"ऋग्वेदः सूक्तं ५.८२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३१:
 
{{सायणभाष्यम्|
' तत्सवितुः' इति नवर्चं दशमं सूक्तं श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका- तत्सवितुर्नव गायत्रमाद्यानुष्टुप्' इति । प्रथमानुष्टुप् शिष्टा गायत्र्यः । ' सावित्रं तु ' इत्युक्तत्वात् सावित्रम् । अग्निष्टोमे वैश्वदेवशस्त्रस्याद्यस्तृचः प्रतिपत् ‘ अद्या नो देव ' इत्यनुचरः । सूत्रितं च-- ‘ तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ ' ( आश्व.श्रौ. ५.१८) इति ॥
 
 
तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।
Line ४३ ⟶ ४५:
 
श्रेष्ठम् । सर्वऽधातमम् । तुरम् । भगस्य । धीमहि ॥१
 
“तत् प्राप्यत्वेन प्रसिद्ध “भोजनं भोग्यं धनं “वयं स्तोतारः “वृणीमहे प्रार्थयामः । कस्य धनम्। 'सवितुः प्रेरकस्य "देवस्य स्वभूतम् । लब्ध्वा च “श्रेष्ठं प्रशस्यं "सर्वधातमं सर्वधातृतमम् । सर्वभोगप्रदमित्यर्थः । “तुरं शत्रूणां हिंसकम् । धनेन शत्रून् हन्तुं शक्यत्वात् । तादृशं धनं "भगस्य भजनीयस्य सवितुरनुग्रहात् “धीमहि धारयाम । उपभोगं करवामेत्यर्थः । अथवा धनं वृणीमहे अर्थित्वाच्च लभेमहीति ॥
 
 
Line ५६ ⟶ ६०:
 
न । मिनन्ति । स्वऽराज्यम् ॥२
 
“अस्य "सवितुः "स्वयशस्तरं स्वयमसाधारणं यशो यस्यातिशयेन भवति तत्तादृशं “प्रियं सर्वेषां प्रियभूतं "स्वराज्यं स्वयमेव राजमानत्वमैश्वर्यं "कच्चन केचिदप्यसुरादयः “न “मिनन्ति न हिंसन्ति ॥
 
 
Line ७० ⟶ ७६:
तम् । भागम् । चित्रम् । ईमहे ॥३
 
“स “हि स खलु “सविता "भगः भजनीयो देवः “दाशुषे हविर्दात्रे मह्यं "रत्नानि रमणीयानि धनानि “सुवाति प्रेरयति प्रयच्छति । "तं देवं “भागं भजनीयं "चित्रं चायनीयं धनम् "ईमहे याचामहे ॥
 
 
‘ अद्या नः' इति चतुर्थीपञ्चमीभ्याममनोज्ञस्वप्नदर्शने प्रत्यृचं जुहुयात् । ‘ अद्या नो देव सवितरिति द्वाभ्याम् ' ( आश्व. गृ. ३. ६, ६) इति हि सूत्रितम् ॥
 
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒ः सौभ॑गम् ।
Line ८२ ⟶ ९२:
 
परा । दुःऽस्वप्न्यम् । सुव ॥४
 
हे "सवितः “देव "नः अस्मभ्यम् "अद्य अस्मिन् यागदिने “प्रजावत् पुत्राद्युपेतं "सौभगं धनं "सावीः प्रेरय । "दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं "परा “सुव दूरे प्रेरय ॥
 
 
Line ९५ ⟶ १०७:
 
यत् । भद्रम् । तत् । नः । आ । सुव ॥५
 
हे सवितः “देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् “नः अस्मभ्यम् “ “सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ' इति हि श्रुतिः ॥ ॥ २५ ॥
 
 
Line १०९ ⟶ १२३:
विश्वा । वामानि । धीमहि ॥६
 
वयमनुष्ठातारः "सवितुः प्रेरकस्य “देवस्य “सवे अनुज्ञायां सत्याम् "अदितये अखण्डनीयायै देव्यै भूम्यै "अनागसः स्याम अनपराधिनो भवेम । भूम्यां हि पापाः संभवन्ति । अपगतेष्वागःसु “विश्वा सर्वाणि "वामानि वननीयानि धनानि “धीमहि धारयाम ॥
 
 
चातुर्मास्येषु वैश्वदेवे पर्वणि सावित्रस्य द्वादशकपालस्य ‘ आ विश्वदेवम् ' इत्यनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं वाममद्य सवितः ' ( आश्व. श्रौ. २.१६ ) इति । प्रायणीये एषैव सवितुरनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं य इमा विश्वा जातानि' (आश्व. श्रौ. ४. ३ ) इति । देवसुवां हविःषु एषैव सवितुरनुवाक्या । सूत्रितं च - आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तत् ' ( आश्व. श्रौ. ४. ११) इति ॥
 
आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।
Line १२१ ⟶ १३९:
 
सत्यऽसवम् । सवितारम् ॥७
 
"विश्वदेवम् । विश्वे देवा यस्य वशे भवन्ति तं तादृशम् । स हि सर्वात्मा, इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १. १६४. ४६ ) इत्यादिश्रुतेः इतरेषां तद्विभूतित्वात् । "सत्पतिं सतामनुष्ठातॄणां पालकं "सत्यसवं सत्यानुज्ञं "सवितारं देवम् "अद्य अस्मिन् यागदिने "सूक्तैः “आ "वृणीमहे संभजामहे ॥
 
 
Line १३५ ⟶ १५५:
सुऽआधीः । देवः । सविता ॥८
 
"यः "सविता "देवः "स्वाधीः शोभनाध्यानः सुकर्मा वा सन् "इमे “अहनी रात्र्यहनी तयोः “पुरः पुरस्तात् "अप्रयुच्छन् अप्रमाद्यन् "एति गच्छति तम् आ वृणीमहे इति संबन्धः ॥
 
 
प्रायणीये ‘य इमा विश्वा' इति सवितुर्याज्या । सूत्रितं च - ‘ य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसम्' (आश्व. श्रौ. ४. ३) इति ।
अश्वमेधेऽश्वमुत्सृज्यानुसवनं सावित्रीष्टिः कार्या । तस्यामेषा माध्यंदिने सवनेऽनुवाक्या । सूत्रितं च - ‘ य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः ' ( आश्व. श्रौ. १०.६ ) इति ॥
 
य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।
Line १४८ ⟶ १७३:
प्र । च । सुवाति । सविता ॥९
 
“यः देवः “इमा इमानि "विश्वा सर्वाणि “जातानि उत्पन्नान् प्राणिनः । जङ्मानित्यर्थः । तान् "श्लोकेन यशसा “आश्रावयति । सर्वेऽप्यस्य स्तुतिं शृण्वन्तीत्यर्थः । अथवा गर्जनशब्देन सर्वाणि इमान्युत्पन्नान्याश्रावयति वृष्ट्युन्मुखः सन् । किंच "सविता “प्र “सुवाति "च प्रेरयति तं वृणीमहे इति ॥ ॥ २६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८२" इत्यस्माद् प्रतिप्राप्तम्