"ऋग्वेदः सूक्तं ७.५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५३:
 
{{सायणभाष्यम्|
अथ चतुर्थेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘ क ईं व्यक्ताः ' इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं मरुद्देवताकम् । आद्या एकादश द्विपदा विंशत्यक्षरा विराजः शिष्टाश्चतुर्दश त्रिष्टुभः । तथा चानुकान्तं-- क ईं पञ्चाधिका मारुतं हाद्या एकादश द्विपदा ' इति । दशरात्रे चतुर्थेऽहन्याग्निमारुते शस्त्र इदं मारुतनिविद्धानम् । सूत्र्यते हि -- वैश्वानरस्य सुमतौ क ईं व्यक्ता नरः ' ( आश्व. श्रौ. ८. ८) इति ।।
 
 
क ईं॒ व्य॑क्ता॒ नर॒ः सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वा॑ः ॥१
Line ५९ ⟶ ६१:
 
के । ईम् । विऽअक्ताः । नरः । सऽनीळाः । रुद्रस्य । मर्याः । अध । सुऽअश्वाः ॥१
 
“व्यक्ताः कान्तियुक्ताः "नरः नेतारः "सनीळाः समानौकसः "रुद्रस्य महादेवस्य पुत्राः "मर्याः मर्येभ्यो नृभ्यो हिताः "अध अपि च “स्वश्वाः शोभनवाहाः "ईम् इमे एवंभूताः "के भवन्तीति रूपातिशयादृषिराश्चर्येणाह ॥
 
 
Line ६६ ⟶ ७०:
 
नकिः । हि । एषाम् । जनूंषि । वेद । ते । अङ्ग । विद्रे । मिथः । जनित्रम् ॥२
 
“एषां मरुतां “जनूंषि जन्मानि “नकिर्हि “वेद कश्चिदपि न खलु जानाति । "ते तादृशा मरुतः “मिथः परस्परं "जनित्रं रुद्रपृश्निभ्यां सकाशात् प्रादुर्भूतं स्वकीयं जन्म "अङ्ग "विद्रे स्वयमेव विदन्ति ।
 
 
Line ७३ ⟶ ७९:
 
अभि । स्वऽपूभिः । मिथः । वपन्त । वातऽस्वनसः । श्येनाः । अस्पृध्रन् ॥३
 
मरुतः "स्वपूभिः स्वकीयैः पवनैः संचरणैः स्वयमेव संचरन्तः "मिथः परस्परम् "अभि “वपन्त संगच्छन्ते । अपि च "वातस्वनसः वायुवत् स्वनन्तः शब्दायमानाः “श्येनाः । श्यैङ् गतौ ' इति धातो रूपम् । गमनशीलाः । यद्वा श्येना इति लुप्तोपममेतत् । श्येनाः पक्षिणः । तद्वद्गच्छन्तः । “अस्पृधन् । परस्परं रूपसौन्दर्यादिभिः स्पर्धन्ते ॥
 
 
Line ८० ⟶ ८८:
 
एतानि । धीरः । निण्या । चिकेत । पृश्निः । यत् । ऊधः । मही । जभार ॥४
 
“धीरः धीमान् शास्त्रज्ञो जनः “निण्या निण्यानि श्वेतवर्णानि "एतानि मरुदात्मकानि भूतानि “चिकेत जानीयात् । किंतु न सर्वे जना जानन्तीत्यर्थः । “मही महती “पृश्निः मरुतां जननी यत् यानि मरुदात्मकानि भूतानि “ऊधः ऊधन्यन्तरिक्षे स्वकीये जठरे वा “जभार बभार । एतानि चिकेतेति पूर्वेण संवन्धः ॥
 
 
Line ८७ ⟶ ९७:
 
सा । विट् । सुऽवीरा । मरुत्ऽभिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम् ॥५
 
“सा “विट् सा प्रजा मरुतः परिचरति । सा प्रजा “मरुद्भिः हेतुभिः "सनात् चिरात् "सहन्ती शत्रूनभिभवन्ती "नृम्णं धनं बलं वा "पुष्यन्ती लभन्ती "सुवीरा शोभनपुत्रयुक्ता “अस्तु भवतु ।।
 
 
Line ९४ ⟶ १०६:
 
यामम् । येष्ठाः । शुभा । शोभिष्ठाः । श्रिया । सम्ऽमिश्लाः । ओजःऽभिः । उग्राः ॥६
 
मरुतः "यामं यातव्यं गन्तव्यं प्रदेशं "येष्ठाः यातृतमा अतिशयेन गन्तारः “शुभा अलंकारेण “शोभिष्ठाः अतिशयेन शोभायुक्ताः "श्रिया कान्त्या "संमिश्लाः संगच्छमानाः “ओजोभिः बलैः "उग्राः उद्गूर्णाः । एवंभूता भवन्तीति शेषः ॥
 
 
Line १०१ ⟶ ११५:
 
उग्रम् । वः । ओजः । स्थिरा । शवांसि । अध । मरुत्ऽभिः । गणः । तुविष्मान् ॥७
 
हे मरुतः '“वः युष्माकम् "ओजः तेजः "उग्रम् उद्गूर्णं भवतु । “शवांसि युष्मदीयानि बलानि “स्थिरा स्थिराणि कैश्चिदनपहर्तव्यानि भवन्तु । “अध अपि च "मरुद्भिर्गणः मरुतां संघः “तुविष्मान् वृद्धिमान् भवतु ॥
 
 
Line १०८ ⟶ १२४:
 
