"ऋग्वेदः सूक्तं ८.३८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
'यज्ञस्य हि' इति दशर्चमष्टमं सूक्तं श्यावाश्वस्यार्षं प्राग्वत्सप्रपरिभाषया गायत्रमिन्द्राग्निदेवताकम् । तथा चानुक्रान्तं - यज्ञस्य दशैन्द्राग्नम् ' इति । पृष्ठ्याभिप्लवषडहयोः प्रातःसवनेऽच्छावाकशस्त्र आवापार्थमेतत्सूक्तम् । सूत्रितं च -- यज्ञस्य हि स्थ इत्यच्छावाकस्य ' ( आश्व. श्रौ. ७.५) इति । चातुर्विंशिकेऽहनि प्रातःसवने यज्ञस्य हि स्थः' इति षळहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च - ' इन्द्राग्नी युवामिमे यज्ञस्य हि ऋत्विजेत्यच्छावाकस्य ' ( आश्व. श्रौ. ७. २ ) इति । अग्निष्टोमे प्रातःसवनेऽच्छावाकस्य ‘प्रातर्यावभिः' इति प्रातःसवनीयस्य प्रस्थितयाज्या । सूत्रितं च – प्रातर्यावभिरिति यजति ' ( आश्व. श्रौ. ५. ७) इति । चातुर्विंशिके प्रातःसवनेऽच्छावाकशस्त्रे ‘ श्यावाश्वस्य ' इत्ययं पर्यासस्तृचः । अन्यत्राप्यहर्गणेषु द्वितीयादिष्वहःसु । सूत्र्यते हि - श्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः ' ( आश्व. श्रौ. ७. २ ) इति ॥
 
 
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु ।
Line ४५ ⟶ ४७:
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥१
 
हे “इन्द्राग्नी “सस्नी शुद्धौ युवां “यज्ञस्य “ऋत्विजा ऋत्विजौ “स्थः भवथः “हि। “वाजेषु युद्धेषु “कर्मसु चोपतिष्ठन्ताविन्द्राग्नी “तस्य तं मां तस्य मम स्तुतिं वा “बोधतं जानीतम् ॥
 
 
Line ५८ ⟶ ६२:
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥२
 
हे "इन्द्राग्नी “तोशासा शत्रून् हिंसन्तौ “रथयावाना रथेन गच्छन्तौ “वृत्रहणा वृत्रस्य हन्तारौ “अपराजिता केनाप्यपराजितौ “तस्य तं मां “बोधतम् ।।
 
 
Line ७१ ⟶ ७७:
 
इन्द्राग्नी इति । तस्य । बोधतम् ॥३
 
हे "इन्द्राग्नी “वां युवामुद्दिश्य “नरः यज्ञस्य नेतारः “अद्रिभिः ग्रावभिः “मदिरं मदकरं "मधु सोमात्मकममृतम् "अधुक्षन् अपूरयन् । सिद्धमन्यत् ॥
 
 
Line ८४ ⟶ ९२:
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥४
 
हे “सधस्तुती सहभूतस्तुती “नरा नेतारौ "इन्द्राग्नी "यज्ञं “जुषेथां सेवेथाम् । “इष्टये यागाय “सुतम् अभिषुतं “सोमं च "आ “गतम् आगच्छतम् ॥
 
 
Line ९७ ⟶ १०७:
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥५
 
हे "इन्द्राग्नी “नरा नेतारौ युवा "येभिः यैः सवनैः “हव्यानि “ऊहथुः वहथः तानि “इमा इमानि “सवना सवनानि “जुषेथा सेवेथाम् । "आ “गतं च ॥
 
 
Line ११० ⟶ १२२:
 
इन्द्राग्नी इति । आ । गतम् । नरा ॥६
 
हे “इन्द्राग्नी नरौ युवां “मम "गायत्रवर्तनिं गायत्रमार्गाम् “इमां “सुष्टुतिं शोभनां स्तुतिं “जुषेथां सेवेथाम् । “आ “गतं च ॥ ॥ २० ॥
 
 
Line १२३ ⟶ १३७:
 
इन्द्राग्नी इति । सोमऽपीतये ॥७
 
हे "जेन्यावसू जेतव्यशत्रुधनौ “इन्द्राग्नी “प्रातर्यावभिः देवैः सह "सोमपीतये सोमस्य पानाय “आ “गतम् आगच्छतम् ॥
 
 
Line १३६ ⟶ १५२:
 
इन्द्राग्नी इति । सोमऽपीतये ॥८
 
हे "इन्द्राग्नी युवां “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “श्यावाश्वस्य मम “अत्रीणाम् ऋत्विजां “हवम् आह्वानं सोमस्य पानाय “शृणुतम् ॥
 
 
Line १४९ ⟶ १६७:
 
इन्द्राग्नी इति । सोमऽपीतये ॥९
 
हे "इन्द्राग्नी "वां युवां “यथा "मेधिराः प्राज्ञाः "अहुवन्त आहूतवन्तः एवमहम् “ऊतये रक्षणाय सोमस्य पीतये च "अह्वे ह्वयामि ।।
 
 
Line १५८ ⟶ १७८:
 
याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥१०
 
 
 
आ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे ।
Line १६५ ⟶ १८३:
याभ्याम् । गायत्रम् । ऋच्यते ॥१०
 
“याभ्यां ययोरिन्द्राग्न्योरर्थं "गायत्रं साम “ऋच्यते स्तूयते तयोः “सरस्वतीवतोः स्तुतिमतोः “इन्द्राग्न्योः संबन्धि “अवः रक्षणम् “अहम् “आ “वृणे ॥ ॥ २१ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३८" इत्यस्माद् प्रतिप्राप्तम्