"ऋग्वेदः सूक्तं ७.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
 
{{सायणभाष्यम्|
षष्ठेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘प्र वीरया' इति सप्तर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम्। यासु पञ्चम्याद्यासु द्विवचनमस्ति ता ऐन्द्रवायव्यः । तथा चानुक्रान्तं - प्र वीरया सप्त वायव्यं ह्यैन्द्र्यश्च या द्विवदुक्ताः' इति ।
 
 
तृतीये छन्दोमे प्रउगशस्त्रे ‘प्र वीरया' इति वायव्यस्तृचः । सूत्रितं च - प्र वीरया शुचयो दद्रिरे वां ते सत्येन मनसा दीध्यानाः' (आश्व. श्रौ. ८. ११) इति ॥
 
प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑ः ।
Line ४१ ⟶ ४५:
वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥१
 
हे वायो "वीरया वीराय विविधमीरयित्रे ॥ ‘सुपां सुलुक्' इति चतुर्थ्या याजादेशः ।। “वां ते । व्यत्ययेन द्विवचनम् । तुभ्यं “शुचयः शुद्धाः "मधुमन्तः माधुर्योपेताः "सुतासः अभिषुताः सोमा ऐतरेयिभिर्नवमेऽहनि प्रउगे “अध्वर्युभिः अध्वरस्य नेतृभिर्ऋत्विग्भिः “प्र “दद्रिरे प्रदीयन्ते । “दद दाने' इत्यस्यैतद्रूपम् । यत एवमतः कारणात् हे "वायो “नियुतः वडवाः "वह रथं प्रापय । तेन च रथेन "अच्छ “याहि । अस्मद्यज्ञमभिगच्छ । अभिगत्य च “सुतस्य अभिषुतस्य "अन्धसः अन्नस्य सोमलक्षणस्य स्वकीयं भागं "पिब । किमर्थम् । "मदाय मदोत्पत्यर्थम् ॥
 
 
शुनासीरीये पर्वणि वायव्यस्य हविषः ‘ईशानाय' इति याज्या। सूत्रितं च -- स त्वं नो देव मनसेशानाय प्रहुतिं यस्त आनट् ' (आश्व. श्रौ. २. २०) इति । वायव्ये पशावेषैव पशुपुरोडाशस्य याज्या। सूत्रितं च - ईशानाय प्रहुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वम् ( आश्व. श्रौ. ३. ८) इति ।।
 
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
Line ५४ ⟶ ६२:
कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाजी । अस्य ॥२
 
हे “वायो “ईशानाय ईश्वराय “ते तुभ्यं त्वदर्थं “प्रहुतिं प्रकृष्टामाहुतिं चरुपुरोडाशादिसाध्यां “यः यजमानः "आनट् प्राप्नोत् । दद्यादित्यर्थः । तथा हे “शुचिपाः शुद्धस्य सोमस्य पातर्वायो "तुभ्यं “शुचिं शुद्धं "सोमं च यः प्रयच्छति “मर्त्येषु मनुष्येषु मध्ये "तं यजमानं “प्रशस्तं मुख्यं "कृणोषि करोषि । स च "जातोजातः सर्वत्र प्रादुर्भूतः प्रख्यातः सन् “वाज्यस्य प्राप्तव्यस्य धनस्य प्राप्तये “जायते अवकल्पते । सर्वं धनं लभत इत्यर्थः ॥
 
 
नियुत्वद्गुणविशिष्टवायुदेवताके पशौ ‘राये नु यम्' इति पुरोडाशस्य याज्या। सूत्रितं च - राये नु यं जज्ञत् रोदसीमे प्र वायुमच्छा बृहती मनीषा' (आश्व. श्रौ. ३. ८) इति ॥
 
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
Line ६७ ⟶ ७९:
अध । वायुम् । निऽयुतः । सश्चत । स्वाः । उत । श्वेतम् । वसुऽधितिम् । निरेके ॥३
 
