"ऋग्वेदः सूक्तं ७.८५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘ पुनीषे वाम्' इति पञ्चर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रावरुणम् । पुनीषे' इत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ प्रशास्तुरिदमावापार्थम् । सूत्रितं च --- ‘ युवां नरा पुनीषे वाम्' (आश्व. श्रौ. ७. ९) इति ॥
 
 
पु॒नी॒षे वा॑मर॒क्षसं॑ मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुह्व॑त् ।
Line ३६ ⟶ ३८:
 
घृतऽप्रतीकाम् । उषसम् । न । देवीम् । ता । नः । यामन् । उरुष्यताम् । अभीके ॥१
 
हे इन्द्रावरुणौ “वां युवाभ्यां युवयोरर्थम् “अरक्षसं रक्षोरहितां राक्षसैरसंस्पृष्टां “मनीषां स्तुतिं “पुनीषे शोधयामि । किं कुर्वन् । “इन्द्राय “वरुणाय च “सोमं “जुह्वत् इन्द्रं वरुणं चोद्दिश्य
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८५" इत्यस्माद् प्रतिप्राप्तम्