"ऋग्वेदः सूक्तं ८.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८०:
 
धृतऽव्रता । क्षत्रिया । क्षत्रम् । आशतुः ॥८
 
"ऋतावाना ऋतावानौ सत्यवन्तौ "सुक्रतू शोभनकर्माणौ सुप्रज्ञौ वा मित्रावरुणौ "साम्राज्याय साम्राज्यार्थं "नि “षेदतुः न्यसीदताम् । तथा मन्त्रः --- नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः' (ऋ. सं. १. २५. १०) इति । “धृतव्रता धृतव्रतौ धृतकर्माणौ "क्षत्रिया क्षत्रियौ बलवन्तौ "क्षत्रं बलम् "आशतुः आनशाते व्याप्नुत इत्यर्थः ।
 
 
Line १९३ ⟶ १९५:
 
नि । चित् । मिषन्ता । निऽचिरा । नि । चिक्यतुः ॥९
 
“अक्ष्णश्चित् चक्षुषोऽपि पूर्वं "गातुवित्तरा गातुवित्तरावतिशयेन मार्गवेत्तारौ । यद्वा । गातुवित्तरौ गातु गमनशीलं प्राणिजातं चक्षुषोऽपि पूर्वं वेत्तारौ मित्रावरुणौ । कीदृशौ। "नि "मिषन्ता निमिषन्तौ सर्वमुन्मेषयन्तौ स्वस्वकर्मणि "निचिरा नितरां चिरंतनौ तौ “अनुल्बणेन । उल्बणमिति दुःसहमग्नेस्तेजः । तद्वददुःसहेन "चक्षसा अहोरात्रयोर्व्याप्तेन तेजसैब "नि "चिक्यतुः पूजितौ बभूवतुः । "चित् अवधारणे ॥
 
 
Line २०६ ⟶ २१०:
 
उरुष्यन्तु । मरुतः । वृद्धऽशवसः ॥१०
 
“उत अपि च "देवी द्योतनशीला "अदितिः मित्रावरुणयोर्माता “नः अस्मान् रक्षतु । “नासत्या नासत्यौ । असत्यमनयोर्नास्तीति नासत्यौ। अश्विनौ च “उरुष्यतां रक्षताम् । उरुष्यतिः कण्ड्वादिः । "वृद्धश्रवसः वृद्धवेगाः । अतिशयेन वेगवन्त इत्यर्थः । यद्वा वर्धनशीलहविर्लक्षणान्नोपेताः । “मरुतः “उरुष्यन्तु अस्मान् पालयन्तु ॥ ॥ २२ ॥
 
 
Line २१९ ⟶ २२५:
 
अरिष्यन्तः । नि । पायुऽभिः । सचेमहि ॥११
 
हे सुदानवः शोभनदाना मरुतः "अरिष्यन्तः केनाप्यहिंसिताः “ते तादृशा यूयं “नः अस्मदीयां "नावं यज्ञियां नावं "दिवा “नक्तं च “उरुष्यत पालयत । ततो वयं "पायुभिः युष्मदीयैः पालनैः "नि "सचेमहि नितरां समवेता भवेम ॥
 
 
Line २३२ ⟶ २४०:
 
श्रुधि । स्वऽयावन् । सिन्धो इति । पूर्वऽचित्तये ॥१२
 
पूर्वोऽर्धर्चः परोक्षकृतः । “अरिष्यन्तः पालनवत्त्वात् केनाप्यबाधिताः "वयम् "अघ्नते स्तोतॄणां यष्टॄणां चाहिंसकाय “सुदानवे शोभनदानाय "विष्णवे स्वमहत्त्वेन सर्वव्यापकायैतन्नामकाय देवाय स्तुतिं कुर्मः । अथ प्रत्यक्षः । हे "स्वयावन् । स्वयमेवासहायः सन् दिवि संग्रामे वा यातीति स्वयावान् । "सिन्धो स्तोतॄन् प्रति धनानां स्यन्दनशील विष्णो “पूर्वचित्तये । चित्तिः कर्म । मन्त्रान्तरेऽपि तथा श्रवणात् - ‘सा चित्तिभिर्नि हि चकार मर्त्यम् ' (ऋ. सं. १. १६४. २९) इति । पूर्वं प्रारब्धकर्मणे यजमानाय तदर्थं "श्रुधि अस्माभिः क्रियमाणां स्तुतिं त्वं शृणु ॥
 
 
Line २४५ ⟶ २५५:
 
मित्रः । यत् । पान्ति । वरुणः । यत् । अर्यमा ॥१३
 
“वरिष्ठम् उरुतरं “गोपयत्यं सर्वेषां रक्षकं यतैः पालनीयं वा "वार्यं सर्वैर्वननीयं "तत् धनं “वृणीमहे वयं संभजामहे । “यत् धनं “मित्रः सर्वेषां मित्रभूतः "वरुणः शत्रूणां वारयिता “अर्यमा सर्वदा गच्छन् एतन्नामकास्त्रयो देवाः "पान्ति पालयन्ति । तद्धनं वृणीमहे । अस्मदीयस्य धनस्य रक्षका भवन्तीत्यर्थः ॥
 