“इमे “रोदसी द्यावापृथिव्यौ "यं वायुं “राये धनार्थं "नु क्षिप्रं "जज्ञतुः जनयामासतुः तं "देवं दानादिगुणयुक्तं वायुं "देवी द्योतमाना “धिषणा स्तुतिः "राये धनार्थं “धाति धारयति । धनं यथा लभ्यते तथा प्रेरयतीत्यर्थः । "अध अधुनैवं स्तुतौ प्रवृत्तायां "स्वाः स्वकीयाः "नियुतः वडवा रथवाहाः "वायुं “सश्चत सचन्ते सेवन्ते । "उत अपि च "श्वेतं शुभ्रवर्णं "निरेके । नितरां रेको रिक्तता निरेकः । दारिद्र्यमित्यर्थः । तस्मिन् सति "वसुधितिं वसूनां धातारं प्रदातारं तं वायुं नियुतोऽस्मद्यज्ञं प्रापयन्तीति शेषः ॥
 
 
द्वितीये छन्दोमे प्रउगशस्त्रे वायव्यतृचस्य ‘उच्छन्नुषसः' इति तृतीया । सूत्रितं च - ‘ उच्छन्नुषसः सुदिना अरिप्रा इत्येकपातिन्यः' (आश्व. श्रौ. ८. १०) इति ॥
 
उ॒च्छन्नु॒षस॑ः सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।
Line ८० ⟶ ९६:
गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रऽदिवः । सस्रुः । आपः ॥४
 
येऽङ्गिरसो वायुमस्तोषत तेषाम् "अरिप्राः पापरहिताः "उषसः "सुदिनाः शोभनदिनस्य हेतुभूताः सत्यः "उच्छन् औच्छन् व्यवासयन् । ते च “दीध्यानाः दीप्यमानाः सन्तः "उरु विस्तीर्णं "ज्योतिः सूर्याख्यं “विविदुः वायोः प्रसादादलभन्त । अपि च "उशिजः कामयमानास्तेऽङ्गिरसः “गव्यं “चित् गोसंघरूपमपि “ऊर्वं धनं पणिभिरपहृतं "वि “वव्रुः व्यवृण्वन् अलभन्त । तथा “तेषाम् अङ्गिरसामर्थाय “प्रदिवः पुराण्यः “आपः "अनु सस्रुः अन्वसरन् अन्वगच्छन् । हिताचरणपरा आसन्नित्यर्थः । आवरकस्यासुरस्य वायुना हननादसुरेणाहृतानुषःप्रभृतीन् पुनर्लब्धवन्त इत्यर्थः ॥
 
 
तृतीये छन्दोमे प्रउगशस्त्रे ते सत्येन' इत्यैन्द्रवायवस्तृचः । सूत्रितं च -- ते सत्येन मनसा दीध्याना दिवि क्षयन्ता रजसः पृथिव्याम्' (आश्व. श्रौ. ८. ११) इति ॥
 
ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒ः स्वेन॑ यु॒क्तास॒ः क्रतु॑ना वहन्ति ।
Line ९२ ⟶ ११२:
 
इन्द्रवायू इति । वीरऽवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥५
 
“ते प्रसिद्धाः "सत्येन यथार्थेन "मनसा मननीयेन स्तोत्रेण युक्ताः "दीध्यानाः दीप्यमानाः “स्वेन स्वकीयेन विहितेन "क्रतुना कर्मणा नित्यनैमित्तिकात्मना “युक्तासः युक्ता एवंभूता यजमाना हे "इन्द्रवायू "वीरवाहं वीरैर्विशेषेणेरयितृभिः स्तोतृभिर्वहनीयं प्रापणीयम् । यद्वा वीरैः अश्वैर्वहनीयम् । तम् ईशानयोः ईश्वरयोः "वां युवयोः स्वभूतं "रथं "वहन्ति स्वं स्वं यज्ञं प्रापयन्ति । तत्र च “पृक्षः अन्नानि हविर्लक्षणानि “अभि "सचन्ते युवामभिसेवन्ते ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९०" इत्यस्माद् प्रतिप्राप्तम्