"ऋग्वेदः सूक्तं ७.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ॥
 
यस्थ निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
 
अथ सप्तमो व्याख्यायते । सप्तममण्डलस्य षष्ठेऽनुवाक एकादश सूक्तानि व्याख्यातानि । ‘ तिस्रो वाचः' इति षडृयं द्वादशं सूक्तम् । अत्रानुक्रम्यते -- ‘ तिस्रः षट् पार्जन्यं तु ' इति । एते कुमार आग्नेयोऽपश्थद्वसिष्ठ एव वा ' इति वक्ष्यमाणत्वादग्निपुत्रः कुमार ऋषिर्वसिष्ठो वा । अनुक्तत्वात् त्रिष्टुप् । इदमुत्तरं च पर्जन्यदेवत्यम् । अत्र शौनकः -- आस्यदघ्नं विगाह्यापः प्राङ्मुखः प्रयतः शुचिः । सूक्ताभ्यां तिस्र आदिभ्यामुपतिष्ठेत भास्करम् ॥ अनश्नतैतज्जप्तव्यं वृष्टिकामेन यत्नतः । पञ्चरात्रेऽप्यतिक्रान्ते महतीं वृष्टिमाप्नुयात् ॥' (ऋग्वि. २. ३२६-२७) इति ॥
 
 
ति॒स्रो वाच॒ः प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूध॑ः ।
Line ३८ ⟶ ४६:
 
सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥१
 
ऋषिरात्मानं स्तुतौ प्रेरयति । हे ऋषे “तिस्रः त्रिविधा ऋग्यजुःसामात्मिकाः स्तुतिरूपाः “वाचः “प्र “वद प्रब्रूहि । कीदृश्यो वाचः । “ज्योतिरग्राः । ज्योतिर्द्योतमानः प्रणवोऽग्रे प्रमुखो यासां तादृशीः । “याः वाचः “मधुदोघं मधुन उदकस्य दोहकं वृष्ट्युदकस्य कर्तारम् “एतत् नभसि दृश्यमानम् “ऊधः उद्धृतं मेघम् । यद्वा । लुप्तोपममेतत् । ऊध इव पयस आश्रयभूतं मेघं “दुह्रे दुहते । दुहेर्लटि ‘लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१ ) इति तलोपः । बाहुलको रुट् । स्तोत्रैः प्रीतो हि पर्जन्यो मेधैर्वर्षयति । अतो वाच एव दुहन्तीत्युपचर्यते । यद्वा । वदेति व्यत्ययेन मध्यमः । तिस्र इति द्रुतविलम्बितमध्यमभेदेन त्रिविधा ज्योतिरग्रा विद्युत्प्रमुखा वाचः प्रवदेतेति। या गर्जितलक्षणा वाचो वृष्टिप्रदमेतं मेघं दुह्रे उदकानि दुहन्ति । एवंभूतः “सः च पर्जन्यः "वत्सं सह निवसन्तं वैद्युताग्निं “कृण्वन् प्रादुष्कुर्वन् तमेव “ओषधीनां व्रीह्यादीनां च “गर्भं कुर्वन् “सद्यः शीघ्रं “जातः प्रादुर्भूतः “वृषभः वर्षिता सन् “रोरवीति भृशं शब्दायते ॥
 
 
Line ५१ ⟶ ६१:
 
सः । त्रिऽधातु । शरणम् । शर्म । यंसत् । त्रिऽवर्तु । ज्योतिः । सुऽअभिष्टि । अस्मे इति ॥२
 
“यः पर्जन्यः “ओषधीनां “वर्धनः वर्धयिता । “यः च “अपाम् उदकानां वर्धकः । “यः च “देवः द्योतमानः पर्जन्यः “विश्वस्य सर्वस्य “जगतः “ईशे ईष्टे। ‘लोपस्त आत्मनेपदेषु ' इति तलोपः । “अधीगर्थ ' (पा. सू. २. ३. ५२ ) इति कर्मणि शेषत्वेन विवक्षिते षष्ठी। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः। 'यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः। “सः पर्जन्यः “त्रिधातु त्रिभूमिकं “शरणं गृहं “शर्म सुखं च "यंसत् यच्छतु । अस्मभ्यं ददात्वित्यर्थः ॥ यमेर्लेट्यडाग़मः । सिब्बहुलम्' इति सिप्। ' इतश्च लोपः' इतीकारलोपः। तथा “त्रिवर्तु त्रिषु ऋतुषु अतिशयेन वर्तमानम् । श्रूयते हि - ‘ त्रीणि वा आदित्यस्य तेजांसि वसन्ता प्रातर्ग्रीष्मे मध्यंदिने शरद्यपराह्णे ' (तै. सं. २. १. २. ५) इति । एवंविधं “स्वभिष्टि स्वभ्येषणं “ज्योतिः तेजश्च “अस्मे अस्मभ्यं प्रयच्छतु ॥
 
