"ऋग्वेदः सूक्तं ७.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘दधिक्रां वः ' इति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं दधिक्राख्यदेवताकम् । आद्या जगती सा तु दधिक्रादिलिङ्गोक्तदेवताका शिष्टाश्चतस्रस्त्रिष्टुभः । अनुक्रम्यते हि - दधिक्रां दाधिक्रं जगत्याद्या लिङ्गोक्तदेवता ' इति । गतो विनियोगः ॥
 
 
द॒धि॒क्रां व॑ः प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।
Line ३६ ⟶ ३८:
 
इन्द्रम् । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । आदित्यान् । द्यावापृथिवी इति । अपः । स्वः ॥१
 
हे स्तोतारः “वः युष्माकम् “ऊतये रक्षणाय “प्रथमं “दधिक्राम् अश्वाभिमानिनीं देवतां “हुवे आह्वयामि । ततः “अश्विना अश्विनौ देवौ "उषसम् उषोदेवतां च “समिद्धं सम्यग्दीप्तम् “अग्निं च "भगम् एतदाख्यं देवं च आह्वयामि । “इन्द्रं “विष्णुं “पूषणं च “ब्रह्मणस्पतिमादित्यान् “द्यावापृथिवी “अपः उदकदेवताः “स्वः सूर्यमित्येतान् देवानाह्वयामि ॥
 
 
Line ४९ ⟶ ५३:
 
इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुऽहवा । हुवेम ॥२
 
“दधिक्राम् एतन्नामकमश्वविशेषं देवं “नमसा स्तोत्रेण “बोधयन्तः प्रज्ञापयन्तः “उदीराणाः प्रेरयन्तः “यज्ञं यागम् “उपप्रयन्तः उपक्रममाणाः वयं “बर्हिषि "इळां हवीरूपां देवीं “सादयन्तः आस्थापयन्तः “सुहवा शोभनाह्वानौ “विप्रा विप्रौ मेधाविनौ “अश्विना अश्विनौ देवौ “हुवेम आह्वयाम । “उ इति पूरणः ॥
 
 
Line ६२ ⟶ ६८:
 
ब्रध्नम् । मंश्चतोः । वरुणस्य । बभ्रुम् । ते । विश्वा । अस्मत् । दुःऽइता । यवयन्तु ॥३
 
“दधिक्रावाजम् अश्वविशेषं “बुबुधानः स्तोत्रेण बोधयन्नहम् "अग्निं देवम् “उप “ब्रुवे उपस्तौमि । तथा च "उषसम् उषोदेवतां "सूर्यं सर्वस्य प्रेरकं देवं “गां भूमिम् । वाग्देवतां वा । एवंभूतान् देवानहमुपस्तौमि। “मंश्चतोः । मन्यमानान् स्तुवतो जनांश्चेतयते जानातीति यद्वाभिमन्यमानांश्चातयते नाशयतीति मंश्चतुः। तस्य वरुणस्य “ब्रध्नं महान्तं "बभ्रुं पिङ्गलवर्णमश्वं तस्थानयनार्थमहमुप ब्रुवे। “ते देवाः “अस्मत् अस्मत्तः “विश्वा विश्वानि सर्वाणि “दुरिता दुरितानि पापानि “यवयन्तु पृथक्कुर्वन्तु ॥
 
 
Line ७५ ⟶ ८३:
 
सम्ऽविदानः । उषसा । सूर्येण । आदित्येभिः । वसुऽभिः । अङ्गिरःऽभिः ॥४
 
“प्रथमः सर्वेषामश्वानां मुख्यः “वाजी शीघ्रगामी “अर्वा गमनशीलः “दधिक्रावा अश्वरूपो देवः “प्रजानन् रथसंयोजनीयांस्तांस्तानश्वानधिष्ठाय ज्ञातव्यानि सम्यग्जानन् “रथानाम् “अग्रे प्रमुखः “भवति। कीदृशोऽश्वः । “उषसा उषोदेवतया "सूर्येण सर्वस्य प्रेरकेण देवेन “आदित्येभिः आदित्यैश्च “वसुभिः च “अङ्गिरोभिः देवैः सह स्तोतव्यैर्ऋषिभिश्च “संविदानः सम्यग्जानन् । ऐकमत्वं प्राप्त इत्यर्थः ॥
 
 
Line ८९ ⟶ ९९:
शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥५
 
"दधिक्राः अश्वरूपो देवः “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गम् "अन्वेतवै अनुगन्तुं प्रवृत्तानां “नः अस्माकं “पथ्यां पदवीम् "आ "अनक्तु उदकेनासिञ्चतु। “उ इति पूरणः । “दैव्यं “शर्धः देवसंबन्धि बलमीदृग्रूपः "अग्निः “नः अस्मदीयं हवं “शृणोतु । "अमूराः अमूढाः “महिषाः महान्तः “विश्वे सर्वे देवा अस्मदीयं हवं “शृण्वन्तु ॥ ॥ ११ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४४" इत्यस्माद् प्रतिप्राप्तम्