"ऋग्वेदः सूक्तं ७.४१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
‘ प्रातरग्निम् ' इति सप्तर्चमष्टमं सूक्तम् । अत्रानुक्रमणिका -- प्रातर्भागं जगत्याद्या लिङ्गोक्तदेवतान्त्योषस्या ' इति । वसिष्ठ ऋषिः । आद्या जगती शिष्टास्त्रिष्टुभः। आद्याग्नीन्द्रादिदेवत्या द्वितीयाद्याः पञ्च भगदेवत्याः सप्तम्युषोदेवत्या । अत्र केचिदाहुः ‘निवेष्टुकामो रोगार्तो भगसूक्तं जपेत्सदा । निवेशं विशति क्षिप्रं रोगैश्च परिमुच्यते '( ऋग्वि. २.३०६) इति ।।
 
 
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
Line ४० ⟶ ४२:
 
प्रतः । भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रतः । सोमम् । उत । रुद्रम् । हुवेम ॥१
 
“प्रातः उषःकाले “अग्निं देवं “हवामहे वयं स्तोतार आह्वयामः । तथा प्रातःकाले “इन्द्रं हवामहे। तथा “मित्रावरुणा मित्रावरुणावहोरात्राभिमानिनौ देवौ “प्रातः वयं हवामहे । तथाश्विनौ देवानां भिषजौ “प्रातः वयं हवामहे । तथा “प्रातः “भगं देवं “पूषणं देवं “ब्रह्मणस्पतिं मन्त्राभिमानिनमेतत्संज्ञकं चाह्वयामः। तथा “प्रातः “सोमम् एतत्संज्ञकं देवम् "उत अपि च “रुद्रं देवं च "हुवेम आह्वयामः ॥
 
 
Line ५३ ⟶ ५७:
 
आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥२
 
“यः भगो देवः “विधर्ता विश्वस्य जगतो धारकः “जितं जयशीलम् “उग्रम् उद्गूर्णम् “अदितेः “पुत्रं “भगं देवं प्रातःकाल एव “वयं “हुवेम आह्वयामः । "आध्रश्चित् दरिद्रोऽपि स्तोता “यं भगं देवं “मन्यमानः स्तुवन् “भगं भजनीयं धनं “भक्षि भज विभज मह्यं देहि इति “आह ब्रवीति । “तुरश्चित् । तुरतिर्गतिकर्मा। प्राप्तधनोऽपि “राजा “चित् समर्थोऽपि जनः “यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह । तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥
 
 
Line ६६ ⟶ ७२:
 
भग । प्र । नः । जनय । गोभिः । अश्वैः । भग । प्र । नृऽभिः । नृऽवन्तः । स्याम ॥३
 
हे “भग देव त्वं प्रणेता प्रकर्षेण नेतासि । तादृश “प्रणेतः हे “भग त्वं “सत्यराधः सत्यधनोऽसि । तादृश सत्यराधो हे "भग त्वं “नः अस्मभ्यं “ददत् कामान् प्रयच्छन् "इमाम् अस्मदीयां “धियं स्तुतिम् "उदव उद्रक्ष फलयुक्तां कुरु । हे “भग त्वं “गोभिरश्वैः च “नः अस्मान् “प्र “जनय प्रोद्भूतान् कुरु । हे “भग त्वत्प्रसादाद्वयं “नृभिः नेतृभिः पुत्रादिभिः "नृवन्तः मनुष्यवन्तः “प्र “स्याम प्रभवेम ॥
 
 
Line ७९ ⟶ ८७:
 
उत । उत्ऽइता । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४
 
“उत अपि च “इदानीं वयं “भगवन्तः “स्याम । हे भग भगेन त्वया स्वामिना युक्ता भवेम । यद्वा । भगवन्तो धनवन्तः स्याम । “उत अपि च “प्रपित्वे अह्रां प्राप्ते पूर्वाह्ने भगवन्तः स्याम। "उत अपि च "अह्नां दिवसानां "मध्ये मध्याह्ने भगवन्तः स्याम । "उत अपि च हे “मघवन् धनवन् भग देव "सूर्यस्य सर्वस्य प्रेरकस्य देवस्य “उदिता उदितौ उदये सति “वयं त्वदनुग्रहात् "देवानाम् इन्द्रादीनां “सुमतौ अनुग्रहबुद्धौ “स्याम भवेम ॥
 
 
Line ९२ ⟶ १०२:
 
तम् । त्वा । भग । सर्वः । इत् । जोहवीति । सः । नः । भग । पुरःऽएता । भव । इह ॥५
 
हे देवाः "भगः देवः “एव "भगवान् धनवान् “अस्तु । "तेन भगेन देवेन धनेन वा “वयं “भगवन्तः “स्याम धनवन्तो भवेम । हे “भग “तं प्रसिद्धं “त्वा त्वां “सर्व “इत् सर्व एव जनः “जोहवीति भृशं पुनःपुनर्वाह्वयति । हे “भग देव "सः त्वम् “इह अस्मिन् यज्ञे “नः अस्माकं “पुरएता पुरोगन्ता “भव ॥
 
 
Line १०५ ⟶ ११७:
 
अर्वाचीनम् । वसुऽविदम् । भगम् । नः । रथम्ऽइव । अश्वाः । वाजिनः । आ । वहन्तु ॥६
 
“शुचये शुद्धाय गमनयोग्याय “पदाय स्थानाय “दधिक्रावेव अश्वो यथा तथा “उषसः उषोदेवताः “अध्वराय अस्मदीयाय यागाय “सं “नमन्त संगच्छन्तु । “वाजिनः वेगवन्तः “अश्वाः “रथमिव रथं यथा तथोषसः “अर्वाचीनम् अस्मदभिमुखं “वसुविदं धनस्य प्रापकं “भगं देवं “नः अस्मान् प्रति “आ “वहन्तु आनयन्तु ॥
 
 
Line ११९ ⟶ १३३:
घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७
 
“भद्राः भजनीयाः “उषसः उषोदेवताः “अश्वावतीः अश्ववत्योऽश्वसहिताः सत्यः “गोमतीः गोमत्यश्च “वीरवतीः वीरवत्यः पुत्रादिजनोपेताश्च भवन्त्यः “नः अस्मभ्यं “सदं सर्वदा “उच्छन्तु व्युच्छन्तु नैशं तमो विवासयन्तु । कीदृश्यः। “घृतम् उदकं “दुहानाः सिञ्चन्त्यः “विश्वतः सर्वैर्गुणैः “प्रपीताः प्रवृद्धाः । एवंभूता उषसस्तम उच्छन्तु । अस्मिन् सूक्ते प्रतिपादिता हे सर्वे देवाः “यूयं “नः अस्मान् “सदा सर्वदा “स्वस्तिभिः कल्याणैः “पात पालयत ॥ ॥ ८ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४१" इत्यस्माद् प्रतिप्राप्तम्