 
Line २५८ ⟶ २७०:
 
इन्द्रः । विष्णुः । मीढ्वांसः । सऽजोषसः ॥१४
 
पुनरपि धनरक्षणमेवाशास्ते। “उत अपि च “अपाम् उदकानां “सिन्धुः स्यन्दनाशीलः पर्जन्यः “नः अस्मदीयं "तत् धनं रक्षतु । "तत् एव “मरुतः च पालयन्तु । "अश्विना अश्विनौ देवौ तद्धनं पालयताम् । तथा “इन्द्रः "विष्णुः ॥ “मीढ्वांसः कामानां सेक्तार एते सर्वे देवाः "सजोषसः संगताः सन्तोऽस्मदीयं धनं रक्षन्तु । एते देवा अस्मभ्यं धनं दत्त्वा पालयन्त्वित्यर्थः ॥
 
 
Line २७१ ⟶ २८५:
 
तिग्मम् । न । क्षोदः । प्रतिऽघ्नन्ति । भूर्णयः ॥१५
 
“वनुषः वननीयाः संभजनीयाः "नरः नेतारः “ते “हि “ष्मा ते खलु देवाः “भूर्णयः क्षिप्रगमनाः सन्तः "कयस्य “चित् कस्यचिच्छत्रोः "अभिमातिम् अभिमानं “प्रतिघ्नन्ति प्रतिकूलं यथा भवति तथा हिंसन्ति । तत्र दृष्टान्तः । "तिग्मं “न यथा तिग्मं तीक्ष्णं जवेन गच्छत् “क्षोदः उदकमग्रतः स्थितं वृक्षमुन्मूलयति तद्वत्तस्याभिमानं घ्नन्तीत्यर्थः ॥ ॥ २३ ॥
 
 
Line २८४ ⟶ ३००:
 
तस्य । व्रतानि । अनु । वः । चरामसि ॥१६
 
मित्रस्य कर्माण्याह । "विश्पतिः विशां पालयिता अनयोर्मित्रावरुणयोः "एकः "अयं मित्रः “पुरु पुरूणि बहूनि च “उरु उरूणि च द्रव्याणि “इत्था इत्थं “वि “चष्टे स्वतेजसा पश्यति । “तस्य मित्रस्य “व्रतानि कर्माणि "वः युष्मदर्थम् "अनु "चरामसि अनुचरामः । कुर्म इत्यर्थः ॥
 
 
Line २९७ ⟶ ३१५:
 
मित्रस्य । व्रता । वरुणस्य । दीर्घऽश्रुत् ॥१७
 
"साम्राज्यस्य । सम्राजो भावः साम्राज्यम्। साम्राज्यमस्यास्तीति साम्राज्यः। 'अर्शआदिभ्यः' इत्यच्प्रत्ययः । साम्राज्यवतो वरुणस्य "पूर्वाणि पुरातनानि “ओक्या । ओको गृहम् । तस्मै हितानि कर्माणि वयं "सश्चिम । सश्चतिर्गतिकर्मा । लिटि रूपम् । द्विर्वचनस्य छन्दसि विकल्पितत्वादत्र द्विर्वचनाभावः । तदेवाह । "मित्रस्य “व्रता व्रतानि कर्माणि च "दीर्घश्रुत् । ' सुपां सुलुक्' इति षष्ठ्या लुक् । दीर्घश्रुतोऽतिशयेन प्रसिद्धस्य "वरुणस्य व्रतानि च सश्चिमेति ॥
 
 
Line ३१० ⟶ ३३०:
 
उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥१८
 
"यः मित्रः “दिवः "पृथिव्याः द्यावापृथिव्योः "अन्तान् "रश्मिना स्वतेजसा "परि “ममे परिमिनोति । तयोः पर्यन्तान् स्वरश्मिना भासयतीत्यर्थः। स एव "उभे "रोदसी द्यावापृथिव्यौ “महित्वा स्वमहिम्ना "आ "पप्रौ आ समन्तात् पूरयति ॥
 
 
Line ३२३ ⟶ ३४५:
 
अग्निः । न । शुक्रः । सम्ऽइधानः । आऽहुतः ॥१९
 
"सूर्यः सुवीर्यः सुष्ठु सर्वस्य प्रेरकः "स्यः स मित्रो वरुणश्च "दिवः द्योतमानस्यादित्यस्य "शरणे स्थाने नभसि "ज्योतिः आत्मीयं तेजः "उत् "अयंस्त उद्यच्छति । ऊर्ध्वं गमयति । सर्वत्र विस्तारयतीत्यर्थः । यमेर्लुङि रूपम् । ततः सः “अग्निर्न “शुक्रः अग्निरिव दीप्यमानः "समिधानः हविर्भिः समिध्यमानः “आहुतः सर्वैराहूतस्तिष्ठति । ।
 
