"ऋग्वेदः सूक्तं ७.६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
 
{{सायणभाष्यम्|
‘प्र मित्रयोः' इत्येकोनविंशत्यृचमेकादशं सूक्तं वसिष्ठस्यार्षम् । अत्रेयमनुक्रमणिका – प्र मित्रयोरेकोना गायत्रं दशम्याद्यास्त्रयः प्रगाथाः पुरउष्णिक् चतुर्थ्याद्या दशादित्यास्तिस्रः सौर्यः । इति । दशमी बृहत्येकादशी सतोबृहती द्वादशी बृहती त्रयोदशी सतोबृहती चतुर्दशी बृहती पञ्चदशी सतोबृहती षोडशी पुरउणिक् शिष्टा गायत्र्यः । चतुर्थ्याद्यास्त्रयोदश्यन्ता आदित्यदेवताः चतुर्दश्याद्यास्तिस्रः सूर्यदेवत्याः। आद्यन्त्यौ तृचौ पूर्ववन्मैत्रावरुणौ । अग्निष्टोमे माध्यंदिनसवने मैश्रावरुणशस्त्र आदितो नवर्चः शस्याः। प्र मित्रयोर्वरुणयोरिति नव' (आश्व. श्रौ. ५. १०) इति सूत्रितत्वात् । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धिनिमित्तमावापार्था आद्याः षडृचः । सूत्रितं च -- ‘ प्र मित्रयोर्वरुणयोरिति षट् ' ( आश्व. श्रौ. ७. ५) इति ॥
 
 
प्र मि॒त्रयो॒र्वरु॑णयो॒ः स्तोमो॑ न एतु शू॒ष्य॑ः ।
Line ६४ ⟶ ६६:
 
नमस्वान् । तुविऽजातयोः ॥१
 
"मित्रयोर्वरुणयोः। मित्रावरुणयोरित्यर्थः । उभयत्र प्रतियोगापेक्षया द्विवचनत्वम्। "तुविजातयोः बहुप्रादुर्भावयोर्दैवयोः “नः अस्मदीयः “शूष्यः सुखकरः "नमस्वान् अन्नवान् हविर्भिर्युक्तः “स्तोमः स्तोत्रं “प्र “एतु गच्छतु। ‘अहोरात्रे वै मित्रावरुणौ ' (तै. सं. २. ४. १०. १) इति श्रुतिः। अनयोरहोरात्रापेक्षत्वात्तयोः पुनःपुनरागमनादनयोस्तुविजातत्वम् । अथवा बहूनामुपकारायानयोः प्रादुर्भावात्तुविजातत्वम् ।।
 
 
Line ७७ ⟶ ८१:
 
असुर्याय । प्रऽमहसा ॥२
 
“या यौ युवां “धारयन्त । क। "देवाः आदिकर्तारः "असुर्याय बलकरणाय । कीदृशौ युवाम् । “सुदक्षा शोभनबलौ दक्षपितरा बलस्य पालकौ स्वामिनौ वा । बलप्रदावित्यर्थः । “प्रमहसा प्रकृष्टतेजस्कौ । तौ साधयतमित्युत्तरत्रान्वयः ॥
 
 
Line ९० ⟶ ९६:
 
मित्र । साधयतम् । धियः ॥३
 
“ता तौ “स्तिपा। स्त्यायन्त इति स्तयो गृहाः। तान् पात इति स्तिपौ। “तनूपा तन्वः पातारौ हे “वरुण हे "मित्र उक्तलक्षणौ युवां “जरितॄणां "नः अस्माकं “धियः कर्माणि स्तुतिरूपाणि “साधयतं फलवन्ति कुरुतम् ॥
 
 
Line १०३ ⟶ १११:
 
सुवाति । सविता । भगः ॥४
 
“यत् धनमस्माकमपेक्षितं तत् “अद्य अस्मिन् काले "सूर "उदिते सति प्रातःसवने “अनागाः पापहन्ता "मित्रोऽर्यमा “सविता “भगः चैते प्रत्येकं "सुवाति प्रेरयेत् । अथवा । अनागा मित्रोऽर्यमा दाता भवतु । तदीप्सितं धनं भगो भजनीयः सविता सुवाति प्रेरयतु ।।
 
