"ऋग्वेदः सूक्तं ७.६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मित्रावरुणौ, ४-१३ आदित्याः, १४-१६ सूर्यः। गायत्री, १०-१५ प्रगाथः - (विषमा बृहती, समा सतोबृहती), १६ पुर उष्णिक्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः ।
नमस्वान्तुविजातयोः ॥१॥
Line ५१ ⟶ ४८:
पातं सोममृतावृधा ॥१९॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
प्र मि॒त्रयो॒र्वरु॑णयो॒ः स्तोमो॑ न एतु शू॒ष्य॑ः ।
 
नम॑स्वान्तुविजा॒तयो॑ः ॥१
 
प्र । मि॒त्रयोः॑ । वरु॑णयोः । स्तोमः॑ । नः॒ । ए॒तु॒ । शू॒ष्यः॑ ।
 
नम॑स्वान् । तु॒वि॒ऽजा॒तयोः॑ ॥१
 
प्र । मित्रयोः । वरुणयोः । स्तोमः । नः । एतु । शूष्यः ।
 
नमस्वान् । तुविऽजातयोः ॥१
 
 
या धा॒रय॑न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा ।
 
अ॒सु॒र्या॑य॒ प्रम॑हसा ॥२
 
या । धा॒रय॑न्त । दे॒वाः । सु॒ऽदक्षा॑ । दक्ष॑ऽपितरा ।
 
अ॒सु॒र्या॑य । प्रऽम॑हसा ॥२
 
या । धारयन्त । देवाः । सुऽदक्षा । दक्षऽपितरा ।
 
असुर्याय । प्रऽमहसा ॥२
 
 
ता न॑ः स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् ।
 
मित्र॑ सा॒धय॑तं॒ धिय॑ः ॥३
 
ता । नः॒ । स्ति॒ऽपा । त॒नू॒ऽपा । वरु॑ण । ज॒रि॒तॄ॒णाम् ।
 
मित्र॑ । सा॒धय॑तम् । धियः॑ ॥३
 
ता । नः । स्तिऽपा । तनूऽपा । वरुण । जरितॄणाम् ।
 
मित्र । साधयतम् । धियः ॥३
 
 
यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।
 
सु॒वाति॑ सवि॒ता भग॑ः ॥४
 
यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । अना॑गाः । मि॒त्रः । अ॒र्य॒मा ।
 
सु॒वाति॑ । स॒वि॒ता । भगः॑ ॥४
 
यत् । अद्य । सूरे । उत्ऽइते । अनागाः । मित्रः । अर्यमा ।
 
सुवाति । सविता । भगः ॥४
 
 
सु॒प्रा॒वीर॑स्तु॒ स क्षय॒ः प्र नु याम॑न्सुदानवः ।
 
ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥५
 
सु॒प्र॒ऽअ॒वीः । अ॒स्तु॒ । सः । क्षयः॑ । प्र । नु । याम॑न् । सु॒ऽदा॒न॒वः॒ ।
 
ये । नः॒ । अंहः॑ । अ॒ति॒ऽपिप्र॑ति ॥५
 
सुप्रऽअवीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सुऽदानवः ।
 
ये । नः । अंहः । अतिऽपिप्रति ॥५
 
 
उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये ।
 
म॒हो राजा॑न ईशते ॥६
 
उ॒त । स्व॒ऽराजः॑ । अदि॑तिः । अद॑ब्धस्य । व्र॒तस्य॑ । ये ।
 
म॒हः । राजा॑नः । ई॒श॒ते॒ ॥६
 
उत । स्वऽराजः । अदितिः । अदब्धस्य । व्रतस्य । ये ।
 
महः । राजानः । ईशते ॥६
 
 
प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् ।
 
अ॒र्य॒मणं॑ रि॒शाद॑सम् ॥७
 
प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । मि॒त्रम् । गृ॒णी॒षे॒ । वरु॑णम् ।
 
अ॒र्य॒मण॑म् । रि॒शाद॑सम् ॥७
 
प्रति । वाम् । सूरे । उत्ऽइते । मित्रम् । गृणीषे । वरुणम् ।
 
अर्यमणम् । रिशादसम् ॥७
 
 
रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।
 
इ॒यं विप्रा॑ मे॒धसा॑तये ॥८
 
रा॒या । हि॒र॒ण्य॒ऽया । म॒तिः । इ॒यम् । अ॒वृ॒काय॑ । शव॑से ।
 
इ॒यम् । विप्रा॑ । मे॒धऽसा॑तये ॥८
 
राया । हिरण्यऽया । मतिः । इयम् । अवृकाय । शवसे ।
 
इयम् । विप्रा । मेधऽसातये ॥८
 
 
ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभि॑ः स॒ह ।
 
इषं॒ स्व॑श्च धीमहि ॥९
 
ते । स्या॒म॒ । दे॒व॒ । व॒रु॒ण॒ । ते । मि॒त्र॒ । सू॒रिऽभिः॑ । स॒ह ।
 
इष॑म् । स्व१॒॑रिति॑ स्वः॑ । च॒ । धी॒म॒हि॒ ॥९
 
ते । स्याम । देव । वरुण । ते । मित्र । सूरिऽभिः । सह ।
 
इषम् । स्वरिति स्वः । च । धीमहि ॥९
 
 
ब॒हव॒ः सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑ः ।
 
त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥१०
 
ब॒हवः॑ । सूर॑ऽचक्षसः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।
 
त्रीणि॑ । ये । ये॒मुः । वि॒दथा॑नि । धी॒तिऽभिः॑ । विश्वा॑नि । परि॑भूतिऽभिः ॥१०
 
बहवः । सूरऽचक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः ।
 
त्रीणि । ये । येमुः । विदथानि । धीतिऽभिः । विश्वानि । परिभूतिऽभिः ॥१०
 
 
वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृच॑म् ।
 
अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥११
 
वि । ये । द॒धुः । श॒रद॑म् । मास॑म् । आत् । अहः॑ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच॑म् ।
 
