"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१०:
 
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
 
महाभारते आदिपर्वे [[महाभारतम्-01-आदिपर्व-140|१२९.४५]] उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। डा. फतहसिंहः कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति।
वैदिकवाङ्मये [http://puranastudy.onlinewebshop.net/pur_index29/sarvahut.htm सर्वहुतशब्दस्य उल्लेखाः] सन्ति। लक्ष्मीनारायण संहितातः [[लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०९|१.३०९]] स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति।
 
[https://puranastudy.webnode.com/prithuka-prajapati/prishat/ पृषदाज्योपरि वैदिकसंदर्भाः]
 
पृषदाज्यस्य संभरणस्य का आवश्यकता अस्ति। कथनमस्ति यत् यः सोमः स्कन्दति, अनावश्यकरूपेण स्रवति, तस्य पुनः सम्भरणस्य आवश्यकता भवति। पृषदाज्यस्य संभरणमपि सोमस्य संभरणस्य एकं कृत्यमस्ति। पृषदाज्यं प्राणानां रूपमस्ति। ये ग्राम्याः एवं आरण्यकाः पशवः सन्ति, तेषु पृषदाज्यरूपीप्राणानां विद्यमानता अस्ति। यः शुद्धआज्यः अस्ति, तस्मात् प्राणैः सह मनसः अपि विकासं भवति। पुरुषः मनसा सह अस्ति। किन्तु ये पशवः सन्ति, तेषु मनसः विकासं नास्ति, अयं ब्राह्मणे कथितमस्ति । पृषदाज्यं वैश्वदेवस्य स्थिरस्ति, यत्र जीवानां प्राणेषु एकात्मता नास्ति। यत्र एकात्मता भवति, सा स्थिति दशमीतिथितः परः एकादशीरुच्यते।
 
१०.९०.९
 
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत।।
वैदिकवाङ्मये [http://puranastudy.onlinewebshop.net/pur_index29/sarvahut.htm सर्वहुतशब्दस्य उल्लेखाः] सन्ति। लक्ष्मीनारायण संहितातः [[लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०९|१.३०९]] स्पष्टं भवति सर्वहुतस्य किं वैशिष्ट्यं भवितुं शक्यते। लोके कथानकाः प्रचलिताः सन्ति यत् अमुकः भक्तः यदा बुभुक्षाग्रस्तः भवति, तदा सः पिपीलिकाभ्यः भोजनं प्रस्तौति। तेन तस्य स्वस्य बुभुक्षा शान्ता भवति। अस्यैव लोकस्य कथानकस्य विस्तारं लक्ष्मीनारायणसंहितायां अस्ति। यः सर्वेषां प्राणिनां बुभुक्षायाः स्वात्मनि अनुभवं कर्तुं शक्नोति, तस्य यज्ञात्, तस्य जीवनशैलीतः पृषदाज्यस्य संभरणं संभवमस्ति।
 
 
१०.९०.१२
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्