शुभ्रः । वः । शुष्मः । क्रुध्मी । मनांसि । धुनिः । मुनिःऽइव । शर्धस्य । धृष्णोः ॥८
 
हे मरुतः "वः युष्माकं “शुष्मः बलं "शुभ्रः सर्वतः शोभमानम्। किंच वः "मनांसि “क्रुध्मी संग्रामेषु शत्रुहननार्थं क्रोधनशीलानि । “धृष्णोः धर्षणशीलस्य “शर्धस्य बलवतो युष्मदीयस्य गणस्य “धुनिः वृक्षादीनां कम्पयितु(? तृ)वेगः “मुनिरिव । मननात् मुनिः स्तोता । स यथा बहुविधं शब्दमुत्पादयति एवं बहुविधशब्दस्योत्पादक इत्यर्थः ।।
 
 
Line ११५ ⟶ १३३:
 
सनेमि । अस्मत् । युयोत । दिद्युम् । मा । वः । दुःऽमतिः । इह । प्रणक् । नः ॥९
 
[हे मरुतः "सनेमि पुराणं "दिद्युम् आयुधम् "अस्मत् अस्मत्तः "युयोत पृथक्कुरुत । "वः युष्मदीया “दुर्मतिः क्रूरमतिः "इह अस्मिन् कर्मणि "नः अस्मान् "मा "प्रणक् मा व्याप्नोतु ।।]
 
 
Line १२२ ⟶ १४२:
 
प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः ॥१०
 
[हे "मरुतः “तुराणां शत्रूणां हिंसकानां त्वरावतां वा "वः युष्माकं "प्रिया प्रियेण "नाम नाम्ना “आ “हुवे आह्वयामि। "यत् येनानेन "वावशानाः कामयमानाः सन्तः “तृपत् तृप्तिं गच्छन्ति ॥] ॥२३॥
 
 
Line १३० ⟶ १५२:
सुऽआयुधासः । इष्मिणः । सुऽनिष्काः । उत । स्वयम् । तन्वः । शुम्भमानाः ॥११
 
“स्वायुधासः स्वायुधाः शोभनास्त्राः “इष्मिणः गन्तारः “सुनिष्काः शोभनालंकाराः “उत अपि च "तन्वः स्वकीयानि शरीराणि "शुम्भमानाः स्वयमेव शोभयन्तो मरुत एवंभूता भवन्तीत्यर्थः ॥
 
 
मारुते पशौ ‘शुची वो हव्या ' इति वपाया अनुवाक्या । सूत्रितं च -- शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतः' (आश्व. श्रौ. ३. ७) इति ॥
 
शुची॑ वो ह॒व्या म॑रुत॒ः शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।
Line १४२ ⟶ १६८:
 
ऋतेन । सत्यम् । ऋतऽसापः । आयन् । शुचिऽजन्मानः । शुचयः । पावकाः ॥१२
 
हे "मरुतः "शुचीनां शुद्धानां “वः युष्माकं "शुची शुचीनि "हव्या हव्यानि हवींषि भवन्तु । “शुचिभ्यः प्रकाशमानेभ्यो युष्मभ्यं "शुचिं शुद्धम् "अध्वरं यागं “हिनोमि अहं प्रेरयामि। "ऋतसापः ऋतमुदकं स्पृशन्तो मरुतः “ऋतेन सत्येनैव "सत्यम् "आयन् गच्छन्ति । कीदृशाः । “शुचिजन्मानः शोभनजननाः “शुचयः दीप्यमानाः "पावकाः शोधकाः । एवंभूता गच्छन्तीत्यर्थः ॥
 
 
Line १५६ ⟶ १८४:
वि । विऽद्युतः । न । वृष्टिऽभिः । रुचानाः । अनु । स्वधाम् । आयुधैः । यच्छमानाः ॥१३
 
हे "मरुतः “अंसेषु युष्मदीयेषु स्कन्धप्रदेशेषु “खादयः अलंकारविशेषाः "आ मुक्ता भवन्तीति शेषः । सुरुक्माः सुष्ठु रोचमाना हाराः “वः युष्मदीयं वक्ष उरःप्रदेशम् "उपशिश्रियाणाः आश्रिता भवन्ति । किंच हे मरुतः “वृष्टिभिः वर्षैः सार्धं "विद्युतो "न तडितो यथा "रुचानाः रोचमानाः तादृग्भूता यूयम् "आयुधैः मेघताडनैः "स्वधाम् उदकम् "अनु “यच्छमानाः प्रयच्छन्तः "वि चरथेति शेषः ॥
 
 
गृहमेधीये ‘प्र बुध्न्या वः' इति प्रधानस्य याज्या। सूत्रितं च - प्र बुध्न्या व ईरते महांसीति पुष्टिमन्तौ विराजौ संयाज्ये' (आश्व. श्रौ. २. १८) इति ॥
 
प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वम् ।
Line १६८ ⟶ २००:
 
सहस्रियम् । दम्यम् । भागम् । एतम् । गृहऽमेधीयम् । मरुतः । जुषध्वम् ॥१४
 
हे मरुतः "वः युष्मदीयानि “बुध्न्या बुध्न्यान्यन्तरिक्षे भवानि "महांसि तेजांसि “प्र “ईरते प्रकर्षेण गच्छन्ति। किंच हे “प्रयज्यवः प्रकर्षेण यष्टव्या मरुतः यूयं "नामानि। पांसून्
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५६" इत्यस्माद् प्रतिप्राप्तम्