"अग्निपुराणम्/अध्यायः २८९" इत्यस्य संस्करणे भेदः

अग्निपुराणम् using AWB
No edit summary
 
पङ्क्तिः २:
 
===अश्वचिकित्सा===
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
शालिहोत्र उवाच
अश्वानां लक्षणं वक्ष्ये चिकित्साञ्चैव सुश्रुत् ।
पङ्क्तिः १७२:
इत्यादिमहापुराणे आग्नेये अश्वायुर्वेदो नामोननवत्यधिकद्विशततमोऽध्यायः ।।
 
</span></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८९" इत्यस्माद् प्रतिप्राप्तम्