 
Line ११६ ⟶ १२६:
 
ये । नः । अंहः । अतिऽपिप्रति ॥५
 
“सः “क्षयः स निवासः "सुप्रावीरस्तु सुष्ठु प्रकर्षेण रक्षितास्तु । प्रशब्द आदरार्थः । प्रकर्षेण “नु क्षिप्रं भवन्त्विति शेषः । कदेति उच्यते । हे “सुदानवः सुदानाः युष्माकं “यामन् यामनि गमने सति । कीदृशानां गमने। “ये यूयमागत्य “नः अस्माकम् "अहः पापम् “अतिपिप्रति अतिपारयथ तेषां गमन इति ॥ ॥ ८ ॥
 
 
Line १३० ⟶ १४२:
महः । राजानः । ईशते ॥६
 
“उत अपि च “ये मित्रादयस्त्रयः "स्वराजः सर्वस्य स्वामिनः “अदितिः तेषां माता च सन्ति “अदब्धस्य अहिंसितस्य “महः महतः “व्रतस्य अस्य कर्मणः “राजानः स्वामिनः ते “ईशते समर्था भवन्ति । अभिमतं दातुमिति शेषः । अथवैवं योज्यम्। ये मित्रादयोऽदितिश्चादब्धस्य व्रतस्य स्वराज ईश्वराः ते महो महतोऽस्मदभिमतधनस्य राजानः स्वामिनः सन्त ईशतेऽस्मभ्यं तद्दातुम् ॥
 
 
‘प्रति वाम्' इत्येष तृचश्चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य पर्यासार्थः । सूत्रितं च --- प्रति वां सूर उदिते व्यन्तरिक्षमतरत् ' (अश्व. श्रौ. ७. २) इति ॥
 
प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् ।
Line १४२ ⟶ १५८:
 
अर्यमणम् । रिशादसम् ॥७
 
हे मित्रावरुणौ “मित्रं त्वां “वरुणं च युवां “रिशादसं शत्रूणामत्तारम् “अर्यमणं च “प्रति प्रत्येकं "गृणीषे स्तुवे । कदेति उच्यते । “सूरे सूर्ये देवे “उदिते सति । प्रातरित्यर्थः ॥
 
 
Line १५५ ⟶ १७३:
 
इयम् । विप्रा । मेधऽसातये ॥८
 
“हिरण्यया हितरमणीयेन “राया धनेन सहिताय “अवृकाय अहिंस्याय “शवसे अस्माकं बलाय “इयम् इदानीं क्रियमाणा “मतिः स्तुतिर्भवत्विति शेषः ।। हिरण्ययेत्यत्र ‘सुपां सुलुक् । इति तृतीयैकवचनस्य याजादेशः ।। किंच हे “विप्राः प्राज्ञाः “इयम् एव स्तुतिः “मेधसातये यज्ञलाभाय च भवतु ॥
 
 
Line १६९ ⟶ १८९:
इषम् । स्वरिति स्वः । च । धीमहि ॥९
 
हे “देव "वरुण “ते वयं तव स्तोतारः “स्याम समृद्धा भवेम । न केवलं वयमेव यजमानाः किंतु "सूरिभिः स्तोतृभिर्ऋत्विग्भिः “सह । तथा हे “मित्र देव "ते वयं सूरिभिः सह स्याम भवेम । किंच “इषम् अन्नं “स्वः उदकं “च “धीमहि धारयामहे ।।
 
 
आश्विनशस्त्रे ' बहवः सूरचक्षसः' इति प्रगाथः । सूत्रितं च -- बहवः सूरचक्षस इति प्रगाथाः' (आश्व. श्रौ. ६. ५) इति । दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रेऽप्ययं प्रगाथः । सूत्रितं च --- ‘ बहवः सूरचक्षस इमा उ वां दिविष्टयः' ( आश्व. श्रौ. ७. १२) इति ॥
 
ब॒हव॒ः सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑ः ।
Line १८१ ⟶ २०५:
 
