"ऋग्वेदः सूक्तं ८.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवाः । गायत्री, २ पुरउष्णिक्, ३ बृहती, ५ अनुष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
नहि वो अस्त्यर्भको देवासो न कुमारकः ।
विश्वे सतोमहान्त इत् ॥१॥
Line २० ⟶ १८:
अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥४॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
 
विश्वे॑ स॒तोम॑हान्त॒ इत् ॥१
 
न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।
 
विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥१
 
नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः ।
 
विश्वे । सतःऽमहान्तः । इत् ॥१
 
 
इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
 
मनो॑र्देवा यज्ञियासः ॥२
 
इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ ।
 
मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥२
 
इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च ।
 
मनोः । देवाः । यज्ञियासः ॥२
 
 
ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
 
मा न॑ः प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑ः ॥३
 
ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
 
मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥३
 
ते । नः । त्राध्वम् । ते । अवत । ते । ऊं इति । नः । अधि । वोचत ।
 
मा । नः । पथः । पित्र्यात् । मानवात् । अधि । दूरम् । नैष्ट । पराऽवतः ॥३
 
 
ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
 
अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥४
 
ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त ।
 
अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥४
 
ये । देवासः । इह । स्थन । विश्वे । वैश्वानराः । उत ।
 
अस्मभ्यम् । शर्म । सऽप्रथः । गवे । अश्वाय । यच्छत ॥४
 
}}
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३०" इत्यस्माद् प्रतिप्राप्तम्