"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
‘समुद्रज्येष्ठाः' इति चतुर्ऋचं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकम् । तथा चानुक्रान्तं -- समुद्रज्येष्ठा आपम् ' इति । गतो विनियोगः ॥
 
 
स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।
Line ३३ ⟶ ३५:
 
इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्१
 
"समुद्रज्येष्ठाः । समुद्रोऽर्णवो ज्येष्ठः प्रशस्यतमो यासामपां ताः । "सलिलस्य । अन्तरिक्षनामैतत् । अन्तरिक्षस्य “मध्यात् माध्यमिकात् स्थानात् "यन्ति गच्छन्ति । कीदृश्थः । "पुनानाः विश्वं शोधयन्त्यः "अनिविशमानाः सर्वदा गच्छन्त्यः । "वज्री वज्रभृत् "वृषभः कामानां वर्षिता “इन्द्रः "याः निरूद्धा अपः "रराद लिखति “देवीः देव्यः “ताः “आपः “इह अस्मिन् प्रदेशे स्थितं "मामवन्तु रक्षन्तु अभिगच्छन्तु वा ॥
 
 
या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
Line ४५ ⟶ ५०:
 
समुद्रऽअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥२
 
“या "आपो "दिव्याः अन्तरिक्षभवाः सन्ति। “उत "वा अपि च याः आपः नद्यादिगताः सत्यः "स्रवन्ति गच्छन्ति । याश्च "खनित्रिमाः खननेन निर्वृत्ताः। “उत "वा अपि च “याः "स्वयंजाः स्वयमेव प्रादुर्भवन्त्यः "समुद्रार्थाः । समुद्र एवार्थो गन्तव्यो यासां ताः समुद्रार्थाः । "शुचयः दीप्तियुक्ताः "पावकाः शोधयित्र्यश्च भवन्ति । “ता "आपः "मामवन्तु इति ॥
 
 
Line ५८ ⟶ ६५:
 
मधुऽश्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥३
 
“वरुणः "यासाम् अपां "राजा स्वामी "मध्ये मध्यमलोके "याति गच्छति । किं कुर्वन् । “जनानां प्रजानां "सत्यानृते सत्यं चानृतं च “अवपश्यन् । जानन्नित्यर्थः। “याः आपः "मधुश्चुतः रसं क्षरन्त्यः "शुचयः दीप्तियुक्ताः "पावकाः शोधयित्र्यः। “ता “आपः देव्यः “मां रक्षन्त्विति ॥
 
 
Line ७२ ⟶ ८१:
वैश्वानरः । यासु । अग्निः । प्रऽविष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥४
 
अपां "राजा “वरुणः “यासु अप्सु वर्तते । "सोमः “यासु अप्सु वर्तते । "यासु अप्सु स्थिताः "विश्वे सर्वे "देवाः “ऊर्जम् अन्नं "मदन्ति। “वैश्वानरः "अग्निः “यासु "प्रविष्टः । “ताः “आपः देव्यः “इह स्थितं "मामवन्तु ॥ ॥ १६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४९" इत्यस्माद् प्रतिप्राप्तम्