"ऋग्वेदः सूक्तं ८.३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्राग्नी। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
इन्द्राग्नी तस्य बोधतम् ॥१॥
Line ३२ ⟶ २९:
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
याभ्यां गायत्रमृच्यते ॥१०॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
 
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥१
 
य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑ऽसु ।
 
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥१
 
यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मऽसु ।
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥१
 
 
तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता ।
 
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥२
 
तो॒शासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता ।
 
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥२
 
तोशासा । रथऽयावाना । वृत्रऽहना । अपराऽजिता ।
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥२
 
 
इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑ः ।
 
इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥३
 
इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
 
इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥३
 
इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥३
 
 
जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती ।
 
इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥४
 
जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती ।
 
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥४
 
जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधऽस्तुती ।
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥४
 
 
इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथु॑ः ।
 
इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥५
 
इ॒मा । जु॒षे॒था॒म् । सव॑ना । येभिः॑ । ह॒व्यानि॑ । ऊ॒हथुः॑ ।
 
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥५
 
इमा । जुषेथाम् । सवना । येभिः । हव्यानि । ऊहथुः ।
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥५
 
 
इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ ।
 
इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥६
 
इ॒माम् । गा॒य॒त्रऽव॑र्तनिम् । जु॒षेथा॑म् । सु॒ऽस्तु॒तिम् । मम॑ ।
 
इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥६
 
इमाम् । गायत्रऽवर्तनिम् । जुषेथाम् । सुऽस्तुतिम् । मम ।
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥६
 
 
प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू ।
 
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥७
 
प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ ।
 
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥७
 
प्रातर्यावऽभिः । आ । गतम् । देवेभिः । जेन्यावसू इति ।
 
इन्द्राग्नी इति । सोमऽपीतये ॥७
 
 
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् ।
 
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥८
 
श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् ।
 
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥८
 
श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् ।
 
इन्द्राग्नी इति । सोमऽपीतये ॥८
 
 
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः ।
 
इन्द्रा॑ग्नी॒ सोम॑पीतये ॥९
 
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।
 
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥९
 
एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।
 
इन्द्राग्नी इति । सोमऽपीतये ॥९
 
 
आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे ।
 
याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥१०
 
आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ ।
 
याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥१०
 
 
 
आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे ।
 
याभ्याम् । गायत्रम् । ऋच्यते ॥१०
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३८" इत्यस्माद् प्रतिप्राप्तम्