"ऋग्वेदः सूक्तं ७.५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०१:
सहस्रियम् । दम्यम् । भागम् । एतम् । गृहऽमेधीयम् । मरुतः । जुषध्वम् ॥१४
 
हे मरुतः "वः युष्मदीयानि “बुध्न्या बुध्न्यान्यन्तरिक्षे भवानि "महांसि तेजांसि “प्र “ईरते प्रकर्षेण गच्छन्ति। किंच हे “प्रयज्यवः प्रकर्षेण यष्टव्या मरुतः यूयं "नामानि। पांसून् नमयन्तीति नामान्युदकानि । “प्र “तिरध्वं वर्धयत । हे “मरुतः यूयं सहस्रियं सहस्रसंख्याकं “दम्यं दमे गृहे भवं “गृहमेधीयं गृहमेधिगुणेभ्यो युष्मभ्यं देयम् “एतम् एतादृशं “भागं “जुषध्वं सेवध्वम्। एकं भागं सहस्रियमिति कथमाह । तथा च श्रूयते – ' यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते न हि तदस्ति यत्तावदेव स्याद्यावज्जुहोति ' (तै. ब्रा. ३. २. ६. ४) इति ॥
 
 
पङ्क्तिः २१६:
मक्षु । रायः । सुऽवीर्यस्य । दात । नु । चित् । यम् । अन्यः । आऽदभत् । अरावा ॥१५
 
“वाजिनः हविर्लक्षणान्नवतः “विप्रस्य मेधाविनो मम संबन्धिनि “हवीमन् हविष्मति हविषा युक्ते स्तोत्रे क्रियमाणे सति हे "मरुतः यूयं "यदि यस्मात् कारणात् “स्तुतस्य स्तुतं मदीयं स्तोत्रम् “इत्था इत्थमनेन प्रकारेण “अधीथ अवगच्छथ तस्मात् कारणात् हे मरुतः यूयं “सुवीर्यस्य शोभनपुत्रोपेतस्य मस्तः रायः रायं धनम् । द्वितीयार्थे षष्ठी। “मक्षु शीघ्रं “दात दत्त । “अरावा अरातिः शत्रुभूतः “अन्यः जनः “यं रायं “नू “चित् “आदभत् नैवाभिहन्यात् । तद्धनमस्मभ्यं दत्तेति संबन्धः ॥ ॥ २४ ॥
 
 
‘मरुद्यः क्रीळिभ्यः सप्तकपालम् ' (तै. सं. १.८.४, २) इत्यस्य ‘अत्यासः' इति याज्या। सूत्रितं च – अत्यासो न ये मरुतः स्वञ्चो जुष्टो दमूनाः ' (आश्व. श्रौ. २. १८) इति ॥
 
अत्या॑सो॒ न ये म॒रुत॒ः स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्या॑ः ।
Line २२८ ⟶ २३२:
 
ते । हर्म्येऽस्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्रऽक्रीळिनः । पयःऽधाः ॥१६
 
“अत्यासो “न अत्याः सततगामिनोऽश्वा इव “स्वञ्चः सुष्ठु गच्छन्तः “ये “मरुतः “यक्षदृशो “न “मर्याः यक्षस्योत्सवस्य द्रष्टारो मनुष्या इव “शुभयन्त शोभन्ते “हर्म्येष्ठाः हर्म्ये स्थिताः “शिशवो “न कुमारा इव “शुभ्राः शोभमानाः "वत्सासो “न वत्सा इव “प्रक्रीळिनः प्रकर्षेण क्रीडमानाः “ते मरुतः “पयोधाः पयस उदकस्य धारयितारो दातारो वा भवन्ति ॥
 
 
Line २४२ ⟶ २४८:
आरे । गोऽहा । नृऽहा । वधः । वः । अस्तु । सुम्नेभिः । अस्मे इति । वसवः । नमध्वम् ॥१७
 
“मरुतः “नः अस्मभ्यं “दशस्यन्तः धनानि प्रयच्छन्तः “सुमेके सुरूपे “रोदसी द्यावापृथिव्यौ "वरिवस्यन्तः स्वमहिम्ना पूरयन्तः "मृळन्तु मृळयन्तु। अस्मान् सुखयुक्तान् कुर्वन्तु । अपि च हे “वसवः वासका मरुतः "गोहा गवां मेघस्थानामुदकानां भेदकः “नृहा नृणां शत्रूणां हन्ता “वः युष्मदीयं “वधः आयुधम् “आरे “अस्तु अस्मत्तो दूरे भवतु । यूयमपि “सुम्नेभिः सुम्नैः सुखैः सह “अस्मे अस्मासु “नमध्वं स्वयमेवाभिमुखा भवत ॥
 
 
मारुते पशौ ‘आ वो होता ' इत्येषानुवाक्या। सूत्रितं च - ' आ वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुराय ' ( आश्व. श्रौ. ३. ७) इति ॥
 
आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।
Line २५४ ⟶ २६४:
 
यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः ॥१८
 
हे “मरुतः “सत्त: होतृषदने निषण्णोऽस्मदीयः “होता “सत्राचीं सर्वतो गमनशीलं “रातिं त्वदीयं दानं “गृणानः स्तुवन् “वः युष्मान् “आ “जोहवीति भृशमाह्वयति । हे “वृषणः कामानां वर्षितारो मरुतः “यः होता “ईवतः गच्छतः व्यापारवतो यजमानस्य “गोपाः “अस्ति युष्मदाह्वाननिमित्तेन रक्षको भवति “सः होता “अद्वयावी मायारहितः सन् “वः युष्मान् “उक्थैः स्तोत्रैः “हवते स्तौति ।।
 
