"पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १२: पङ्क्तिः १२:


{{rh|स्मृतीनां प्रामाण्यम्|right=13}}
{{rh|स्मृतीनां प्रामाण्यम्|right=13}}

{{rh|<sub>"</sub> {{gap}}प्रणेतारः|right="}}

{{rh|पुराणेतिहासप्रमाणानि|right=14}}

{{rh|स्वनिबन्धस्य पूर्वग्रन्थैरगतार्थता|right="}}

{{rh|व्यवहारस्य आचारोपजीव्यत्वम्|right=15}}

{{rh|व्यवहारकाण्डनिरूपणप्राथम्यम्|right=''}}

{{rh|व्यवहारदर्शन राज्ञ एवाधिकारः|right=''}}

{{rh|दण्डविधाने राज्ञः प्रायश्चित्तम्|right=16}}

{{rh|स्वधर्माञ्चलितानां| कृत्यानुसारेण दण्डः|right=17}}

{{rh|नराधिपलक्षणम्|right=17-19}}

{{rh|पुरोहितपरिकल्पनम्|right=20-21}}

{{rh|मन्त्रिणः पुरुहितादेश्च वरणम्|right=21-24}}

{{rh|योगक्षेमलक्षणम्|right="}}

{{rh|योगक्षेमसाधितस्य द्रव्यस्य यथायथं पात्रे विनियोगः|right=25-27}}

{{rh|शासनप्रकरणम्|right=27}}

{{rh|दुर्गं तत्प्रयोजनं च|right=27-28}}

{{rh|आयव्ययादिकर्मसु नियोज्याः पुरुषाः|right="}}

{{rh|राज्ञां रणार्जितद्रव्यदानात्फलाधिक्यं तद्धनालाभेsपि<br>{{gap}}रणान्मरणस्यैव श्रेयस्करतरत्वं च|right=28-29}}

{{rh|रणे धाविकैरहन्तव्याः|right=29-30}}
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{iii}}