"ऋग्वेदः सूक्तं ८.४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
{{सायणभाष्यम्|
‘ इन्द्राग्नी युवम् ' इति द्वादशर्चं दशमं सूक्तं नाभाकस्यार्षम् । द्वितीया षट्पञ्चाशदक्षरा शक्वरी द्वादशी त्रिष्टुप् शिष्टा महापङ्क्तयः । इन्द्राग्नी देवता । तथा चानुक्रान्तम् - ' इन्द्राग्नी द्वादशैन्द्राग्नं त्रिष्टुबन्तं द्वितीया शक्वरी ' इति । महाव्रते निष्केवल्ये ऊरुभाग एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितम् - ‘ ऊरू इन्द्राग्नी युवं सु नः ' (ऐ. आ. ५. ३. १ ) इति । चातुर्विंशिकेऽहनि तृतीयसवने मैत्रावरुणो यदि महावालभिदं शंसेत्तदानीं माध्यंदिनसवने होत्रकाः स्वशस्त्र आरम्भ णीयाभ्य ऊर्ध्वं नाभाकतृचावावपेरन् । तत्र ‘ता हि मध्यम् ' इत्यच्छावाकस्य नाभाकतृचः । सूत्रितं च -- ता हि मध्यं भराणामित्यच्छावाकः' (आश्व. श्रौ. ७. २) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘ पूर्वीष्ट इन्द्र ' इति नाभाकतृचः। सूत्रितं च - ' पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ' (आश्व. श्रौ. ७. २) इति ॥
 
 
इन्द्रा॑ग्नी यु॒वं सु न॒ः सह॑न्ता॒ दास॑थो र॒यिम् ।
Line ५० ⟶ ५२:
 
येन । दृळ्हा । समत्ऽसु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाऽइव । वाते । इत् । नभन्ताम् । अन्यके । समे ॥१
 
हे “इन्द्राग्नी “सहन्ता शत्रूनभिभवन्तौ “युवं युवां “नः अस्मभ्यं “रयिं धनं सुष्ठु "दासथः दत्तम् । तं रयिं विशिनष्टि। “येन रयिणा "समत्सु “चित् संग्रामे “दृढा “चित् दृढानि स्थिराण्यपि “वीळु शत्रुबलानि “अग्निर्वनेव यथाग्निर्वनानि “वात “इत् वातेनैवाभिभवति तथा “सहिषीमहि अभिभवाम । सिद्धमन्यत् ॥
 
 
Line ६३ ⟶ ६७:
 
सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजऽसातये । गमत् । आ । मेधऽसातये । नभन्ताम् । अन्यके । समे ॥२
 
हे इन्द्राग्नी “वां युवां “न “वव्रयामहे वयं धन न याचामहे । अथ “हि अपि तर्हि "शविष्ठम् अतिशयेन बलवन्तं “नृणां “नरं नेतॄणामपि नेतारम् “इन्द्रमित् इन्द्रमेव “यजामहे । “सः इन्द्रः “नः अस्मान् "अर्वता अश्वेन "कदा “चित् “वाजसातये अन्नलाभाय “आ “गमत् आगच्छति । कदाचित् “मेधसातये यज्ञभजनाय “आ “गमत् । सिद्धमन्यत् ॥
 
 
Line ७६ ⟶ ८२:
 
ता । ऊं इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखिऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥३
 
“ता तौ प्रसिद्धौ “इन्द्राग्नी "भराणां संग्रामाणां “मध्यम् “अधिक्षितः अधिनिवसतः “हि । अथ प्रत्यक्षस्तुतिः। हे “नरा नेतारौ "कवित्वना कवित्वेन “कवी क्रान्तकर्माणौ “पृच्छ्यमाना कविजनैः पृच्छ्यमानौ “ता “उ तावेव युवां “सखीयते सखित्वमिच्छते यजमानाय “धीतं तत्कृतं कर्म “सम् “अश्नुतम् । सिद्धमन्यत् ॥
 
 
Line ८९ ⟶ ९७:
 
ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उपऽस्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे ॥४
 
हे नाभाक नभाकवदिन्द्राग्नी "यजसा यागेन “गिरा स्तुत्या च "अभ्यर्च अभिपूजय । "ययोः इन्द्राग्न्योः "विश्वं सर्वम् “इदं जगत् तिष्ठति । ययोश्च “उपस्थे “इयं “द्यौः “मही महती “पृथिवी च द्यावापृथिव्यावुभे “वसु धनं “बिभृतः धारयतः । सिद्धमन्यत्
 
 
Line १०२ ⟶ ११२:
 
या । सप्तऽबुध्नम् । अर्णवम् । जिह्मऽबारम् । अपऽऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे ॥५
 
“ब्रह्माणि स्तोत्राणि “इन्द्राग्निभ्यां “नभाकवत् “प्र “इरज्यत नाभाकः प्रेरयते । "या याविन्दाग्नी “सप्तबुध्नं सप्तमूलं “जिह्मबारं पिहितद्वारम् “अर्णवम् “अपोर्णुतः तेजोभिराच्छादयतः तयोर्मध्ये “ओजसा बलेन “इन्द्रः “ईशानः ईश्वरो भवति । सिद्धमन्यत् ॥
 
 
Line ११५ ⟶ १२७:
 
वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे ॥६
 
अपि च हे इन्द्र “पुराणवत् प्रत्नो यथा “व्रततेरिव यथा वह्याः “गुष्पितं निर्गतां शाखां वृश्चति तथा शत्रूणां “वृश्च छेदय । तदेवाह । “दासस्य दासनामकस्य शत्रोः “ओजः बलं “दम्भय नाशय । अथ परोक्षस्तुतिः । “वयं नाभाकाः “अस्य दासस्य "संभृतं “वसु “इन्द्रेण हेतुना “वि “भजेमहि । सिद्धमन्यत् ॥ ॥ २४ ॥
 
 
Line १२८ ⟶ १४२:
 
अस्माकेभिः । नृऽभिः । वयम् । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः । नभन्ताम् । अन्यके । समे ॥७
 
“यत् ये “इमे “जनाः “तना धनेन “गिरा स्तुत्या च “इन्द्राग्नी “विह्वयन्ते विशेषेण ह्वयन्ति तेषु मध्ये “वयं नाभाकाः “पृतन्यतः पृतनामिच्छन्तः “अस्माकेभिः अस्माकीनैः "नृभिः मनुष्यैः “ससह्याम शत्रूनभिभवेम । “वनुष्यतः स्तुतिमिच्छन्तः शत्रून् "वनुयाम च । सिद्धमन्यत् ॥
 
 
Line १४१ ⟶ १५७:
 
इन्द्राग्न्योः । अनु । व्रतम् । उहानाः । यन्ति । सिन्धवः । यान् । सीम् । बन्धात् । अमुञ्चताम् । नभन्ताम् । अन्यके । समे ॥८
 
"या “नु यावेवेन्द्राग्नी “श्वेतौ श्वेतवर्णौ । सत्वगुणोपेतावित्यर्थः । “अवः अधस्तात् “द्युभिः दीप्तिभिः “दिवः "उप “उच्चरातः उच्चरतः तयोरेव “इन्द्राग्न्योः “उहानाः हविर्वहन्तो यजमानाः “व्रतं कर्म “अनु “यन्ति । अपि “सीम् इमाविन्द्राग्नी “यान् प्रसिद्धान् “सिन्धवः सिन्धून् "बन्धात् बन्धनात् "अमुञ्चताम् । सिद्धमन्यत् ॥
 
 
Line १५४ ⟶ १७२:
 
वस्वः । वीरस्य । आऽपृचः । याः । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे ॥९
 
हे "हरिवः वज्रिन् “सूनो प्रेरयितः “इन्द्र “हिन्वस्य प्रीणयितुः “वस्वः दीपकस्य वीरस्य “आपृचः धनान्युपयच्छतः “ते तव ताः “उपमातयः उपमानानि “पूर्वीः बहूनि । “उत अपि च “प्रशस्तयः “पूर्वीः । "याः “नः “धियः प्रज्ञां “साधन्त असाधयन् । सिद्धमन्यत् ।।
 
 
Line १६७ ⟶ १८७:
 
उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥१०
 
हे स्तोतारः “त्वेषं दीप्तं “सत्वानं संभक्तारं धनानाम् "ऋग्मियं ऋगर्हमृग्भिः स्तोतव्यं “तम् इन्द्रं “सुवृक्तिभिः स्तुतिभिः “शिशीत संस्कुरुत । “उतो “नु “चित् अपि च “यः इन्द्रः “ओजसा बलेन “शुष्णस्य शुष्णनामकस्यासुरस्य “आण्डानि अण्डजातान्यपत्यानि “भेदति अभिनत् सः “स्वर्वतीः दिव्यानि “अपः सलिलानि "जेषत् जयतु । सिद्धमन्यत् ।।
 
 
Line १८० ⟶ २०२:
 
उतो इति । नु । चित् । यः । ओहते । आण्डा । शुष्णस्य । भेदति । अजैः । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥११
 
हे स्तोतारः “स्वध्वरं सुयज्ञं "सत्यम् अविनाशं “सत्वानं संभक्तारम् “ऋत्वियम् ऋतौ यष्टव्यं “तम् इन्द्रं “शिशीत स्तुतिभिः संस्कुरुत । अथ प्रत्यक्षस्तुतिः । “उतो “नु “चित् अपि च “यः इन्द्रः “ओहते यज्ञं प्रति गच्छति “शुष्णस्य “आण्डा आण्डान्यण्डजातानि च "भेदति भिनत्ति स त्वं “स्वर्वतीः दिव्यानि “अपः सलिलानि "अजैः अजैषीः । सिद्धमन्यत् ॥
 
 
Line १९३ ⟶ २१७:
 
त्रिऽधातुना । शर्मणा । पातम् । अस्मान् । वयम् । स्याम । पतयः । रयीणाम् ॥१२
 
“एव एवं याभ्याम् “इन्द्राग्निभ्यां “पितृवत् नभाकवत् 'मन्धातृवत् यौवनाश्वमान्धातृवच्च “अङ्गिरस्वत् अङ्गिरोवच्च "नवीयः नवतरम् “अवाचि नाभाकेन मया पाठिताविन्द्राग्नी “त्रिधातुना त्रिपर्वणा “शर्मणा गृहेण नः “अस्मान् नाभाकान् “पातं रक्षतम् । “वयं “रयीणां धनानां “पतयः स्वामिनः “स्याम भवेम ॥ ॥ २५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.४०" इत्यस्माद् प्रतिप्राप्तम्