"ऋग्वेदः सूक्तं ७.६२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ उत्सूर्यः' इति षडृचं सप्तमं सूक्तम् । अत्रानुक्रमणिका -- उत्सूर्यः षळाद्यास्तिस्रः सौर्यः । इति । वसिष्ठ ऋषिः । त्रिष्टुप् छन्दः। आद्यास्तिस्रः सूर्यदेवत्याः शिष्टा मित्रावरुणदेवत्याः । सूक्तविनियोगो लैङ्गिकः ॥
 
 
उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
Line ३७ ⟶ ३९:
 
समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥१
 
"सूर्यः सर्वस्य प्रेरको देवः “बृहत् अत्यधिकं “पुरु पुरूणि बहूनि "अर्चींषि तेजांसि “उत् “अश्रेत् ऊर्ध्वं श्रयति । किं प्रति । “मानुषाणां मनुष्याणां “विश्वा सर्वाणि “जनिम जनिमानि जनान् । जनशब्दः संघवचनः । तान् प्रत्युदश्रेत् । स देवः दिवा अहनि “रोचमानः सन् "समः “ददृशे । एकरूपः प्रतिनियतः सन् दृश्यते । तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति (ऐ. आ. ३.२.३) इति हि श्रुतिः । स देवः “क्रत्वा सर्वस्य कर्ता “कृतः संपादितः प्रजापतिना “कर्तृभिः स्तुतिकर्तृभिः “सुकृतः स्तुत्या तीक्ष्णीकृतः “भूत् भवति ॥
 
 
Line ५० ⟶ ५४:
 
प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥२
 
हे “सूर्य “सः प्रसिद्धस्त्वं “नः अस्मान् “प्रति “पुरः पुरस्तात् "उद्गाः उद्गच्छ। कैः साधनैः । “एभिः “स्तोमेभिः स्तोमैः स्तुत्यैः “एतशेभिः एतवर्णैः । स्वार्थिकः शकारः ‘ या जरन्ता युक्शा ता ' (ऋ. सं. १. १६१. ७) पुरुषः कृष्णशवास्युत्तरतः' (ऐ. ब्रा. ५, १४) इत्यादिवत् । तादृशैः “एवैः गमनशीलैरश्वैः उद्गाः । अथ तथा कृत्वास्माभिः स्तुतः सन् “नः अस्मान् “अनागसः अपापान् “प्र “वोचः । केभ्यः । "मित्राय “वरुणाय “अर्यम्णे “अग्नये “च । अत्र सौर्ये इतरेषां मित्रादीनां संकीर्तनं तेषामपि निपातभाक्त्वाविरुद्धम् । एवं पूर्वत्रोत्तरत्र च मैत्रावरुणेऽर्यमादीनां संकीर्तनमपि न विरुध्यते ॥
 
 
Line ६३ ⟶ ६९:
 
यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥३
 
“नः अस्मभ्यं “शुरुधः शुचेर्दुःखस्य प्रतिरोद्धारः “ऋतावानः सत्यवन्तो वरुणादयः "सहस्रं सहस्रसंख्याकं धनं "वि “रदन्तु वितरन्तु । अथवा शुरुध उक्तलक्षणाः सहस्रसंख्याका ओषधीः रदन्तु । किंच ते “चन्द्राः आह्लादकारिणोऽस्मभ्यम् "उपमं स्तुत्यम् “अर्कम् अर्चनीयं “यच्छन्तु । किंच "स्तवानाः अस्माभिः स्तूयमानाः “नः अस्माकं “कामम् अपेक्षितं "पूपुरन्तु पूरयन्तु । हे सूर्य त्वयानुज्ञाता इति सूर्यस्य स्तुतिः ॥
 
 
Line ७७ ⟶ ८५:
मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियऽतमस्य । नृणाम् ॥४
 
हे “द्यावाभूमी द्यावापृथिव्यौ हे "अदिते अखण्डनीये । एतत् द्यावाभूम्योरेवैकवचनेन संबोधनम्। हे “ऋष्वे। महन्नामैतत् । हे महत्यौ “नः अस्मान् “ञासीथां रक्षतम् । “ये वयं “सुजनिमानः शोभनजन्मानः “वां युवां “जज्ञुः ज्ञातवन्तः स्म । किंच वयं “वरुणस्य "हेळे क्रोधे "मा “भूम। तथा “वायोः मा भूम। तथा “नृणां स्तुतिनेतॄणां मनुष्याणां “प्रियतमस्य “मित्रस्य हेळे “मा भूम ॥
 
 
‘प्र बाहवा' इति पञ्चमी मैत्रावरुणे पशौ पशुपुरोडाशस्य याज्या । सूत्रितं च - ‘ प्र बाहवा सिसृतं जीवसे नो यद्वंहिष्ठं नातिविधे सुदानू' (आश्व. श्रौ. ३. ८) इति ॥
 
प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।
Line ८९ ⟶ १०१:
 
आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥५
 
हे “मित्रावरुणा मित्रावरुणौ देवौ “बाहवा युवाभ्यां बाहू “प्र “सिसृतं प्रसारयतं हविःस्वीकाराय धनप्रदानाय वा । किमर्थमिति । “नः “जीवसे अस्माकं जीवनाय । किंच “नः अस्माकं “गव्यूतिम् । गावो यन्ति गच्छन्त्यत्रेति गव्यूतिर्गोमार्गभूमिः । तां तृणादिप्ररोहाय “घृतेन उदकेन “आ समन्तात् “उक्षतं सिञ्चतम् । किंच “नः अस्मान् “जने अस्मत्समाने मनुष्यसमूहे वा नोऽस्मान् “श्रवयतं विश्रुतं कुरुतम् । हे “युवाना नित्ययौवनौ सर्वत्र व्याप्तौ वा युवां “मे मम "इमा इमानि “हवा आह्वानानि “श्रुतं शृणुतम् ।।
 
 
Line १०२ ⟶ ११६:
 
सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
 
“मित्रः “वरुणः “अर्यमा चैते त्रयो देवाः "नु अद्य “नः अस्माकं “त्मने आत्मने आत्महिताय “तोकाय पुत्राय च “वरिवः धनं “दधन्तु प्रयच्छन्तु । “नः अस्माकं “विश्वा सर्वाणि गन्तव्यानि “सुगा सुगमनानि “सुपथानि च "सन्तु भवन्तु । शिष्टं गतम् ॥ ॥ ४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६२" इत्यस्माद् प्रतिप्राप्तम्