"अग्निपुराणम्/अध्यायः २४३" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः २:
 
===पुरुषलक्षणम्===
<poem><span style="font-size: 14pt; line-height: 200%">अग्निरुवाच
<poem>
अग्निरुवाच
रामोक्तोक्ता मथा नीतिः स्त्रीणां राजन् नृणां वदे ।
लक्षणं यत्समुद्रेण गर्गायोक्तं यथा पुरा ।। २४३.१ ।।
Line ८५ ⟶ ८४:
इत्यादिमहापुराणे आग्नेये पुरुणलक्षणं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ।।
 
</span></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२४३" इत्यस्माद् प्रतिप्राप्तम्