"ऋग्वेदः सूक्तं ७.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
‘इयं वाम् ' इति द्वादशर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षमैन्द्राग्नम् । द्वादश्यनुष्टुप् शिष्टा गायत्र्यः । तथा चानुकान्तम् - इयं वां द्वादश गायत्रमन्त्यानुष्टुप् ' इति । ज्योतिष्टोमे प्रातःसवनेऽच्छावाकशस्त्र आदितो नवर्चः शस्यन्ते । सूत्र्यते हि -- इयं वामस्य मन्मन इति नव ' (आश्व. श्रौ. ५.१०) इति । आभिप्लविकेषूक्थ्येषु स्तोमेषु वृद्धावच्छावाकस्य प्रातःसवन इदं सूक्तमावापार्थमुत्तमावर्जम् । सूत्रितं च -- ‘इयं वामस्य मन्मन इत्येकादश' (आश्व. श्रौ. ७. ५) इति । चातुर्विंशिकेऽहनि प्रातःसवने तस्यैवाद्यस्तृचः । सूत्रितं च -- इयं वामस्य मन्मन इन्द्राग्नी युवामिमे' (आश्व. श्रौ. ७. २ ) इति ॥
 
 
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।
Line ५० ⟶ ५२:
 
अभ्रात् । वृष्टिःऽइव । अजनि ॥१
 
हे “इन्द्राग्नी “इयं पूर्व्यस्तुतिः पूर्व्या मुख्या स्तुतिः “अस्य “मन्मनः स्तोतुरस्माद्वसिष्ठात् “वां युवाभ्यां युवयोरर्थम् “अभ्रात् मेघात् “वृष्टिरिव बह्वी सती “अजनि प्रादुर्भूता। तां शृणुतमित्युत्तरत्र संबन्धः ॥
 
 
Line ६३ ⟶ ६७:
 
ईशाना । पिप्यतम् । धियः ॥२
 
हे “इन्द्राग्नी "जरितुः स्तोतुः “हवम् आह्वानं युवां “शृणुतम् । श्रुत्वा च “गिरः तदीयाः स्तुतीः “वनतं संभजतम् । तथा “ईशाना ईश्वरौ युवां “धियः अनुष्ठितानि कर्माणि "पिप्यतं तत्स्थैः फलैः पूरयतम् ॥
 
 
Line ७७ ⟶ ८३:
मा । नः । रीरधतम् । निदे ॥३
 
हे “नरा नेतारौ “इन्द्राग्नी “नः अस्मान् “पापत्वाय हीनभावाय “मा “रीरधतम् । तथा “अभिशस्तये शत्रुभिः कृतायाभिशंसनाय “मा रीरधतम् । तथा “निदे निन्दकाय जनाय “नः अस्मान् “मा रीरधतं मा वशीकुरुतम् ॥
 
 
चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकस्य ‘ इन्द्रे अग्ना ' इत्ययं षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च – इन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदम् ' ( आश्व. श्रौ. ७. २ ) इति ॥
 
इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।
Line ८९ ⟶ ९९:
 
धिया । धेनाः । अवस्यवः ॥४
 
“अवस्यवः रक्षणकामा वयम् “इन्द्रे देवे "अग्ना अग्नौ च "बृहत् बृंहणं वर्धकं “नमः हविर्लक्षणमन्नं “सुवृक्तिं सुप्रवृत्तां स्तुतिं च “एरयामहे अभिप्रेरयामः । तथा “धिया कर्मणा युक्ताः “धेनाः । वाङ्नामैतत् । अप्रगीताः स्तुतिवाचश्चाभिप्रेरयामः ॥
 
 
Line १०२ ⟶ ११४:
 
सऽबाधः । वाजऽसातये ॥५
 
“ता “हि तौ खल्विन्द्राग्नी “शश्वन्तः बहवः विप्रासः मेधाविनो जनाः “ऊतये रक्षणाय “इत्था इत्थमनेन प्रकारेण “ईळते स्तुवन्ति । तथा “सबाधः समानं बाधमानाः परस्परं बाध्यमाना जनाः “वाजसातये अन्नलाभाय तावेवेन्द्राग्नी ईळते स्तुवन्ति । यद्वा वाजसातिरिति संग्रामनाम । संग्रामार्थम् ॥
 
 
Line ११६ ⟶ १३०:
मेधऽसाता । सनिष्यवः ॥६
 
“विपन्यवः स्तोत्रमिच्छन्तः “प्रयस्वन्तः हविर्लक्षणेनान्नेनोपेताः “सनिष्यवः सनिं धनमात्मन इच्छन्तो वयं “मेधसाता मेधानां यागानां सातौ संभजने निमित्तभूते सति हे इन्द्राग्नी “ता तौ “वां युवां “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ॥ ॥ १७ ॥
 