अ॒ना॒प्यम् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा॑नः । आ॒श॒त॒ ॥११
 
वि । ये । दधुः । शरदम् । मासम् । आत् । अहः । यज्ञम् । अक्तुम् । च । आत् । ऋचम् ।
 
अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत ॥११
 
 
तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते ।
 
यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥१२
 
तत् । वः॒ । अ॒द्य । म॒ना॒म॒हे॒ । सु॒ऽउ॒क्तैः । सूरे॑ । उत्ऽइ॑ते ।
 
यत् । ओह॑ते । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥१२
 
तत् । वः । अद्य । मनामहे । सुऽउक्तैः । सूरे । उत्ऽइते ।
 
यत् । ओहते । वरुणः । मित्रः । अर्यमा । यूयम् । ऋतस्य । रथ्यः ॥१२
 
 
ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विष॑ः ।
 
तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नर॒ः स्याम॒ ये च॑ सू॒रय॑ः ॥१३
 
ऋ॒तऽवा॑नः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृधः॑ । घो॒रासः॑ । अ॒नृ॒त॒ऽद्विषः॑ ।
 
तेषा॑म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिःऽत॑मे । न॒रः॒ । स्याम॑ । ये । च॒ । सू॒रयः॑ ॥१३
 
ऋतऽवानः । ऋतऽजाताः । ऋतऽवृधः । घोरासः । अनृतऽद्विषः ।
 
तेषाम् । वः । सुम्ने । सुच्छर्दिःऽतमे । नरः । स्याम । ये । च । सूरयः ॥१३
 
 
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।
 
यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥१४
 
उत् । ऊं॒ इति॑ । त्यत् । द॒र्श॒तम् । वपुः॑ । दि॒वः । ए॒ति॒ । प्र॒ति॒ऽह्व॒रे ।
 
यत् । ई॒म् । आ॒शुः । वह॑ति । दे॒वः । एत॑शः । विश्व॑स्मै । चक्ष॑से । अर॑म् ॥१४
 
उत् । ऊं इति । त्यत् । दर्शतम् । वपुः । दिवः । एति । प्रतिऽह्वरे ।
 
यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम् ॥१४
 
 
शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रज॑ः ।
 
स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥१५
 
शी॒र्ष्णःऽशी॑र्ष्णः । जग॑तः । त॒स्थुषः॑ । पति॑म् । स॒मया॑ । विश्व॑म् । आ । रजः॑ ।
 
स॒प्त । स्वसा॑रः । सु॒वि॒ताय॑ । सूर्य॑म् । वह॑न्ति । ह॒रितः॑ । रथे॑ ॥१५
 
शीर्ष्णःऽशीर्ष्णः । जगतः । तस्थुषः । पतिम् । समया । विश्वम् । आ । रजः ।
 
सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे ॥१५
 
 
तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।
 
पश्ये॑म श॒रद॑ः श॒तं जीवे॑म श॒रद॑ः श॒तम् ॥१६
 
तत् । चक्षुः॑ । दे॒वऽहि॑तम् । शु॒क्रम् । उ॒त्ऽचर॑त् ।
 
पश्ये॑म । श॒रदः॑ । श॒तम् । जीवे॑म । श॒रदः॑ । श॒तम् ॥१६
 
तत् । चक्षुः । देवऽहितम् । शुक्रम् । उत्ऽचरत् ।
 
पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् ॥१६
 
 
काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।
 
मि॒त्रश्च॒ सोम॑पीतये ॥१७
 
काव्ये॑भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒ऽमत् ।
 
मि॒त्रः । च॒ । सोम॑ऽपीतये ॥१७
 
काव्येभिः । अदाभ्या । आ । यातम् । वरुण । द्युऽमत् ।
 
मित्रः । च । सोमऽपीतये ॥१७
 
 
दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।
 
पिब॑तं॒ सोम॑मातु॒जी ॥१८
 
दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ ।
 
पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥१८
 
दिवः । धामऽभिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा ।
 
पिबतम् । सोमम् । आतुजी इत्याऽतुजी ॥१८
 
 
आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा ।
 
पा॒तं सोम॑मृतावृधा ॥१९
 
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आऽहु॑तिम् । न॒रा॒ ।
 
पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥१९
 
आ । यातम् । मित्रावरुणा । जुषाणौ । आऽहुतिम् । नरा ।
 
पातम् । सोमम् । ऋतऽवृधा ॥१९
 
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६६" इत्यस्माद् प्रतिप्राप्तम्