"ऋग्वेदः सूक्तं १०.९०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०५:
[http://puranastudy.000space.com/pur_index20/barhi1.htm बर्हिरुपरि वैदिकसंदर्भाः]
 
यथा [http://veda-samsthana.tripod.com/fatah/barhi1.htm डा. सुकर्मपालसिंहतोमरस्य शोधप्रबन्धे] कथितमस्ति, समाधिअवस्थायां या आनन्दवृष्टिः भवति, तस्याः प्रभावं पुरुषस्य बहिर्वृत्तिषु अपि भवति। आनन्दवृष्ट्याः प्रथमं प्रभावं मज्जा, वपा उपरि भवति। तथा अस्य प्रभावस्य च्यवनं इन्द्रियेभ्योउपरि अपि भवति। अतएव, इन्द्रियाणां सज्ञापिसंज्ञापि बर्हिः भवति। तैत्तिरीयसंहिता [[तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ३|६.३.९.५]] आदीनां कथनं अस्ति - अग्रं वा एतत् पशूनां यद् वपाग्रमोषधीनां बर्हिः। बर्हिषः अथवा वपायाः अग्रविशेषणस्य किमर्थमस्ति। एकः संभावितार्थः -- ये तापसजनाः सन्ति, ते स्वअन्तःकरणैः, स्वकीयैः इन्द्रियैः भूत-भविष्यस्य ज्ञानं कर्तुं शक्ताः भवन्ति। लघुउदाहरणं। दीर्घकालीने उपवासे भोजनस्य स्वप्नाः दृश्यन्ते। बुभुक्षायाः या अनुभूति केवलं वपास्तरे आसीत्, तस्याः अवतरणं स्वप्नेषु भवितुं आरभ्यते। अग्रिमे चरणे तेषां अनुभूतिः चक्षु, श्रोत्रादिइन्द्रियेषु अपि भवति।
 
[https://sites.google.com/site/vedastudy/sahadeva-sadhya साध्योपरि पौराणिकसंदर्भाः]
पङ्क्तिः ३१८:
तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये।।
 
गवामयनसत्रयागस्य त्रयः भागाः भवन्ति - विश्वजित्, विषुवत् एवं सर्वजित्।.....। विषुवत् अहः माध्यन्दिनसवनेन तुल्यः अस्ति। अस्मिन्नहनि आदित्यस्य ये रश्मयः सन्ति, तेषां पृथिव्यां उपरि पातः ऋजुतमेन पथा भवति, यथा भौगोलिकरूपेण पृथिव्योपरि कल्पितायां विषुवत् रेखोपरि। अनुमानमस्ति यत् साध्यानां यागः विषुवत् अह्न यावत् सीमितः अस्ति। अतः परं यः सर्वजितं यागं अस्ति, तत् यथार्थरूपेण सर्वस्थित्याः, मर्त्यस्तरस्य अमृतस्तरे रूपान्तरणस्य कृत्यमस्ति।
 
महाभारते आदिपर्वे [[महाभारतम्-01-आदिपर्व-140|१२९.४५]] उत्तरपाञ्चालराज्ये द्रुपदस्य पितुः पृषतस्य उल्लेखमस्ति। अत्र पाञ्चालराज्यः सर्वहुतशब्दस्य पर्यायवाची प्रतीयते। डा. फतहसिंहः कथयति स्म यत् द्रुपदः यागेषु पशुबन्धनार्थं मेथ्याः संज्ञा अस्ति द्रुपदेषु बद्धः। द्रु - द्रुतगतौ। द्रुपदस्य विपरीतं द्रोणः - द्रु न, स्थैर्यम् अस्ति। यदि कोपि जनः यथार्थतः सर्वहोता, सर्वेषां जनानां होता, नेता, दूतः भवितुं इच्छति, तेषु मनःसु प्रवेशं वाञ्छति, तर्हि तस्य चेतनातन्त्रस्य अव्यवस्था अन्येषां चेतनातन्त्रेभ्यः न्यूना भवितुं अपेक्षितमस्ति। आधुनिकविज्ञाने अस्य संज्ञा एण्ट्रांपी आफ इन्फोर्मेशन अस्ति। यदि एवं न भवति, तर्हि चेतनातन्त्रोपरि येषां संवादानां आपतनं भविष्यति, ते विरूपाः, विकृताः भविष्यन्ति। श्रीरजनीशमहोदयानुसारेण ([https://oshohindipravachan.wordpress.com/pravachan/%E0%A4%9C%E0%A4%BF%E0%A4%A8-%E0%A4%96%E0%A5%8B%E0%A4%9C%E0%A4%BE-%E0%A4%A4%E0%A4%BF%E0%A4%A8-%E0%A4%AA%E0%A4%BE%E0%A4%87%E0%A4%AF%E0%A4%BE%E0%A4%82/14-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%B6%E0%A4%B0%E0%A5%80%E0%A4%B0-%E0%A4%94%E0%A4%B0-%E0%A4%B8%E0%A4%BE%E0%A4%A4-%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0/ कुण्डली और सात शरीर] प्रवचनमाला) कण्ठस्य विशुद्धिसंज्ञकचक्रस्य चेतनायाः अयं वैशिष्ट्यं अस्ति।
 
[https://puranastudy.webnode.com/prithuka-prajapati/prishat/ पृषदाज्योपरि वैदिकसंदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९०" इत्यस्माद् प्रतिप्राप्तम्