"ऋग्वेदः सूक्तं ७.८४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘ आ वाम्' इति पञ्चर्चं चतुर्दशं सूक्तं वासिष्ठं त्रैष्टुभमैन्द्रावरुणम् । अनुक्रान्तं च --- ‘आ वां पञ्च' इति । उक्थ्ये तृतीयसवने मैत्रावरुणशस्त्र इदं सूक्तम् । सूत्रितं च - ‘ आ वां राजानाविन्द्रावरुणा मधुमत्तमस्येति याज्या ' (आश्व. श्रौ. ६. १) इति ॥
 
 
आ वां॑ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः ।
Line ३६ ⟶ ३८:
 
प्र । वाम् । घृताची । बाह्वोः । दधाना । परि । त्मना । विषुऽरूपा । जिगाति ॥१
 
हे “राजानौ राजमानावीश्वरौ वेन्द्रावरुणौ अध्वरे हिंसारहितेऽस्मिन् यागे “वां युवां “हव्येभिः हविर्भिः “नमोभिः स्तोत्रैश्च “आ “ववृत्याम् अविर्तयामि । अपि च “बाह्वोः हस्तयोः “दधाना धार्यमाणा "विषुरूपा । रूप्यत इति रूपं हविः । विविधहविर्युक्ता “घृताची घृतमञ्चन्ती जुहूः “त्मना आत्मना स्वयमेव “वां युवां “परि “प्र “जिगाति अभिप्रगच्छति । यद्वा । विषुरूपा नानाविधरूपौ वामिति योज्यम् ॥
 
 
Line ४९ ⟶ ५३:
 
परि । नः । हेळः । वरुणस्य । वृज्याः । उरुम् । नः । इन्द्रः । कृणवत् । ऊं इति । लोकम् ॥२
 
हे इन्द्रावरुणौ “युवोः युवयोः “बृहत् महत् "राष्ट्रं राज्यं “द्यौः द्युलोकरूपम् “इन्वति वृष्ट्या सर्वान् प्रीणयति । "यौ युवां “सेतृभिः बन्धकैः "अरज्जुभिः रज्जुरहितैः रोगादिभिः “सिनीथः पापकृतो बध्नीथः। ‘षिञ् बन्धने' इति धातुः । तयोर्मध्ये “वरुणस्य वारयितुर्देवस्य “हेळः क्रोधः “नः अस्मान् “परि “वृज्याः परिवृणक्तु । परित्यज्यान्यत्र गच्छतु । “इन्द्रः “उ इन्द्रश्च “उरुं विस्तीर्णं “लोकं स्थानं "कृणवत् करोतु ॥
 
 
Line ६२ ⟶ ६८:
 
उपो इति । रयिः । देवऽजूतः । नः । एतु । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेतम् ॥३
 
हे इन्द्रावरुणौ “नः अस्माकं “विदथेषु गृहेषु क्रियमाणं “यज्ञं “चारु शोभनं फलसहितं “कृतं कुरुतम् । तथा “सूरिषु स्तोतृष्वस्मासु विद्यमानानि “ब्रह्माणि परिवृढानि स्तोत्राणि “प्रशस्ता प्रशस्तान्युत्कृष्टानि फलभाञ्जि “कृतं कुरुतम् । अपि च “देवजूतः देवाभ्यां युवाभ्यां प्रेरितः “रयिः धनं “नः अस्मान् “उपैतु प्राप्नोतु । तथा “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “नः अस्मान् “प्र “तिरेतं युवां वर्धयेथाम् । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥
 
 
Line ७५ ⟶ ८३:
 
प्र । यः । आदित्यः । अनृता । मिनाति । अमिता । शूरः । दयते । वसूनि ॥४
 
हे इन्द्रावरुणौ “अस्मे अस्मभ्यं “रयिं धनं “धत्तं प्रयच्छतम् । कीदृशम् । “विश्ववारं विश्वैः सर्वैर्वरणीयं संभजनीयं “वसुमन्तं निवासयुक्तं “पुरुक्षुं बह्वन्नं पुरुभिर्बहुभिः प्रशस्यं वा । “आदित्यः अदितेः पुत्रः “यः वरुणः “अनृता अनृतानि सत्यरहितानि भूतानि “प्र “मिनाति प्रहिनस्ति । ‘ मीञ् हिंसायाम्' इति धातुः । “शूरः शौर्यवान् स वरुणः “अमिता अमितान्यपरिमितानि “वसूनि धनानि “दयते स्तोतृभ्यो ददाति ॥
 
 
Line ८८ ⟶ ९८:
 
सुऽरत्नासः । देवऽवीतिम् । गमेम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
“मे मदीया “इयं “गीः स्तुतिः “इन्द्रं “वरुणं च "अष्ट अश्नुतां व्याप्नोतु । तथा “तूतुजाना मया प्रेर्यमाणा सा "तोके पुत्रे “तनये पौत्रे च विषये “प्रावत् प्ररक्षत्वस्मान् । वयं च “सुरत्नासः शोभनधनाः सन्तः “देववीतिं देवैः कामयितव्यं यज्ञं “गमेम प्राप्नुयाम । हे इन्द्रावरुणादयः सर्वे देवाः "यूयं “स्वस्तिभिः कल्याणैः “नः अस्मान् “सदा सर्वदा “पात रक्षत ॥ ॥ ६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८४" इत्यस्माद् प्रतिप्राप्तम्