"ऋग्वेदः सूक्तं १०.५१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।
महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः ।
विश्वा अपश्यद बहुधाअपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥१॥
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यतबहुधा पर्यपश्यत्
कवाहक्वाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधोक्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥२॥
ऐछामऐच्छाम तवात्वा बहुधा जातवेदः परविष्टमग्नेप्रविष्टमग्ने अप्स्वोषधीषु ।
तं तवात्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानमदशान्तरुष्यादतिरोचमानम् ॥३॥
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाःयुनजन्नत्र देवाः
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः चिकेताहमग्निः ॥४॥
एहि मनुर्देवयुर्यज्ञकामोऽरंकृत्या तमसि क्षेष्यग्ने ।
सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥५॥
अग्नेः पूर्वे भरातरोभ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।
तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥६॥
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याःन रिष्याः
अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषःदेवेभ्यो हविषः सुजात ॥७॥
प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् ।
घर्तंघृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥८॥
तव परयाजाप्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाःसन्तु भागाः
तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥९॥
 
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः ।
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः ॥
एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने ।
सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः ॥
अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।
तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः ॥
 
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः ।
अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात ॥
परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम ।
घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः ।
तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५१" इत्यस्माद् प्रतिप्राप्तम्