"ऋग्वेदः सूक्तं ५.७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘महे नो अद्य ' इति दशर्चं सप्तमं सूक्तमात्रेयस्य सत्यश्रवस आर्षं पाङ्त्दमुषस्यम् । अनुक्रम्यते च -- ‘ महे दश सत्यश्रवा उषस्यं तु पाङ्क्तम् ' इति । प्रातरनुवाके उषस्ये क्रतौ पाङ्क्ते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्र्यते हि - महे नो अद्येति पाङ्क्तम् ' ( आश्व. श्रौ. ४. १४ ) इति ॥
 
 
म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।
Line ४५ ⟶ ४७:
 
यथा । चित् । नः । अबोधयः । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥१
 
“अद्य अस्मिन् यागदिने हे “उषः उषोदेवि “दिवित्मती दीप्तिमती त्वं “नः अस्मान् "महे महते “राये धनप्राप्तये “बोधय प्रज्ञापय । प्रकाशयेत्यर्थः । सति प्रकाशे क्रतुद्वारा दृव्यस्योपार्जयितुं शक्यत्वात् । “यथा “चित् यथैव पूर्वं “नः अस्मान् “अबोधयः अतीतेषु दिवसेषु यथा बोधितवती तद्वदद्यापि इत्यर्थः । हे “सुजाते शोभनप्रादुर्भूते “अश्वसूनृते । अश्वार्था प्रियसस्यात्मिका स्तुतिवाक् यस्याः सा । हे तादृशि देवि “वाय्ये वय्यपुत्रे “सत्यश्रवसि मय्यनुगृहाणेत्यर्थः ॥
 
 
Line ५८ ⟶ ६२:
 
सा । वि । उच्छ । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥२
 
हे “दिवः “दुहितः दिवः सूर्यस्य पुत्र्युषः "या त्वं “सुनीथे एतन्नामके “शौचद्रथे शुचद्रथस्थापत्ये पूर्वं “व्यौच्छः व्यवासयस्तमांसि “सा त्वं “सहीयसि अतिशयेन बलवति “वाय्ये वय्यपुत्रे "सत्यश्रवसि मयि “व्युच्छ तमो विवासय । उच्छी विवासे' । विवासो वर्जनम् । शिष्टमुक्तम् ॥
 
 
Line ७१ ⟶ ७७:
 
यो इति । वि । औच्छः । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥३
 
हे “दुहितर्दिवः उषः “आभरद्वसुः आहृतधना “सा प्रसिद्धा त्वं “नः अस्माकम् “अद्य अस्मिन् दिने “व्युच्छ तमो विवासय । हे 'सहीयसि “यो या । उकारोऽनर्थकः । या त्वं पूर्वं “व्यौच्छः साद्यापीति ॥
 
 
Line ८४ ⟶ ९२:
 
मघैः । मघोनि । सुऽश्रियः । दामन्ऽवन्तः । सुऽरातयः । सुऽजाते । अश्वऽसूनृते ॥४
 
हे “विभावरि प्रकाशोपेते ॥ विभाशब्दात् ‘ छन्दसीवनिपौ' . इति वनिप् । भातेर्वा कर्तरि वनिप् ॥ उषः “त्वा त्वाम् “अभि प्रति “ये “वह्नयः वोढारः ऋत्विजः स्तोतारः “स्तोमैः स्तोत्रैः “गृणन्ति स्तुवन्ति ते स्तोतारः “मघैः हे “मघोनि धनैर्धनवति त्वदनुग्रहात् “सुश्रियः भवन्ति । सुष्ठ्वर्थिभिराश्रयणीया भवन्ति । “दामन्वन्तः दानवन्तो भवन्ति । “सुरातयः । रातिर्दानम् । सुदानाश्च भवन्ति ।।
 
 
Line ९७ ⟶ १०७:
 
परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सुऽजाते । अश्वऽसूनृते ॥५
 
हे उषः "यच्चिद्धि । हीति पूरणः । यत् ये केचन "ते तव स्वभूताः “इमे पुरतो वर्तमाना: "गणाः संघभूताः “मघत्तये धनदातये धनदानाय धनवत्त्वाय वा “छदयन्ति उपच्छन्दयन्ति ते सर्वेऽप्यस्मान् “परि “दधुः परितो धारयन्ति “वष्टयः अस्मानेव कामयमानाः । किं कुर्वन्तः । “अह्रयम् अह्रियमाणमक्षीणमलजावहं वा "राधः धनं हविर्लक्षणं “ददतः यजन्त इत्यर्थः । अर्थिभ्योऽक्षीणं ददतो वा । ये त्वां "हविर्ददतः स्तुवन्ति ते सर्वेऽप्यस्मदर्थमेव फलं धारयन्ति । स्तुवन्तीत्यर्थः । अथवा यच्चिद्धीत्यत्र यद्यपीति व्याख्येयम् । तस्मिन् पक्षे उत्तरवाक्ये तथापीत्यध्याहार्यम् । अवशिष्टं समानम् ॥ ॥ २१ ॥
 
 
Line ११० ⟶ १२२:
 
ये । नः । राधांसि । अह्रया । मघऽवानः । अरासत । सुऽजाते । अश्वऽसूनृते ॥६
 
हे "उषः देवि “मघोनि मघवति त्वम् “एषु “सूरिषु स्तोतृषु वा “वीरवद्यशः वीरैः पुत्रादिभिरुपेतमन्नं यशो वा “आ “धाः आधेहि । आदेहि आनय "ये मघवानः धनवन्तः सूरयः “नः अस्मभ्यं तव स्तोतृभ्यः "राधांसि धनानि “अह्रया अक्षीणानि "अरासत ददुः तेष्वित्यर्थः ॥
 
 
Line १२३ ⟶ १३७:
 
ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुऽजाते । अश्वऽसूनृते ॥७
 
हे “उषो “मघोनि त्वं “तेभ्यो "द्युम्नं द्योतमानं हिरण्यादिरूपं धनं “बृहद्यशः महदन्नं महती कीर्तिं वा तेभ्यो यजमानेभ्यः “आ "वह । "ये आढ्याः “नः अस्मभ्यं “राधांसि धनानि “अश्व्याः अश्वैर्युक्तानि “गव्या गोभिर्युक्तानि गोसमूहानश्वसमूहान् च "भजन्त भजेरन् ददुः “सूरयः दातारः॥
 
 
Line १३६ ⟶ १५२:
 
साकम् । सूर्यस्य । रश्मिऽभिः । शुक्रैः । शोचत्ऽभिः । अर्चिऽभिः । सुऽजाते । अश्वऽसूनृते ॥८
 
“उत अपि च “नः अस्मभ्यं “गोमतीः गोभिरुपेतानि “इषः अन्नानि “आ “वह आनय हे “दिवः दुहितः उषः । कदा । “सूर्यस्य “रश्मिभिः “साकं “शोचद्धिः दीपयद्भिः “शुक्रैः निर्मलैः “अर्चिभिः अग्नेस्तेजोभिश्च साकम् । सूर्योदयकालेऽग्नीन्धनकाले चेत्यर्थः ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.७९" इत्यस्माद् प्रतिप्राप्तम्