"ऋग्वेदः सूक्तं ७.७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘व्युषा आवः' इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षमुषस्यं त्रैष्टुभम् । “व्युषाः' इत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
 
 
व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती ।
Line ३५ ⟶ ३७:
 
सुसन्दृक्ऽभिः । उक्षऽभिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवरित्यावः ॥१
 
“जनानां सर्वप्राणिनां “पथ्या पथि हिता “उषाः “वि “आवः व्यौच्छत् । यद्वा। जनानां हिताय व्यौच्छदिति योज्यम्। किं कुर्वती । “मानुषीः मनुष्यरूपाः “पञ्च “क्षितीः निषादपञ्चमांश्चतुरो वर्णान् “बोधयन्ती । ईदृश्युषाः सुसंदृग्भिः। संदृश्यते संदर्शयतीति वा संदृक् तेजः ।
 
 
Line ४८ ⟶ ५२:
 
सम् । ते । गावः । तमः । आ । वर्तयन्ति । ज्योतिः । यच्छन्ति । सविताऽइव । बाहू इति ॥२
 
सुतेजोभिः “उक्षभिः गोभिः “भानुमश्रेत् । ‘अरुणैरुषा आजिमधावत् ' ( ऐ. ब्रा. ४. ९) इति हि श्रुतिः। 'अरुण्यो गाव उषसाम्' (नि. १. १५, ७) इति निरुक्तम् । “सूर्यः च “रोदसी द्यावापृथिव्यौ तमोयुक्ते “चक्षसा प्रकाशकेन तेजसा “वि “आवः विवृणोति ॥ “उषसः "अक्तून् तेजांसि "दिवः अन्तरिक्षस्य “अन्तेषु पर्यन्तप्रदेशेषु “व्यञ्जते व्यक्तीकुर्वन्तीत्यर्थः। "युक्ताः परस्परं संयुक्ताः “विशो “न प्रजा इव सेना इव “यतन्ते प्रयतन्ते तमोनाशनाय अत्र गमनाय वा । अथ प्रत्यक्षवादः । हे उषः “ते तव “गावः रश्मयः “तमः अन्धकारं “सम् “आ “वर्तयन्ति नाशयन्ति “ज्योतिः तेजो “यच्छन्ति प्रयच्छन्ति । “सविता सूर्यः “बाहू “इव ॥
 
 
Line ६१ ⟶ ६७:
 
वि । दिवः । देवी । दुहिता । दधाति । अङ्गिरःऽतमा । सुऽकृते । वसूनि ॥३
 
“इन्द्रतमा सर्वस्येश्वरतमा “मघोनी धनवती “उषाः “अभूत् प्रादुरभूत् । “सुविताय कल्याणाय “श्रवांसि अन्नानि "अजीजनत् उदपादयत् । प्रकाशितवतीत्यर्थः । “दिवः "दुहिता “अङ्गिरस्तमा गन्तृतमा। यद्वा । अङ्गिरोगोत्रैर्भारद्वाजैः सह रात्रेरप्युत्पत्ते रात्र्यवसानस्योषारूपत्वादङ्गिरस्तमेत्युच्यते । भारद्वाजै रात्रेः सहोत्पत्तिरनुक्रमण्यामुक्ता - रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी ' (अनु. १०. १२७) इति । तादृश्युषाः “सुकृते यजमानाय “वसूनि धनानि “वि “दधाति करोति ।।
 
 
Line ७४ ⟶ ८२:
 
याम् । त्वा । जज्ञुः । वृषभस्य । रवेण । वि । दृळ्हस्य । दुरः । अद्रेः । और्णोः ॥४
 
हे “उषः “यावत् "राधः धनं “स्तोतृभ्यः पूर्वम् “अरदः दत्तवत्यसि “तावत् राधो धनं “गृणाना स्तूयमाना “अस्मभ्यम् अपि “रास्व देहि । “यां त्वा “त्वां “वृषभस्य “रवेण । लुप्तोपमैषा। वृषभस्येति कर्मणि षष्ठी । वृषभं रवेणेव त्वां प्रकाशेन "जज्ञुः जानन्ति प्राणिनः । अथवा वृषभस्य प्रवृद्धस्य स्तोत्रस्य रवेण शब्देन जज्ञुः ज्ञापयन्ति । “दृळहस्य दृढस्य “अद्रेः “दुरः द्वाराणि पणिभिर्गाः प्रवेश्य पिहितानि “वि “और्णौः विवृतान्यकरोः ।।
 
 
Line ८७ ⟶ ९७:
 
विऽउच्छन्ती । नः । सनये । धियः । धाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
"देवदेवं सर्वमपि स्तोतारं “राधसे धनाय “चोदयन्ती प्रेरयन्ती “अस्मद्र्यक् अस्मदभिमुखं “सूनृताः वचांसि “ईरयन्ती प्रेरयन्ती “व्युच्छन्ती व्युच्छनं कुर्वती “नः अस्माकं “सनये दानाय धनलाभाय “धियः बुद्धीः “धाः धेहि । शिष्टं स्पष्टम् ॥ ॥२६॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.७९" इत्यस्माद् प्रतिप्राप्तम्