 
Line ३३६ ⟶ ३६०:
 
ईशे । हि । पित्वः । अविषस्य । दावने ॥२०
 
हे स्तोतः "दीर्घप्रसद्मनि दीर्घं प्रततं विस्तृतं सद्म सदनं यस्मिन् यज्ञे "वचः मित्रं वरुणं च स्तुहि । वक्तेर्लेट्यडागमः । स वरुणः “गोमतः पशुमतः “वाजस्य अन्नस्य "ईशे ईष्टे स्वामी भवति । केवलं स्वामी न भवति किंतु "अविषस्य महतः प्रीतिकारिणः पित्वः अन्नस्य “दावने दानाय च "ईशे समर्थों भवति । ये स्तोत्रं कुर्वन्ति तेभ्योऽयं ददातीत्यर्थः ॥ ॥ २४ ॥
 
 
Line ३४९ ⟶ ३७५:
 
भोजेषु । अस्मान् । अभि । उत् । चर । सदा ॥२१
 
“सूर्यं सुवीर्यं "तत् वारुणं मैत्रं च तेजः "उभे "रोदसी उभे द्यावापृथिव्यौ च "दोषा । ‘सुपां सुलुक्' इति द्वितीयाया लुक् । 'कालाध्वनोः' इति द्वितीथा। रात्रौ "वस्तोः अहनि चाहम् "उप “ब्रुवे उपस्तौमि । त्वं स्तूयमानो वरुणः “भोजेषु दातृषु "अस्मान् सदा “अभ्युच्चर सर्वदाभिमुखं प्रेरय । दातृष्वेतेषां दानेष्वस्मान् पुरोभाविनः कुर्वित्यर्थः ।।
 
 
Line ३६२ ⟶ ३९०:
 
रथम् । युक्तम् । असनाम । सुऽसामनि ॥२२
 
सुषाम्णः पुत्रो वरुर्नाम राजा । स यद्दानं प्रादात् विश्वमनसे तदसौ विश्वमना ऋषिरनया आचष्टे । "उक्षण्यायने । उक्षनामा कश्चिद्वरोः पूर्वजः। तस्य गोत्रापत्य उक्षण्शब्दाण्ण्यः । तदन्तात् फक्प्रत्ययः । एतौ छान्दसौ। वृद्धिभावोऽपि संज्ञापूर्वको विधिरनित्यः' इति न भवति । तस्य गोत्रापत्ये "हरयाणे शत्रुजीवितैश्वर्यादिहरणशीलयाने एतादृशे “सुषामणि । बहुवत्पितृशब्देन पुत्रोऽभिधीयते । सुषाम्णः पुत्रे वरौ राजनि ददति सति किमभूत्। “ऋज्रम् ऋजुगामिनं "रजतं रजतमयं रजतसदृशं वा "युक्तम् अश्वाभ्यां युक्तं “रथम् "असनाम् । एतेषां मित्रादीनां प्रसादात् वयं संभक्तवन्तो लब्धवन्तोऽभूम ॥
 
 
Line ३७५ ⟶ ४०५:
 
उतो इति । नु । कृत्व्यानाम् । नृऽवाहसा ॥२३
 
ऋषिः प्रतिगृहीतावश्वावाह। "हरीणां हरितवर्णानाम् "अश्व्यानाम् अश्वसंघानां मध्ये “नितोशना नितोशनौ । तोशतिर्हिंसाकम। शत्रूणामत्यन्तं बाधकृतौ "उतो अपि च "कृत्व्यानां युद्धकर्मणि कुशलानां च स्वकुशलमिति बाधकौ "नृवाहसा नृवाहसौ आयुधनेतॄणां मनुष्याणां वोढारौ "ता तावश्वौ "मे मह्यं "नु क्षिप्रं सौषाम्णेन वरुणा दत्तौ भवेताम् ।।
 
 
Line ३८९ ⟶ ४२१:
महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥२४
 
ऋषिरिदानीं तावश्वावग्रहीषमित्याह। "स्मदभीशू। स्मत्सुमत् । उकारलोपश्छान्दसः । शोभनरज्जुयुक्तौ यद्वा शोभनशरीरकान्ती "कशावन्ता कशावन्तौ कशायुक्तौ "विप्रा विप्रौ मेधाविनामुचितौ । मेधावी स्तोता यथा स्तुत्यं देवं स्तुतिभिः प्रीणयति तद्वत् संतोषकौ । "महः महतः सौषाम्णस्य वरोः संवन्धिनौ "वाजिनौ शीघ्रगमनवन्तौ “अर्वन्ता अर्वन्तौ द्वावश्वौ “सचा सह युगपदेव "नविष्ठया नवतरया "मती मत्या स्तुत्या मित्रादीन् स्तुवन् “असनम् । विश्वमना अहं समभजम् । प्रत्यग्रहीषमित्यर्थः ॥ ॥ २५ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२५" इत्यस्माद् प्रतिप्राप्तम्