"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४०:
 
वायुपुराणे अध्यायः [[वायुपुराणम्/पूर्वार्धम्/अध्यायः ७|१.७.५६]] तः आरभ्य पुरुषसूक्तस्य विस्तृतव्याख्या उपलब्धमस्ति।
 
भागवतपुराणे [[श्रीमद्भागवतपुराणम्/स्कन्धः ३/अध्यायः २६|३.२६.२५]] एवं लिङ्गपुराणे [[लिङ्गपुराणम् - पूर्वभागः/अध्यायः ८८|१.८८.२८]] पुरुषशब्दस्य व्याख्यारूपेण समाधितः व्युत्थानस्य वर्णनमस्ति।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्