"ऋग्वेदः सूक्तं ७.८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. वरुणः। गायत्री, ५ जगती ।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् ।
मृळा सुक्षत्र मृळय ॥१॥
Line २३ ⟶ २०:
अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् ।
 
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥१
 
मो इति॑ । सु । व॒रु॒ण॒ । मृ॒त्ऽमय॑म् । गृ॒हम् । रा॒ज॒न् । अ॒हम् । ग॒म॒म् ।
 
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥१
 
मो इति । सु । वरुण । मृत्ऽमयम् । गृहम् । राजन् । अहम् । गमम् ।
 
मृळ । सुऽक्षत्र । मृळय ॥१
 
 
यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः ।
 
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥२
 
यत् । एमि॑ । प्र॒स्फु॒रन्ऽइ॑व । दृतिः॑ । न । ध्मा॒तः । अ॒द्रि॒ऽवः॒ ।
 
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥२
 
यत् । एमि । प्रस्फुरन्ऽइव । दृतिः । न । ध्मातः । अद्रिऽवः ।
 
मृळ । सुऽक्षत्र । मृळय ॥२
 
 
क्रत्व॑ः समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे ।
 
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥३
 
क्रत्वः॑ । स॒म॒ह॒ । दी॒नता॑ । प्र॒ति॒ऽई॒पम् । ज॒ग॒म॒ । शु॒चे॒ ।
 
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥३
 
क्रत्वः । समह । दीनता । प्रतिऽईपम् । जगम । शुचे ।
 
मृळ । सुऽक्षत्र । मृळय ॥३
 
 
अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तार॑म् ।
 
मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥४
 
अ॒पाम् । मध्ये॑ । त॒स्थि॒ऽवांस॑म् । तृष्णा॑ । अ॒वि॒द॒त् । ज॒रि॒तार॑म् ।
 
मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥४
 
अपाम् । मध्ये । तस्थिऽवांसम् । तृष्णा । अविदत् । जरितारम् ।
 
मृळ । सुऽक्षत्र । मृळय ॥४
 
 
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि ।
 
अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥५
 
यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि ।
 
अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥५
 
यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्याः । चरामसि ।
 
अचित्ती । यत् । तव । धर्म । युयोपिम । मा । नः । तस्मात् । एनसः । देव । रिरिषः ॥५
 
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८९" इत्यस्माद् प्रतिप्राप्तम्