 
अमावास्यायामैन्द्राग्नस्य हविषः ‘इन्द्राग्नी अवसा ' इत्यनुवाक्या । सूत्रितं च - ‘ इन्द्राग्नी अवसा गतं गीभिर्विप्रः प्रमतिमिच्छमानः ' ( आश्व. श्रौ. १. ६ ) इति ॥
 
इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।
Line १२८ ⟶ १४६:
 
मा । नः । दुःऽशंसः । ईशत ॥७
 
हे “चर्षणीसहा चर्षणीनां मनुष्याणां शत्रुभूतानामभिभवतारौ हे “इन्द्राग्नी “अस्मभ्यं स्तोतृभ्यो देयेन “अवसा अन्नेन सह “आ “गतम् आगच्छतम् । “दुःशंसः दुष्टाभिशंसनः पारुष्यवादी शत्रुश्च “नः अस्मान् “मा "ईशत ईशिष्ट । अस्मान् बाधितुं मा शक्नोतु ॥
 
 
Line १४१ ⟶ १६१:
 
इन्द्राग्नी इति । शर्म । यच्छतम् ॥८
 
हे "इन्द्राग्नी "कस्य कस्यचिदपि “अररुषः अरेः “मर्त्यस्य मनुष्यस्य संबन्धिनी “धूर्तिः हिंसा “नः अस्मान् “मा “प्रणक् मा प्राप्नोतु । “शर्म सुखं चास्मभ्यं “यच्छतं दत्तम् ॥
 
 
Line १५५ ⟶ १७७:
इन्द्राग्नी इति । तत् । वनेमहि ॥९
 
हे “इन्द्राग्नी "गोमत् गोभिर्युक्तं "हिरण्यवत् हिरण्यैः सुवर्णैर्युक्तम् “अश्वावत् अश्वैश्चोपेतं “यत् "वसु “वां युवाम् “ईमहे याचामहे “तत् वसु युवयोः प्रसादाद्वयं “वनेमहि संभजेमहि ॥
 
 
चातुर्विंशिकेऽहनि प्रातःसवनेऽच्छावाकशस्त्रे यत्सोम आ सुते ' इत्यारम्भणीया अहर्गणेषु च द्वितीयादिष्वहःस्वेषा प्रातःसवने तेनैव शंसनीया। सूत्रितं च -- यत्सोम आ सुते नर इत्यारम्भणीयाः शस्त्वा ' (आश्व. श्रौ. ७. २) इति ॥
 
यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।
Line १६७ ⟶ १९३:
 
सप्तिऽवन्ता । सपर्यवः ॥१०
 
“सोमे "सुते अभिषुते सति “नरः कर्मणां नेतार ऋत्विजः “सपर्यवः परिचरणकामाः सन्तः “सप्तीवन्ता प्रशस्ताश्वौ "इन्द्राग्नी इन्द्रमग्निं च “यत् यदा “आ “अजोहवुः अभिह्वयन्ते तदा युवामागच्छतमिति शेषः ॥
 
 
Line १८० ⟶ २०८:
 
आङ्गूषैः । आऽविवासतः ॥११
 
“वृत्रहन्तमा वृत्राणामावरकाणां हन्तृतमौ “मन्दाना मोदमानौ “या याविन्द्राग्नी “उक्थेभिः शस्त्रैः "गिरा “चित् स्तुत्या च "आविवासतः परिचर्येते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ।। “आङ्गूषैः आघोषैरन्यैश्च स्तोत्रैर्यावाविवासतः परिचर्येते तौ युवामागच्छतमिति शेषः ॥
 
 
Line १९३ ⟶ २२३:
 
आऽभोगम् । हन्मना । हतम् । उदऽधिम् । हन्मना । हतम् ॥१२
 
हे इन्द्राग्नी “तौ युवां “दुःशंसं दुष्टाभिशंसनं “दुर्विद्वांसं दुर्विज्ञानं “रक्षस्विनं बलवन्तम् “आभोगम् आहृत्यास्मत्तोऽपहृत्य भोक्तारं "मर्त्यं मनुष्यं शत्रुं “हन्मना हननसाधनेनायुधेन “हतं हिंस्तम् । उक्तमेवार्थं दृष्टान्तेन द्रढयति । “उदधिम् । लुप्तोपममेतत् । उदधानं कुम्भमिव । यथा कुम्भोऽनायासेन भिद्यत एवमनायासेनैव शत्रुमायुधेन युवां हिंस्तम् ॥ ॥ १८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९४" इत्यस्माद् प्रतिप्राप्तम्