"ऋग्वेदः सूक्तं ७.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes = दे. १ इन्द्रः, २, ४-८ बृहस्पतिः, ३, ९ इन्द्राब्रह्मणस्पती, १० इन्द्राबृहस्पती। त्रिष्टुप्।
}}
{{ऋग्वेदः मण्डल ७}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
Line १८९ ⟶ १८७:
हे "बृहस्पते त्वं च "इन्द्रश्च "युवं युवां "दिव्यस्य दिवि भवस्य “वस्वः वसुनो धनस्य “ईशाथे। अतः कारणात् "स्तुवते स्तोत्रं कुर्वते "कीरये । स्तोतृनामैतत् । स्तोत्रे "रयिं धनं "धत्तं दत्तम् । "चित् इति पूरणः । अन्यद्गतम् ॥ ॥ २२ ॥
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९७" इत्यस्माद् प्रतिप्राप्तम्