"ऋग्वेदः सूक्तं १०.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. मन आवर्तनम्। अनुष्टुप्।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
यत्ते यमं वैवस्वतं मनो जगाम दूरकम् ।
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥१॥
Line ३७ ⟶ ३४:
तत्त आ वर्तयामसीह क्षयाय जीवसे ॥१२॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
यत्ते॑ य॒मं वै॑वस्व॒तं मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१
 
यत् । ते॒ । य॒मम् । वै॒व॒स्व॒तम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१
 
यत् । ते । यमम् । वैवस्वतम् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१
 
 
यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥२
 
यत् । ते॒ । दिव॑म् । यत् । पृ॒थि॒वीम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥२
 
यत् । ते । दिवम् । यत् । पृथिवीम् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥२
 
 
यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥३
 
यत् । ते॒ । भूमि॑म् । चतुः॑ऽभृष्टिम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥३
 
यत् । ते । भूमिम् । चतुःऽभृष्टिम् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥३
 
 
यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥४
 
यत् । ते॒ । चत॑स्रः । प्र॒ऽदिशः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥४
 
यत् । ते । चतस्रः । प्रऽदिशः । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥४
 
 
यत्ते॑ समु॒द्रम॑र्ण॒वं मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥५
 
यत् । ते॒ । स॒मु॒द्रम् । अ॒र्ण॒वम् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥५
 
यत् । ते । समुद्रम् । अर्णवम् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥५
 
 
यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥६
 
यत् । ते॒ । मरी॑चीः । प्र॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥६
 
यत् । ते । मरीचीः । प्रऽवतः । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥६
 
 
यत्ते॑ अ॒पो यदोष॑धी॒र्मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥७
 
यत् । ते॒ । अ॒पः । यत् । ओष॑धीः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥७
 
यत् । ते । अपः । यत् । ओषधीः । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥७
 
 
यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥८
 
यत् । ते॒ । सूर्य॑म् । यत् । उ॒षस॑म् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥८
 
यत् । ते । सूर्यम् । यत् । उषसम् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥८
 
 
यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥९
 
यत् । ते॒ । पर्व॑तान् । बृ॒ह॒तः । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥९
 
यत् । ते । पर्वतान् । बृहतः । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥९
 
 
यत्ते॒ विश्व॑मि॒दं जग॒न्मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१०
 
यत् । ते॒ । विश्व॑म् । इ॒दम् । जग॑त् । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१०
 
यत् । ते । विश्वम् । इदम् । जगत् । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१०
 
 
यत्ते॒ परा॑ः परा॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥११
 
यत् । ते॒ । पराः॑ । प॒रा॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥११
 
यत् । ते । पराः । पराऽवतः । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥११
 
 
यत्ते॑ भू॒तं च॒ भव्यं॑ च॒ मनो॑ ज॒गाम॑ दूर॒कम् ।
 
तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥१२
 
यत् । ते॒ । भू॒तम् । च॒ । भव्य॑म् । च॒ । मनः॑ । ज॒गाम॑ । दूर॒कम् ।
 
तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥१२
 
यत् । ते । भूतम् । च । भव्यम् । च । मनः । जगाम । दूरकम् ।
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१२
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५८" इत्यस्माद् प्रतिप्राप्तम्