"ऋग्वेदः सूक्तं १०.५३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
यमैछाम मनसा सो.अयमागाद यज्ञस्य विद्वान्परुषश्चिकित्वान |
स नो यक्षद देवताता यजीयान नि हिषत्सदन्तरः पूर्वो अस्मत ||
अराधि होता निषदा यजीयनभि परयांसि सुधितानि हिख्यत |
यजामहै यज्ञियान हन्त देवानीळामहाीड्यानाज्येन ||
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्याम |
स आयुरागात सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ||
 
तदद्य वाचः परथमं मसीय येनासुरानभि देवासाम |
ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम ||
पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः |
पर्थिवी नः पार्थिवात पात्वंअसोऽनतरिक्षं दिव्यात पात्वस्मान ||
तन्तुं तन्वन रजसो भानुमन्विहि जयोतिष्मतः पथोरक्ष धिया कर्तान |
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम ||
 
अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वं रशना ओतपिंशत |
अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभि परियम ||
अश्मन्वती रीयते सं रभध्वमुत तिष्ठत पर तरतासखायः |
अत्रा जहाम ये असन्नशेवाः शिवान वयमुत्तरेमाभि वाजान ||
तवष्टा माया वेदपसामपस्तमो बिभ्रत पात्रादेवपानानि शन्तमा |
शिशीते नूनं परशुं सवायसंयेन वर्श्चादेतशो बरह्मणस पतिः ||
 
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्ताय तक्षथ |
विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अम्र्तत्वमानशुः ||
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया |
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५३" इत्यस्माद् प्रतिप्राप्तम्