुणम् । ‘पुरूरुणा गायत्रं तु ' इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रातःसवने अवापार्थत्वेन इदमपि सूक्तं पूर्वसूक्तेन सह । ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत्' इति ह्युक्तम् । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे आद्यस्तृचः षडहस्तोत्रियसंज्ञकः । सूत्रितं च - पुरूरुणा चिद्धयस्ति प्रति वां सूर उदिते ' ( आश्व. श्रौ. ७. २ ) इति ।।
 
 
पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।
Line ३३ ⟶ ३५:
 
मित्र । वंसि । वाम् । सुऽमतिम् ॥१
 
हे मित्रावरुणौ "वां युवयोः “पुरूरुणा “चित् । अत्र सोः ‘सुपां सुलुक्' इत्याकारः ॥ पुरोरपि बहु उरु बहुतरम् । अथवा पुरु च तदुरु च पुरूरु। अत्यन्तमुरुतरमित्यर्थः । तादृक् “अवः रक्षणं "नूनं निश्चयेन “अस्ति । “हि प्रसिद्धौ । चिदिति पूरणः । हे “वरुण हे “मित्र "वां युवयोः "सुमतिम् अनुग्रहबुद्धिं “वंसि संभजेय । यस्मादवोऽस्ति तस्माद्वंसीति भावः ॥
 
 
Line ४६ ⟶ ५०:
 
वयम् । ते । रुद्रा । स्याम ॥२
 
हे “अद्रुह्वाणा हे अद्रोग्धारौ "ता तौ प्रसिद्धौ “वां युवां “सम्यक् । स्तुम इति शेषः । स्तोतारो वयम् “इषम् अन्नं “धायसे पानाय भोजनाय “अश्याम प्राप्नुयाम । हे “रुद्रा दुःखात् द्रावयितारौ रुदद्भिः द्रवणीयौ वा “ते स्तोतारः “वयं “स्याम भवेम । समृद्धा इति शेषः । युवाभ्यां स्वभूता वा स्याम ॥
 
 
Line ५९ ⟶ ६५:
 
तुर्याम । दस्यून् । तनूभिः ॥३
 
हे "रुद्रा उक्तरूपौ देवौ युवां “नः अस्मान् “पायुभिः रक्षणैः “पातं रक्षतम् । "उत अपि च “सुत्रात्रा शोभनेन त्राणेन “त्रायेथां पालयेथाम् । इष्टप्राप्त्यनिष्टपरिहारभेदेन भेदः । स्तोत्रादिवैकल्यात् शत्रोर्वा त्रायेथाम् अभिमतप्रापणेन रक्षतमित्यर्थः । वयं च “तनूभिः पुत्रादिभिः सहिताः स्वीयैरङ्गैर्वा "दस्यून् शत्रून् “तुर्याम हिंस्याम तरेम वा ॥
 
 
Line ७३ ⟶ ८१:
मा । शेषसा । मा । तनसा ॥४
 
हे “अद्भुतक्रतू आश्चर्यकर्माणौ वयं “कस्य अन्यस्य कस्यचन “यक्षं पूजितं धनं “मा “भुजेम मा भुञ्जीमहि “तनूभिः अस्मदीयैः अवयवैः । युवयोरनुग्रहात् समृद्धा वयम् अन्ययाचितधनेन शरीरपोषं न कुर्म इत्यर्थः । तथा “शेषसा अपत्येन सहिताः “मा भुजेम । “तनसा पौत्रादिना सहिताः “मा भुजेम । अस्मत्कुले न केऽपि भुञ्जीमहीत्यर्थः ॥ ॥ ८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७०" इत्यस्माद् प्रतिप्राप्तम्