त्रीणि । ये । येमुः । विदथानि । धीतिऽभिः । विश्वानि । परिभूतिऽभिः ॥१०
 
“बहवः महान्तः "सूरचक्षसः सूर्यसदृशप्रकाशाः । सूरः प्रकाशको येषामिति वा । “अग्निजिह्वाः। अग्निरेव जिह्वादनसाधनो येषां तादृशाः। “ऋतावृधः यज्ञस्य वर्धयितारो मित्रादयः । किंच "ये “त्रीणि “विश्वानि व्याप्तानि “विदथानि क्षित्यादिस्थानानि क्षित्यादीनि “परिभूतिभिः परिभावुकैः “धीतिभिः कर्मभिः “येमुः प्रयच्छन्ति ते क्षत्रमाशतेत्युत्तरत्र संबन्धनीयम् । अथवात्रैव ये त्रीणि स्थानानि प्रयच्छन्ति ते बहुत्वादिगुणोपेता आगच्छन्त्वित्यध्याहार्यम् ॥ ॥ ९ ॥
 
 
Line १९४ ⟶ २२०:
 
अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत ॥११
 
“ये मित्रादयः “शरदं संवत्सरं “वि "दधुः अकुर्वन् “आत् अनन्तरमेव "मासम् अनन्तरम् “अहः अनन्तरमहःसाध्यं “यज्ञम् “आत् अनन्तरम् “अक्तुं रात्रिं “च “ऋचं मन्त्रांश्च । यद्वा सर्वत्र आत् इत्ययम् अपीत्यर्थे वर्तते । तथा सति क्रमोऽविवक्षितः । ते “वरुणः “मित्रः “अर्यमा च त्रयः “अनाप्यम् अन्यैरप्राप्तं “क्षत्रं बलं “राजानः राजमानाः “आशत व्याप्तवन्तः ॥
 
 
Line २०७ ⟶ २३५:
 
यत् । ओहते । वरुणः । मित्रः । अर्यमा । यूयम् । ऋतस्य । रथ्यः ॥१२
 
"तत् प्रसिद्धम् “अद्य अस्मिन् यागकाले “वः युष्मान् “मनामहे याचामहे । कैः साधनैः । “सूक्तैः । कस्मिन् काले। “सूर “उदिते । प्रातःकाल इत्यर्थः । “यत् धनं हे “ऋतस्य उदकस्य “रथ्यः नेतारः “यूयं वरुणादयः “ओहते। यूयमित्यनेन सामानाधिकरण्यात् ओहत इत्यत्र पुरुषव्यत्ययः । ओहध्व इत्यर्थः । तद्धनं मनामह इति ॥
 
 
Line २२१ ⟶ २५१:
तेषाम् । वः । सुम्ने । सुच्छर्दिःऽतमे । नरः । स्याम । ये । च । सूरयः ॥१३
 
हे यूयम् “ऋतावानः ऋतवन्तो यज्ञवन्त उदकवन्तो वा “ऋतजाताः। उक्त ऋतशब्दार्थः । तदर्थमुत्पन्नाः । अथवा ऋतात् प्रजापतेः सकाशादुत्पन्नाः । “ऋतावृधः उक्तार्थस्य ऋतस्य वर्धयितारः “घोरासः घोराः “अनृतद्विषः अयष्टृद्वेष्टारः “तेषां “वः युष्माकं “सुच्छर्दिष्टमे सुखतमे “सुम्ने धने अत्यन्तरमणीयगृहयुक्ते सुखे वा ये वयं “ये “च अन्ये "सूरयः स्तोतारस्ते सर्वे “स्याम भवेम ।।
 
 
सोमातिरेके माध्यंदिनसवने नैमित्तिके शस्त्रे ‘उदु त्यत्' इत्ययं प्रगाथोऽनुरूपः । सूत्रितं च - बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ ' (आश्व. श्रौ. ६. ७ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽयमेव वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं - उदु त्यद्दर्शतं वपुरुदु त्ये मधुमत्तमाः' (आश्व. श्रौ. ७. ४) इति ।।
 
उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।
Line २३३ ⟶ २६७:
 
यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम् ॥१४
 
“त्यत् तत् “दर्शतं दर्शनीयं "वपुः मण्डलं “दिवः अन्तरिक्षस्य "प्रतिह्वरे समीपे “उदु “एति उदेति । उ इति पूरणः। “यदीं यदेतन्मण्डलम् “आशुः शीघ्रगामी “एतशः एतदवर्णोऽश्वो “वहति धारयति । किमर्थम् । “विश्वस्मै सर्वस्मै "अरं “चक्षसे सम्यक् सर्वलोकदर्शनाय ॥
 
 
Line २४६ ⟶ २८२:
 
सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे ॥१५
 
“शीर्ष्णःशीर्ष्णः सर्वस्यापि शिरसः। तृतीयार्थे पञ्चमी । स्वस्वशिरसेत्यर्थ: । सूर्यं वहन्तीत्यनेन संबध्यते । अथवा शिरःशब्देन तद्वान् पदार्थो लक्ष्यते । वीप्सया तस्य कार्त्स्न्यमुच्यते। सर्वस्य श्रेष्ठमित्यर्थः। जगतः जङ्गमस्य “तस्थुषः: स्थावरस्य “पतिं “रथे वर्तमानं सूर्यं “सुविताय कल्याणाय “विश्वं “रजः “समया सर्वलोकस्य समीपे। अभितः परितःसमया (पा. म. २. ३. २. १ ) इत्यादिना समयाशब्दयोगात् द्वितीया । “सप्त सप्तसंख्याकाः "स्वसारः अन्यनिरपेक्षेण स्वयमेव सरन्त्यः “हरितः हरितवर्णा अश्वाः “वहन्ति ॥ ॥ १० ॥
 
 
Line २६० ⟶ २९८:
पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् ॥१६
 
“तत् प्रसिद्धं “चक्षुः सर्वस्य प्रकाशकं “देवहितं देवानां हितम् । तेषां हविःस्वीकारस्यैतदधीनत्वात् । अथवा देवेन हितं “शुक्रं निर्मलं सूर्यमण्डलम् “उच्चरत् उद्गच्छति । तत् “शरदः “शतं शतसंवत्सरं “पश्येम । “जीवेम “शरदः “शतम् । पुनःश्रुतिरादरार्था ॥
 
 
पृष्ठ्याभिप्लवषडहयोः स्तोमनिमित्त आवापे ‘काव्येभिरदाभ्या ' इति तृचः । 'काव्येभिरदाभ्येति तिस्रः' (आश्व. श्रौ. ७. ५) इति हि सूत्रितम् ॥
 
काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।
Line २७२ ⟶ ३१४:
 
मित्रः । च । सोमऽपीतये ॥१७
 
हे “अदाभ्या अदम्भनीयौ हे “वरुण त्वं “मित्रश्च “द्युमत् द्युतिमन्तौ युवां “काव्येभिः अस्मत्कृतैः स्तोत्रैः "आ "यातम् । किमर्थम् । “सोमपीतये सोमपानाय ॥
 
 
Line २८५ ⟶ ३२९:
 
पिबतम् । सोमम् । आतुजी इत्याऽतुजी ॥१८
 
हे “वरुण त्वं “मित्रश्च “अद्रुहा अद्रोग्धारौ युवां “दिवः द्युलोकसंबन्धिभ्यः “धामभिः धामभ्यः स्थानेभ्यः । पञ्चम्यर्थे तृतीया । अथवा धामभिस्तेजोभिर्विभूतिभिः सार्धम् “आ “यातम् अस्मद्यज्ञमागच्छतम् । आगत्य च “आतुजी शत्रूणां सर्वतो हिंसकावादातारौ वा धनानामेवंरूपौ सन्तौ “सोमं “पिबतम् । “ तुजि पिजि हिंसाबलादाननिकेतनेषु' । अत्र हिंसायामादाने वा वर्तते ।
 
 
Line २९८ ⟶ ३४४:
 
पातम् । सोमम् । ऋतऽवृधा ॥१९
 
हे “मित्रावरुणा मित्रावरुणौ हे “नरा यागनेतारौ “आहुतिं सोमलक्षणां “जुषाणौ प्रीयमाणौ सन्तौ "आ "यातम् आगच्छतं यज्ञम् । आगत्य च हे “ऋतावृधा यज्ञस्य वर्धकौ युवां “सोमं “पातं पिबतम् ॥ ॥ १३ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६६" इत्यस्माद् प्रतिप्राप्तम्