"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३८:
 
[http://puranastudy.freeoda.com/pur_index18/purushasukta.htm पुरुषसूक्तोपरि टिप्पणी]
 
वायुपुराणे अध्यायः [[वायुपुराणम्/पूर्वार्धम्/अध्यायः ७|१.७.५६]] तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।
 
 
१०.९०.१
 
सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ भागवतपु. [[श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः २६|३.२६.२५]] ॥
 
[http://puranastudy.onlinewebshop.net/pur_index29/pva8.htm सहस्राक्ष उपरि पौराणिकसंदर्भाः]
 
अनुमानमस्ति यत् सहस्रसंख्या सामवेदस्य, शतसंख्या यजुर्वेदस्य एवं दशसंख्या ऋग्वेदस्य प्रतीकमस्ति।
वायुपुराणे अध्यायः [[वायुपुराणम्/पूर्वार्धम्/अध्यायः ७|१.७.५६]] तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्