"ऋग्वेदः सूक्तं १०.५२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
विश्वे देवाः शास्तन मा यथेह होता वर्तो मनवै यन्निषद्य |
पर मे बरूत भागधेयं यथा वो येन पथाहव्यमा वो वहानि ||
अहं होता नयसीदं यजीयान विश्वे देवा मरुतो माजुनन्ति |
अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम ||
अयं यो होता किरु स यमस्य कमप्यूहे यत समञ्जन्तिदेवाः |
अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम ||
 
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम |
अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम ||
आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि |
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति ||
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन |
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५२" इत्यस्माद् प्रतिप्राप्तम्