"ऋग्वेदः सूक्तं १०.५३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् ।
यमैछाम मनसा सो.अयमागाद यज्ञस्य विद्वान्परुषश्चिकित्वान ।
स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥१॥
स नो यक्षद देवताता यजीयान नि हिषत्सदन्तरः पूर्वो अस्मत ॥
अराधि होता निषदा यजीयनभियजीयानभि परयांसिप्रयांसि सुधितानि हिख्यतहि ख्यत्
यजामहै यज्ञियान्हन्त देवाँ ईळामहा ईड्याँ आज्येन ॥२॥
यजामहै यज्ञियान हन्त देवानीळामहाीड्यानाज्येन ॥
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्यामजिह्वामविदाम गुह्याम्
आयुरागात सुरभिर्वसानोआयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥३॥
तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम ।
ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥४॥
पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासःये यज्ञियासः
पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥५॥
तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमजनम् ॥६॥
अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वंइष्कृणुध्वं रशना ओतपिंशतओत पिंशत
अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभिदेवासो परियमअनयन्नभि प्रियम् ॥७॥
अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः ।
अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥८॥
त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शंतमा ।
शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥९॥
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्तायवाशीभिर्याभिरमृताय तक्षथ ।
विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥१०॥
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वयामनसोत जिह्वया
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकारसिषासनिर्वनते इज्जितिमकार इज्जितिम् ॥११॥
 
तदद्य वाचः परथमं मसीय येनासुरानभि देवासाम ।
ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम ॥
पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः ।
पर्थिवी नः पार्थिवात पात्वंअसोऽनतरिक्षं दिव्यात पात्वस्मान ॥
तन्तुं तन्वन रजसो भानुमन्विहि जयोतिष्मतः पथोरक्ष धिया कर्तान ।
अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम ॥
 
अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वं रशना ओतपिंशत ।
अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभि परियम ॥
अश्मन्वती रीयते सं रभध्वमुत तिष्ठत पर तरतासखायः ।
अत्रा जहाम ये असन्नशेवाः शिवान वयमुत्तरेमाभि वाजान ॥
तवष्टा माया वेदपसामपस्तमो बिभ्रत पात्रादेवपानानि शन्तमा ।
शिशीते नूनं परशुं सवायसंयेन वर्श्चादेतशो बरह्मणस पतिः ॥
 
सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्ताय तक्षथ ।
विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अम्र्तत्वमानशुः ॥
गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया ।
स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५३" इत्यस्माद् प्रतिप्राप्तम्