"ऋग्वेदः सूक्तं १०.५२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
विश्वे देवाः शास्तन मा यथेह होता वर्तोवृतो मनवै यन्निषद्य ।
परप्र मे बरूतब्रूत भागधेयं यथा वो येन पथाहव्यमापथा हव्यमा वो वहानि ॥१॥
अहं होता नयसीदंन्यसीदं यजीयान विश्वेयजीयान्विश्वे देवा मरुतो माजुनन्तिमा जुनन्ति
अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥२॥
अहर-अहरश्विनाध्वर्यवं वां बरह्मा समिद भवतिसाहुतिर्वाम ॥
अयं यो होता किरु स यमस्य कमप्यूहे यतयत्समञ्जन्ति समञ्जन्तिदेवाःदेवाः
अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥३॥
अहर-अहर्जायते मासि-मास्यथा देवा दधिरेहव्यवाहम ॥
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तमकृच्छ्रा चरन्तम्
अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥४॥
आ वो यक्ष्यम्र्तत्वंयक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवःकराणिवरिवः कराणि
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाःधेयामथेमा पर्तनाविश्वाः पृतना जयाति ॥५॥
तरीणित्रीणि शता तरीत्री सहस्राण्यग्निं तरिंशच्चत्रिंशच्च देवा नवचासपर्यननव चासपर्यन्
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥६॥
 
मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कर्छ्राचरन्तम ।
अग्निर्विद्वान यज्ञं नः कल्पयाति पञ्चयामन्त्रिव्र्तं सप्ततन्तुम ॥
आ वो यक्ष्यम्र्तत्वं सुवीरं यथा वो देवा वरिवःकराणि ।
आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमाविश्वाः पर्तना जयाति ॥
तरीणि शता तरी सहस्राण्यग्निं तरिंशच्च देवा नवचासपर्यन ।
औक्षन घर्तैरस्त्र्णन बर्हिरस्मा आदिद्धोतारं नयसादयन्त ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५२" इत्यस्माद् प्रतिप्राप्तम्