"ऋग्वेदः सूक्तं ७.४५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘आ देवो यातु' इति चतुर्ऋचं द्वादशं सूक्तं वसिष्ठस्यार्षं सवितृदेवताकं त्रैष्टुभम्। 'आ देवश्चतुष्कं सावित्रम्' इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेशस्त्र इदं सावित्रनिविद्धानम्। सूत्र्यते हि - चतुर्थेऽहन्या देवो यातु --' (आश्व. श्रौ. ८. ८)।... इत्येषा वपानुवाक्या। सूत्रितं च --' आ देवो यातु सविता सुरत्नः स घा नो देवः सविता सहावा ' (आश्व. श्रौ. ३. ७) इति। अश्वमेधेऽनुसवनं तिस्रः सावित्र्य इष्टयः । तत्र द्वितीयस्यामिष्टौ याज्येयम् । सूत्रितं च -- य इमा विश्वा जातान्या देवो यातु ' (आश्व. श्रौ. १०. ६) इति ॥
 
 
आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वै॑ः ।
Line ३३ ⟶ ३५:
 
हस्ते । दधानः । नर्या । पुरूणि । निऽवेशयन् । च । प्रऽसुवन् । च । भूम ॥१
 
"सुरत्नः शोभनरत्नोपेतः “अन्तरिक्षप्राः स्वकीयेन तेजसान्तरिक्षस्य पूरयिता “अश्वैः स्वकीयैर्वाहैः "वहमानः उह्यमानः “सविता सर्वस्य प्रेरकः “देवः “आ “यातु आगच्छतु । कीदृशः। “नर्या नर्याणि मनुष्यहितानि “पुरूणि बहूनि धनानि “हस्ते पाणौ “दधानः दातुं धारयन् "भूम भूतानि “निवेशयंश्च रात्रिषु स्वे स्थाने स्थापयंश्च "प्रसुवंश्च अहःसु प्रेरयंश्च । एवंभूतः सविता देव आ यातु ॥
 
 
Line ४७ ⟶ ५१:
नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम् ॥२
 
"शिथिरा शिथिलौ दानार्थं प्रसारितौ "बृहन्ता बृहन्तौ महान्तौ “हिरण्यया हिरण्ययौ सुवर्णमयौ “अस्य सवितुः संबन्धिनौ "बाहू हस्तौ “दिवः अन्तरिक्षस्य "अन्तान् पर्यन्तान् "उत् "अनष्टाम् ऊर्ध्वौ सन्तौ व्याप्नुवताम् । “नूनम् अद्य "अस्य ईदृग्भूतस्य सवितुः “सः तादृशः “महिमा महत्त्वं “पनिष्ट अस्माभिः स्तूयते । “सूरश्चित् सूर्योऽपि “अस्मै सवित्रे “अपस्यां कर्मेच्छाम् “अनु “दात् अनुददातु ॥
 
 
सावित्रे पशौ पुरोडाशस्थ हविषोः ‘स घा नः' इति द्वे अनुवाक्ये । सूत्रं पूर्वमुदाहृतम् । आश्वमेधिकीषु सावित्रेष्टिषु तृतीयस्यामिष्टाविमे एव याज्यानुवाक्ये । सूत्रितं च - स घा नो देवः सविता सहावेति द्वे ' (आश्व. श्रौ. १०. ६) इति ॥
 
स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।
Line ५९ ⟶ ६७:
 
विऽश्रयमाणः । अमतिम् । उरूचीम् । मर्तऽभोजनम् । अध । रासते । नः ॥३
 
“सहावा । तेजोऽन्तराण्यभिभावुकं तेजो यस्य सः । “वसुपतिः धनानां पालकः “सः “सविता “देवः “नः अस्मभ्यं “वसूनि धनानि “आ "साविषत् आ समन्तात् प्रेरयति । “घ इति पूरणः । स सविता देवः “उरूचीं विस्तीर्णगमनाम् “अमतिं रूपम् । दीप्तिमित्यर्थः। “विश्रयमाणः निषेवमाणः सन् “आध अधुना “नः अस्मभ्यं “मर्तभोजनं मनुष्याणां भोगयोग्यं धनं “रासते ददातु ॥
 
 
Line ७३ ⟶ ८३:
चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४
 
“इमाः ईदृग्भूताः “गिरः । गृणन्ति स्तुवन्तीति गिरः स्तोत्र्यः प्रजाः । यद्वा । इमाः स्तुतिरूपा वाचः । “सुजिह्वं शोभनजिह्वम् । शोभनवाचमित्यर्थः । “पूर्णगभस्तिं संपूर्णधनहस्तं “सवितारं देवम् “ईळते स्तुवन्ति । स च सविता “चित्रं चायनीयं "बृहत् महत् "वयः अन्नम् “अस्मे अस्मासु “दधातु । यद्वा अस्मे अस्मभ्यं प्रयच्छतु । हे सवितृप्रमुखा देवाः “यूयं “नः अस्मान् “स्वस्तिभिः कल्याणैः “सदा सर्वदा “पात पालयत । ॥ १२ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४५" इत्यस्माद् प्रतिप्राप्तम्