"ऋग्वेदः सूक्तं ७.६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ५३:
 
इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरदानू इति जीरऽदानू ॥२
 
हे “राजाना सर्वस्य स्वामिनौ हे “महः महतः “ऋतस्य उदकस्य यज्ञस्य वा “गोपा गोपायतारौ। ‘सुबामन्त्रिते पराङ्गवत्स्वरे ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातत्वम् । हे सिन्धुपती नद्याः पालयितारौ हे "क्षत्रिया बलवन्तौ युवाम् “अर्वाक् अस्मदभिमुखम् “आ “यातम् आगच्छतम् । किंच हे "मित्रावरुणा मित्रावरुणौ हे "जीरदानू क्षिप्रदानौ युवां “नः अस्मभ्यम् “इळाम् अन्नम् "उत अपि च “पुष्टिं तत्साधिकां वृष्टिं च “दिवः अन्तरिक्षात् “अव अवस्तात् “इन्वतं प्रेरयतम् ॥
 
 
Line ६६ ⟶ ६८:
 
ब्रवत् । यथा । नः । आत् । अरिः । सुऽदासे । इषा । मदेम । सह । देवऽगोपाः ॥३
 
“मित्रः “वरुणः "देवः "अर्यः अर्यमा चैते त्रयोऽपि “नः अस्मान् “तत् तदा यदास्माकमपेक्षितं तदा “साधिष्ठेभिः साधकतमैः “पथिभिः मार्गेः '“नयन्तु प्रापयन्तु। किंच “नः अस्मान् “सुदासे शोभनदानाय जनाय “अरिः अर्यमा “यथा “ब्रवत् असावनुकम्प्य इति ब्रूयात्तथा कुर्वन्तु । अर्यम्णः पुनरभिधानमादरार्थम् । “देवगोपाः देवा यूयं गोपायितारो येषामस्माकं ते वयम् “इषा युष्माभिर्दातव्येनान्नेन “सह पुत्रादिसहिताः "मदेम हृष्येम ॥
 
 
Line ७९ ⟶ ८३:
 
उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुऽक्षितीः । तर्पयेथाम् ॥४
 
हे मित्रावरुणौ “यः “वां युवयोः “एतं “गर्तं रथं “मनसा “तक्षत् स्तोमेन संकल्पयेत् तथा कृत्वा “ऊर्ध्वाम् उन्नतां “धीतिं कर्म स्तुतिरूपं “कृणवत् कुर्यात् उच्चैः स्तुयात् एवं कृत्वा “धारयच्च यागे धारयेत् हे “राजाना स्वामिनौ “मित्रावरुणा मित्रावरुणौ “ता तौ युवां जनं “घृतेन उदकेन “उक्षेथां सिञ्चतम् । तस्मै “सुक्षितीः शोभननिवासाः प्रजाः “तर्पयेथाम् । यथा सुक्षितयो भवन्ति तथा तर्पयेथामिति ॥
 
 
Line ९२ ⟶ ९८:
 
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
अनया स्तुतिमुपसंहरति । हे “वरुण हे “मित्र “तुभ्यं युवयोः “वायवे । वायुर्गन्तादित्यः । स एवार्यमा । तस्मै च “एष “स्तोमः स्तवः “अयामि अकारि । किमिव । “शुक्रः दीप्तः “सोमः “न युष्मभ्यं प्रीतिकरः सोमो यथा दीयते तद्वत् । “धियः कर्माण्यस्मदीयानि “अविष्टं रक्षतम्। “पुरंधीः स्तुतीः “जिगृतं प्रबुध्यतम् । अन्यद्गतम् ॥ ॥ ६ ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६४" इत्यस्माद् प्रतिप्राप्तम्