 
Line ६४ ⟶ ७६:
 
पितुः । पयः । प्रति । गृभ्णाति । माता । तेन । पिता । वर्धते । तेन । पुत्रः ॥३
 
त्वदिति तकारान्तोऽन्यशब्दपर्यायोऽनुदात्तः सर्वनामसु पठितः। अस्य पर्जन्यस्य “त्वत् अन्यद्रूपं “स्तरीः निवृत्तप्रसवा गौः सा यथा न दोग्ध्री तद्वद्वर्षुकं न “भवति । “उ इति पूरकः । द्वितीय उशब्दश्चार्थे । “त्वत् अन्यच्च रूपं “सूते धेनुवत्प्रसूते। उदकानि प्रवर्षति । “एषः पर्जन्यः “तन्वं स्वकीयं शरीरं “यथावशं यथाकामं स्तरीत्वेन धेनुत्वेन च “चक्रे करोति । अपि च “पितुः दिवः सकाशात् “पयः वृष्ट्युदकं “माता पृथिवी “प्रति “गृभ्णाति प्रतिगृह्णाति । हृग्रहोर्भः । इति भत्वम् । प्रतिगृहीतेन “तेन हविरात्मना परिणतेन “पिता द्युलोकः “वर्धते । “तेन एवोदकेन “पुत्रः पृथिव्यां भवः प्राणिसंघोऽपि वर्धते ॥
 
 
Line ७७ ⟶ ९१:
 
त्रयः । कोशासः । उपऽसेचनासः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥४
 
“यस्मिन् पर्जन्ये “विश्वानि “भुवनानि सर्वाणि भूतजातानि “तस्थुः तिष्ठन्ति । यदधीनवृत्तीनि भवन्तीत्यर्थः । यस्मिंश्च “द्यावः द्युप्रभृतयो लोको अवतिष्ठन्ते । यस्माच्च “आपः “त्रेधा “सस्रुः प्राच्यः प्रतीच्योऽवाच्यश्च सत्यो निर्गच्छन्ति । “उपसेचनासः उपसेक्तारः “त्रयः पौरस्त्यः प्रतीच्य उदीच्यश्चेति त्रिप्रकाराः “कोशासः मेघाः “विरप्शं महान्तं पर्जन्यम् “अभितः परितः “मध्वः । कर्मणि षष्ठी । मधूदकं “श्चोतन्ति क्षारयन्ति वर्षन्ति ॥
 
 
Line ९० ⟶ १०६:
 
मयःऽभुवः । वृष्टयः । सन्तु । अस्मे इति । सुऽपिप्पलाः । ओषधीः । देवऽगोपाः ॥५
 
“इदं “वचः वचनं स्तोत्रं “स्वराजे स्वायत्तदीप्तये “पर्जन्याय क्रियते । एतच्च “हृदः तदीयस्य हृदयस्य “अन्तरम् अन्तर्गतम् “अस्तु। स च तत् स्तोत्रं “जुजोषत् सेवताम् ।‘जुषी प्रीतिसेवनयोः'। लेट्यडागमश्छान्दसः । शपः श्लुः । “मयोभुवः सुखस्य भावयित्र्यः "वृष्टयः “अस्मे अस्माकं तत्प्रसादात् “सन्तु भवन्तु । तथा “देवगोपाः देवः पर्जन्यो गोपायिता रक्षिता यासां तथाविधाः “ओषधीः ओषधयश्च “सुपिप्पलाः सुफला अस्माकं भवन्तु ॥
 
 
Line १०३ ⟶ १२१:
 
तत् । मा । ऋतम् । पातु । शतऽशारदाय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
 
“सः पर्जन्यः “शश्वतीनां बह्वीनामोषधीनां “रेतोधाः रेतस उदकस्य बीजभूतस्य धाता विनिधाता भवति । "वृषभः इत्युपमा । यथा कश्चिद्वृषभो बह्वीनां गवां गर्भस्याधाता भवति तद्वत् । अतः “तस्मिन् पर्जन्ये "जगतः जङ्गमस्य “तस्थुषः स्थावरस्य च "आत्मा देहो वर्तते । “तत् पर्जन्येन दत्तम् "ऋतम् उदकं “मा मां “शतशारदाय शतसंवत्सरजीवनार्थ “पातु रक्षतु ॥ माशब्दस्य ‘ ऋत्यकः ' इति प्रकृतिभावो ह्रस्वत्वं च । अन्यद्गतम् ॥ ॥ १ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०१" इत्यस्माद् प्रतिप्राप्तम्