"ऋग्वेदः सूक्तं ७.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘व्युषा आवः' इत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षम् । अत्रानुक्रमणिका – व्युषा अष्टावुषस्यं तु वै ' इति । तु वै इत्युक्तत्वात्तुह्यादिपरिभाषया इदमादीनि सप्त सूक्तान्युषोदेवत्यानि । प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदमादीनि षट् सूक्तानि । तथा च सूत्र्यते - ' व्युषा आवो दिविजा इति षडिति त्रैष्टुभम् ' (आश्व. श्रौ. ४. १४) इति । ऋग्विधान आख्यातो विनियोगोऽत्र लिख्यते - 'रात्र्या अपरकाले य उत्थाय प्रयतः शुचिः । व्युषा इत्युपतिष्ठेत षड्भिः सूक्तैः कृताञ्जलिः ॥ प्राप्नुयात् स हिरण्यानि नानारूपं धनं बहु । गा अश्वान् पुरुषान् धान्यं स्त्रियो वासांस्यजाविकम् ' (ऋग्वि. २. ३१७-१८) इति ।
 
 
व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।
Line ४१ ⟶ ४३:
 
अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरःऽतमा । पथ्याः । अजीगरिति ॥१
 
इयम् "उषाः "दिविजाः दिव्यन्तरिक्षेः प्रादुर्भूता सती “वि “आवः व्यौच्छत् । विभानं कृतवतीत्यर्थः । वसिर्निवासवाच्यत्र विपूर्वो व्युच्छने भवेत्। 'छन्दस्यपि दृश्यते' इत्यत्र दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वादनजादेरप्याडागमः। “हल्यङ्याब्भ्यः' इति लोपः । सैवोषाः “ऋतेन तेजसा "महिमानं स्वमहत्त्वम् "आविष्कृण्वाना "आगात् आगतवती । आगत्य च "द्रुहः अस्मद्द्रोग्धॄन "अजुष्टं सर्वेषामप्रियं "तमः च "अप "आवः अपवृणोति । किंच अङ्गिरस्तमा । अङ्गेर्गत्यर्थादङ्गिराः । गन्तृतमा "पथ्याः पदवीः "अजीगः उद्गिरति । प्राणिनां व्यवहाराय प्रकाशयतीत्यर्थः ॥
 
 
Line ५४ ⟶ ५८:
 
चित्रम् । रयिम् । यशसम् । धेहि । अस्मे इति । देवि । मर्तेषु । मानुषि । श्रवस्युम् ॥२
 
"अद्य "नः अस्माकं “महे महते "सुविताय सुखप्राप्तये सुखगमनाय वा “बोधि भव । किंच हे "उषः “महे महते “सौभगाय सौभाग्याय “प्र “यन्धि प्रयच्छास्मान् । किंच "चित्रं चायनीयं "यशसं यशोयुक्तं "रयिं धनं “धेहि धारय "अस्मे अस्मासु । हे "मानुषि मनुष्यहिते "देवि "मर्तेषु अस्मासु “श्रवस्युम् अन्नवन्तं पुत्रं धेहीत्यनुषङ्गः ॥
 
 
Line ६७ ⟶ ७३:
 
जनयन्तः । दैव्यानि । व्रतानि । आऽपृणन्तः । अन्तरिक्षा । वि । अस्थुः ॥३
 
"दर्शतायाः दर्शनीयायाः प्रकाशयुक्तायाः "उषसः एते पुरो दृश्यमानाः “त्ये ते प्रसिद्धाः “चित्राः पूज्या आश्चर्यभूता वा "अमृतासः अमरणा अनश्वराः "भानवः रश्मयः "आगुः आगच्छन्ति । किं कुर्वन्तः। "दैव्यानि देवानां संबन्धीनि "व्रतानि कर्माणि "जनयन्तः उत्पादयन्तः । तदनुकूलप्रकाशप्रदानात्तदुत्पादकत्वमेषाम्। "अन्तरिक्षा अन्तरिक्षाणि आपृणन्तः आपूरयन्तः । एकस्यैवान्तरिक्षस्य वायुमेघपक्षिणामालम्बनोपाधिना त्रिविधत्वम् । अतो बहुवचनमुपपन्नम्। एवं कुर्वन्तो भानवः "व्यस्थुः विविधं तिष्ठन्ति । सरन्ति ॥
 
 
Line ८० ⟶ ८८:
 
अभिऽपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥४
 
“एषा “स्या सोषाः "पराकात् दूरदेशाद्दूरे स्थितापि "युजाना उद्योगं कुर्वाणा प्रकाशाय "पञ्च “क्षितीः निषादपञ्चमाश्चत्वारो वर्णास्तान् "सद्यः "परि “जिगाति परिगच्छति। किं कुर्वती। "जनानां प्राणिनां “वयुना प्रज्ञानानि “अभिपश्यन्ती साक्षित्वेनावलोकयन्ती । कीदृशी सा। "दिवो "दुहिता दुहितृस्थानीया “भुवनस्य भूतजातस्य “पत्नी पालयित्री । परि जिगातीत्यन्वयः ॥
 
 
Line ९३ ⟶ १०३:
 
अभिऽपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥५
 
वाजिनीवती बह्वन्ना। यद्यप्युषोनामैतत् तथापि चित्रामघा इत्यस्याप्युषोनामकस्य पृथग्विद्यमानत्वादत्रैको योगरूढोऽवगन्तव्यः। "सूर्यस्य "योषा योषित् 'चित्रामघा विचित्रधना विचित्ररश्म्याख्यधना वा “रायः धनस्याविशिष्टस्य तस्य “वसूनां देवमनुष्यादिसर्वाश्रयाणां धनानां च “ईशे ईष्टे । अथवा वसवो वासका रश्मयः । तेषामपीष्टे । “ऋषिष्टुता ऋषिभिः स्तुता “जरयन्ती प्राणिजातानि । उषाः खलु पुनःपुनरावर्तमाना प्राणिनामायुः क्षपयति । "मघोनी धनवती “उषाः “वह्निभिः कर्मवोढृभिर्यजमानैः "गृणाना स्तूयमाना “उच्छति विभानं करोति ॥
 
 
Line १०६ ⟶ ११८:
 
याति । शुभ्रा । विश्वऽपिशा । रथेन । दधाति । रत्नम् । विधते । जनाय ॥६
 
“द्युतानां द्योतमानाम् "उषसं "वहन्तः धारयन्तः "अरुषासः आरोचमानाः “चित्राः चायनीयाः “अश्वाः “प्रति अदृश्रन् प्रतिदृश्यन्ते । सा चोषाः "शुभ्रा दीप्यमाना “विश्वपिशा बहुरूपेण "रथेन "याति सर्वत्र गच्छति। "विधते परिचरते "जनाय "रत्नं रमणीयं धनं "दधाति ददाति च ॥
 
 
Line ११९ ⟶ १३३:
 
रुजत् । दृळ्हानि । ददत् । उस्रियाणाम् । प्रति । गावः । उषसम् । वावशन्त ॥७
 
“सत्या अन्यैरबाध्या “महती पूजनीया प्रवृद्धा वा गुणैः “देवी द्योतमाना “यजता यजनीयोषाः “सत्येभिः सत्यैः “महद्भिः देवैः “यजत्रै. उक्तलक्षणैः किरणैर्निपातभाग्भिरन्यैर्देवैर्वा सहिता सती “दृळहानि अत्यन्तं स्थिराणि तमांसि “रुजत् भिनत्ति । “उस्रियाणाम् । गोनामैतत् । उत्स्राविण आसां भोगा इति तद्व्युत्पत्तिः । तासां संचाराय “ददत् ददाति । सामर्थ्यात् प्रकाशमित्यर्थः । अथवोस्रिया गा ददत् ददाति स्तोतृभ्यः । किंच “गावः । उपलक्षणमेतत् । सर्वेऽपि तमोऽवरुद्धाः प्राणिनः “उषसं “वावशन्त उशन्ति कामयन्ते । विशेषेण गवां प्रभाते संचारार्थमुषसोऽपेक्षितत्वात्तासां प्राधान्येनोक्तिः ।।
 
 
Line १३२ ⟶ १४८:
 
मा । नः । बर्हिः । पुरुषता । निदे । कः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८
 
हे “उषः “नु “नः अस्मभ्यं “गोमत् बहुभिर्गोभिर्युक्तं “वीरवत् वीरैः पुत्रैरुपेतं “रत्नं रमणीयं धनं “पुरुभोजः बह्वन्नं च “अस्मे अस्मासु “धेहि देहि । पादभेदादस्मे इति पुनरभिधानम् । “नः अस्माकं “बर्हिः यज्ञं “पुरुषता पुरुषतायां पुरुषसमूहेषु । अस्मत्सदृशेष्वित्यर्थः । “निदे निन्दायै “मा “कः मा कार्षीः । यथा ते निन्दन्ति तथा मा कुर्वित्यर्थः ।। ।। २२ ।।
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७५" इत्यस्माद् प्रतिप्राप्तम्