 
Line २६७ ⟶ २७९:
 
इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥१९
 
“इमे ईदृशः “मरुतः “तुरं कर्मसु क्षिप्रवन्तं यजमानं “रमयन्ति क्रीडयन्ति । “इमे मरुतः "सहः सहसा बलेन “सहसः बलवतो जनान् “आ “नमन्ति । “इमे मरुतः “वनुष्यतः हिंसकात् पुरुषात् “शंसं शंसकं स्तोतारं “नि "पान्ति नितरां पालयन्ति । “अररुषे हविरप्रयच्छते जनाय "गुरु महत् “द्वेषः अप्रियं “दधन्ति कुर्वन्ति ।।
 
 
Line २८० ⟶ २९४:
 
अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति ॥२०
 
“इमे “मरुतः “रध्रं “चित् समृद्धमपि जनं “जुनन्ति प्रेरयन्ति। “भृमिं “चित् भ्रमणशीलमपि दरिद्रं जुनन्ति प्रेरयन्ति । “वसवः वासका देवा युष्मान् “यथा “जुषन्त कामयेरन् हे “वृषणः कामानां वर्षितारः ते यूयं “तमांसि “अप “बाधध्वं नाशयत । अपि च "अस्मे अस्मभ्यं “विश्वं बहुलं "तोकं पुत्रं “तनयं पौत्रं च “धत्त प्रयच्छत ॥ ॥ २५॥
 
 
Line २९३ ⟶ ३०९:
 
आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सुऽजातम् । वृषणः । वः । अस्ति ॥२१
 
हे "मरुतः “वः युष्माकं “दात्रात् दानात् "मा “निरराम वयं मा निर्गमाम । यूयमस्मान् परित्यक्त्वान्येभ्यो धनं मा दत्तेत्यर्थः । हे “रथ्यः रथवन्तो मरुतः “विभागे युष्मदीयस्य धनस्य दाने “पश्चात् "मा “दध्म । दध्यतिर्गतिकर्मा । वयं पश्चाद्भागिनो मा भूम। यूयं प्रथममस्मभ्यमेव दत्तेति यावत् । “स्पार्हे स्पृहणीये “वसव्ये धनसमूहे यूयं “नः अस्मान् “आ “भजतन भागिनः कुरुत । हे “वृषणः वर्षितारो मरुतः “वः युष्माकं "सुजातं शोभनजनं “यत् वसव्यम् “अस्ति तस्मिन् भागिनः कुरुतेति संबन्धः । “ईम् इति पूरणः ॥
 
 
Line ३०६ ⟶ ३२४:
 
अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ॥२२
 
“यत् यदा "शूराः विक्रान्ताः "जनासः जनाः “यह्वीषु महतीषु “ओषधीषु “विक्षु प्रजासु च जेतव्यासु “मन्युभिः कोपैरभिमानैव “सं “हनन्त संगच्छन्ते “अध तदानीं हे “रुद्रियासः रुद्रपुत्रा हे "मरुतः यूयं “पृतनासु युद्धेषु “अर्यः अरेः शत्रोः सकाशात् “नः अस्माकं “ञातारः “भूत रक्षका भवत ॥
 
 
Line ३१९ ⟶ ३३९:
 
मरुत्ऽभिः । उग्रः । पृतनासु । साळ्हा । मरुत्ऽभिः । इत् । सनिता । वाजम् । अर्वा ॥२३
 
हे "मरुतः यूयं “भूरि भूरीणि बहूनि "पित्र्याणि अस्मत्पितृसंबन्धीनि धनदानादीनि कर्माणि “चक्र कृतवन्तो भवत। “पुरा “चित् पूर्वकालेऽपि “वः युष्माकम् “उक्थानि प्रशस्यानि यानि कर्माणि प्रशस्यन्ते प्रख्यायन्ते तानि चक्रेति संबन्धः । "उग्रः ओजस्वी “पृतनासु युद्धेषु “मरुद्भिः युष्माभिर्हेतुभिः “साळ्हा शत्रूणामभिभविता भवति । “मरुद्भिरित् मरुद्भिर्युष्माभिरेव हेतुभिः “अर्वा स्तोत्रैरभिगन्ता “वाजम् अन्नं "सनिता संभक्ता भवति । यद्वा अर्वाश्वो वाजं युद्धं सनिता भवति ॥
 
 
Line ३३२ ⟶ ३५४:
 
अपः । येन । सुऽक्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम ॥२४
 
हे “मरुतः “अस्मे अस्माकं “वीरः पुत्रः “शुष्मी “अस्तु बलवान् भवतु । “असुरः प्रज्ञावान् “यः “जनानां शत्रूणां “विधर्ता विधारकः । “येन पुत्रेण वयं "सुक्षितये सुष्ठु निवासाय “अपः आप्नुवतः शत्रून् “तरेम हिंसेम । स पुत्रो बलवानस्त्विति पूर्वेणान्वयः । “अध अपि च “वः युष्मदीया वयं “स्वमोकः आत्मीयं स्थानम् “अभि “स्याम आतिष्ठेम ॥
 
 
Line ३४५ ⟶ ३६९:
 
शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥२५
 
पूर्वं व्याख्यातेयम् । अक्षरार्थस्तु । इन्द्रादयो देवा अस्मदीयं स्तोत्रं सेवन्ताम् । मस्तामुपस्थाने वर्तमाना वयं सुखे स्याम । हे मरुतः यूयं सर्वदास्मानविनाशैः पालयत ॥ ॥ २६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५६" इत्यस्माद् प्रतिप्राप्तम्